Sacred Texts  Hinduism  Index 
Book 2 Index
  Previous  Next 

Book 2
Chapter 60

 1 tam agnim iva saṃśāntam ambuhīnam ivārṇavam
  hataprabham ivādityaṃ svargathaṃ prekṣya bhūmipam
 2 kausalyā bāṣpapūrṇākṣī vividhaṃ śokakarśitā
  upagṛhya śiro rājñaḥ kaikeyīṃ pratyabhāṣata
 3 sakāmā bhava kaikeyi bhuṅkṣva rājyam akaṇṭakam
  tyaktvā rājānam ekāgrā nṛśaṃse duṣṭacāriṇi
 4 vihāya māṃ gato rāmo bhartā ca svargato mama
  vipathe sārthahīneva nāhaṃ jīvitum utsahe
 5 bhartāraṃ taṃ parityajya kā strī daivatam ātmanaḥ
  icchej jīvitum anyatra kaikeyyās tyaktadharmaṇaḥ
 6 na lubdho budhyate doṣān kiṃ pākam iva bhakṣayan
  kubjānimittaṃ kaikeyyā rāghavāṇān kulaṃ hatam
 7 aniyoge niyuktena rājñā rāmaṃ vivāsitam
  sabhāryaṃ janakaḥ śrutvā patitapsyaty ahaṃ yathā
 8 rāmaḥ kamalapatrākṣo jīvanāśam ito gataḥ
  videharājasya sutā tahā sītā tapasvinī
  duḥkhasyānucitā duḥkhaṃ vane paryudvijiṣyati
 9 nadatāṃ bhīmaghoṣāṇāṃ niśāsu mṛgapakṣiṇām
  niśamya nūnaṃ saṃstrastā rāghavaṃ saṃśrayiṣyati
 10 vṛddhaś caivālpaputraś ca vaidehīm anicintayan
   so 'pi śokasamāviṣṭo nanu tyakṣyati jīvitam
11 tāṃ tataḥ saṃpariṣvajya vilapantīṃ tapasvinīm
   vyapaninyuḥ suduḥkhārtāṃ kausalyāṃ vyāvahārikāḥ
12 tailadroṇyām athāmātyāḥ saṃveśya jagatīpatim
   rājñaḥ sarvāṇy athādiṣṭāś cakruḥ karmāṇy anantaram
13 na tu saṃkalanaṃ rājño vinā putreṇa mantriṇaḥ
   sarvajñāḥ kartum īṣus te tato rakṣanti bhūmipam
14 tailadroṇyāṃ tu sacivaiḥ śāyitaṃ taṃ narādhipam
   hā mṛto 'yam iti jñātvā striyas tāḥ paryadevayan
15 bāhūn udyamya kṛpaṇā netraprasravaṇair mukhaiḥ
   rudantyaḥ śokasaṃtaptāḥ kṛpaṇaṃ paryadevayan
16 niśānakṣatrahīneva strīva bhartṛvivarjitā
   purī nārājatāyodhyā hīnā rājñā mahātmanā
17 bāṣpaparyākulajanā hāhābhūtakulāṅganā
   śūnyacatvaraveśmāntā na babhrāja yathāpuram
18 gataprabhā dyaur iva bhāskaraṃ vinā; vyapetanakṣatragaṇeva śarvarī
   purī babhāse rahitā mahātmanā; na cāsrakaṇṭhākulamārgacatvarā
19 narāś ca nāryaś ca sametya saṃghaśo; vigarhamāṇā bharatasya mātaram
   tadā nagaryāṃ naradevasaṃkṣaye; babhūvur ārtā na ca śarma lebhire
 1 तम अग्निम इव संशान्तम अम्बुहीनम इवार्णवम
  हतप्रभम इवादित्यं सवर्गथं परेक्ष्य भूमिपम
 2 कौसल्या बाष्पपूर्णाक्षी विविधं शॊककर्शिता
  उपगृह्य शिरॊ राज्ञः कैकेयीं परत्यभाषत
 3 सकामा भव कैकेयि भुङ्क्ष्व राज्यम अकण्टकम
  तयक्त्वा राजानम एकाग्रा नृशंसे दुष्टचारिणि
 4 विहाय मां गतॊ रामॊ भर्ता च सवर्गतॊ मम
  विपथे सार्थहीनेव नाहं जीवितुम उत्सहे
 5 भर्तारं तं परित्यज्य का सत्री दैवतम आत्मनः
  इच्छेज जीवितुम अन्यत्र कैकेय्यास तयक्तधर्मणः
 6 न लुब्धॊ बुध्यते दॊषान किं पाकम इव भक्षयन
  कुब्जानिमित्तं कैकेय्या राघवाणान कुलं हतम
 7 अनियॊगे नियुक्तेन राज्ञा रामं विवासितम
  सभार्यं जनकः शरुत्वा पतितप्स्यत्य अहं यथा
 8 रामः कमलपत्राक्षॊ जीवनाशम इतॊ गतः
  विदेहराजस्य सुता तहा सीता तपस्विनी
  दुःखस्यानुचिता दुःखं वने पर्युद्विजिष्यति
 9 नदतां भीमघॊषाणां निशासु मृगपक्षिणाम
  निशम्य नूनं संस्त्रस्ता राघवं संश्रयिष्यति
 10 वृद्धश चैवाल्पपुत्रश च वैदेहीम अनिचिन्तयन
   सॊ ऽपि शॊकसमाविष्टॊ ननु तयक्ष्यति जीवितम
11 तां ततः संपरिष्वज्य विलपन्तीं तपस्विनीम
   वयपनिन्युः सुदुःखार्तां कौसल्यां वयावहारिकाः
12 तैलद्रॊण्याम अथामात्याः संवेश्य जगतीपतिम
   राज्ञः सर्वाण्य अथादिष्टाश चक्रुः कर्माण्य अनन्तरम
13 न तु संकलनं राज्ञॊ विना पुत्रेण मन्त्रिणः
   सर्वज्ञाः कर्तुम ईषुस ते ततॊ रक्षन्ति भूमिपम
14 तैलद्रॊण्यां तु सचिवैः शायितं तं नराधिपम
   हा मृतॊ ऽयम इति जञात्वा सत्रियस ताः पर्यदेवयन
15 बाहून उद्यम्य कृपणा नेत्रप्रस्रवणैर मुखैः
   रुदन्त्यः शॊकसंतप्ताः कृपणं पर्यदेवयन
16 निशानक्षत्रहीनेव सत्रीव भर्तृविवर्जिता
   पुरी नाराजतायॊध्या हीना राज्ञा महात्मना
17 बाष्पपर्याकुलजना हाहाभूतकुलाङ्गना
   शून्यचत्वरवेश्मान्ता न बभ्राज यथापुरम
18 गतप्रभा दयौर इव भास्करं विना; वयपेतनक्षत्रगणेव शर्वरी
   पुरी बभासे रहिता महात्मना; न चास्रकण्ठाकुलमार्गचत्वरा
19 नराश च नार्यश च समेत्य संघशॊ; विगर्हमाणा भरतस्य मातरम
   तदा नगर्यां नरदेवसंक्षये; बभूवुर आर्ता न च शर्म लेभिरे


Next: Chapter 61