Sacred Texts  Hinduism  Index 
Book 2 Index
  Previous  Next 

Book 2
Chapter 62

 1 teṣāṃ tadvacanaṃ śrutvā vasiṣṭhaḥ pratyuvāca ha
  mitrāmātyagaṇān sarvān brāhmaṇāṃs tān idaṃ vacaḥ
 2 yad asau mātulakule pure rājagṛhe sukhī
  bharato vasati bhrātrā śatrughnena samanvitaḥ
 3 tac chīghraṃ javanā dūtā gacchantu tvaritair hayaiḥ
  ānetuṃ bhrātarau vīrau kiṃ samīkṣāmahe vayam
 4 gacchantv iti tataḥ sarve vasiṣṭhaṃ vākyam abruvan
  teṣāṃ tadvacanaṃ śrutvā vasiṣṭho vākyam abravīt
 5 ehi siddhārtha vijaya jayantāśokanandana
  śrūyatām itikartavyaṃ sarvān eva bravīmi vaḥ
 6 puraṃ rājagṛhaṃ gatvā śīghraṃ śīghrajavair hayaiḥ
  tyaktaśokair idaṃ vācyaḥ śāsanād bharato mama
 7 purohitas tvāṃ kuśalaṃ prāha sarve ca mantriṇaḥ
  tvaramāṇaś ca niryāhi kṛtyam ātyayikaṃ tvayā
 8 mā cāsmai proṣitaṃ rāmaṃ mā cāsmai pitaraṃ mṛtam
  bhavantaḥ śaṃsiṣur gatvā rāghavāṇām imaṃ kṣayam
 9 kauśeyāni ca vastrāṇi bhūṣaṇāni varāṇi ca
  kṣipram ādāya rājñaś ca bharatasya ca gacchata
  vasiṣṭhenābhyanujñātā dūtāḥ saṃtvaritā yayuḥ
 10 te hastina pure gaṅgāṃ tīrtvā pratyaṅmukhā yayuḥ
   pāñcāladeśam āsādya madhyena kurujāṅgalam
11 te prasannodakāṃ divyāṃ nānāvihagasevitām
   upātijagmur vegena śaradaṇḍāṃ janākulām
12 nikūlavṛkṣam āsādya divyaṃ satyopayācanam
   abhigamyābhivādyaṃ taṃ kuliṅgāṃ prāviśan purīm
13 abhikālaṃ tataḥ prāpya tejo'bhibhavanāc cyutāḥ
   yayur madhyena bāhlīkān sudāmānaṃ ca parvatam
   viṣṇoḥ padaṃ prekṣamāṇā vipāśāṃ cāpi śālmalīm
14 te śrāntavāhanā dūtā vikṛṣṭena satā pathā
   giri vrajaṃ pura varaṃ śīghram āsedur añjasā
15 bhartuḥ priyārthaṃ kularakṣaṇārthaṃ; bhartuś ca vaṃśasya parigrahārtham
   aheḍamānās tvarayā sma dūtā; rātryāṃ tu te tat puram eva yātāḥ
 1 तेषां तद्वचनं शरुत्वा वसिष्ठः परत्युवाच ह
  मित्रामात्यगणान सर्वान बराह्मणांस तान इदं वचः
 2 यद असौ मातुलकुले पुरे राजगृहे सुखी
  भरतॊ वसति भरात्रा शत्रुघ्नेन समन्वितः
 3 तच छीघ्रं जवना दूता गच्छन्तु तवरितैर हयैः
  आनेतुं भरातरौ वीरौ किं समीक्षामहे वयम
 4 गच्छन्त्व इति ततः सर्वे वसिष्ठं वाक्यम अब्रुवन
  तेषां तद्वचनं शरुत्वा वसिष्ठॊ वाक्यम अब्रवीत
 5 एहि सिद्धार्थ विजय जयन्ताशॊकनन्दन
  शरूयताम इतिकर्तव्यं सर्वान एव बरवीमि वः
 6 पुरं राजगृहं गत्वा शीघ्रं शीघ्रजवैर हयैः
  तयक्तशॊकैर इदं वाच्यः शासनाद भरतॊ मम
 7 पुरॊहितस तवां कुशलं पराह सर्वे च मन्त्रिणः
  तवरमाणश च निर्याहि कृत्यम आत्ययिकं तवया
 8 मा चास्मै परॊषितं रामं मा चास्मै पितरं मृतम
  भवन्तः शंसिषुर गत्वा राघवाणाम इमं कषयम
 9 कौशेयानि च वस्त्राणि भूषणानि वराणि च
  कषिप्रम आदाय राज्ञश च भरतस्य च गच्छत
  वसिष्ठेनाभ्यनुज्ञाता दूताः संत्वरिता ययुः
 10 ते हस्तिन पुरे गङ्गां तीर्त्वा परत्यङ्मुखा ययुः
   पाञ्चालदेशम आसाद्य मध्येन कुरुजाङ्गलम
11 ते परसन्नॊदकां दिव्यां नानाविहगसेविताम
   उपातिजग्मुर वेगेन शरदण्डां जनाकुलाम
12 निकूलवृक्षम आसाद्य दिव्यं सत्यॊपयाचनम
   अभिगम्याभिवाद्यं तं कुलिङ्गां पराविशन पुरीम
13 अभिकालं ततः पराप्य तेजॊऽभिभवनाच चयुताः
   ययुर मध्येन बाह्लीकान सुदामानं च पर्वतम
   विष्णॊः पदं परेक्षमाणा विपाशां चापि शाल्मलीम
14 ते शरान्तवाहना दूता विकृष्टेन सता पथा
   गिरि वरजं पुर वरं शीघ्रम आसेदुर अञ्जसा
15 भर्तुः परियार्थं कुलरक्षणार्थं; भर्तुश च वंशस्य परिग्रहार्थम
   अहेडमानास तवरया सम दूता; रात्र्यां तु ते तत पुरम एव याताः


Next: Chapter 63