Sacred Texts  Hinduism  Index 
Book 2 Index
  Previous  Next 

Book 2
Chapter 59

 1 atha rātryāṃ vyatītāyāṃ prātar evāpare 'hani
  bandinaḥ paryupātiṣṭhaṃs tat pārthivaniveśanam
 2 tataḥ śucisamācārāḥ paryupasthāna kovidaḥ
  strīvarṣavarabhūyiṣṭhā upatasthur yathāpuram
 3 haricandanasaṃpṛktam udakaṃ kāñcanair ghaṭaiḥ
  āninyuḥ snānaśikṣājñā yathākālaṃ yathāvidhi
 4 maṅgalālambhanīyāni prāśanīyān upaskarān
  upaninyus tathāpy anyāḥ kumārī bahulāḥ striyaḥ
 5 atha yāḥ kosalendrasya śayanaṃ pratyanantarāḥ
  tāḥ striyas tu samāgamya bhartāraṃ pratyabodhayan
 6 tā vepathuparītāś ca rājñaḥ prāṇeṣu śaṅkitāḥ
  pratisrotas tṛṇāgrāṇāṃ sadṛśaṃ saṃcakampire
 7 atha saṃvepamanānāṃ strīṇāṃ dṛṣṭvā ca pārthivam
  yat tad āśaṅkitaṃ pāpaṃ tasya jajñe viniścayaḥ
 8 tataḥ pracukruśur dīnāḥ sasvaraṃ tā varāṅganāḥ
  kareṇava ivāraṇye sthānapracyutayūthapāḥ
 9 tāsām ākranda śabdena sahasodgatacetane
  kausalyā ca sumitrāca tyaktanidre babhūvatuḥ
 10 kausalyā ca sumitrā ca dṛṣṭvā spṛṣṭvā ca pārthivam
   hā nātheti parikruśya petatur dharaṇītale
11 sā kosalendraduhitā veṣṭamānā mahītale
   na babhrāja rajodhvastā tāreva gaganacyutā
12 tat samuttrastasaṃbhrāntaṃ paryutsukajanākulam
   sarvatas tumulākrandaṃ paritāpārtabāndhavam
13 sadyo nipatitānandaṃ dīnaviklavadarśanam
   babhūva naradevasya sadma diṣṭāntam īyuṣaḥ
14 atītam ājñāya tu pārthivarṣabhaṃ; yaśasvinaṃ saṃparivārya patnayaḥ
   bhṛśaṃ rudantyaḥ karuṇaṃ suduḥkhitāḥ; pragṛhya bāhū vyalapann anāthavat
 1 अथ रात्र्यां वयतीतायां परातर एवापरे ऽहनि
  बन्दिनः पर्युपातिष्ठंस तत पार्थिवनिवेशनम
 2 ततः शुचिसमाचाराः पर्युपस्थान कॊविदः
  सत्रीवर्षवरभूयिष्ठा उपतस्थुर यथापुरम
 3 हरिचन्दनसंपृक्तम उदकं काञ्चनैर घटैः
  आनिन्युः सनानशिक्षाज्ञा यथाकालं यथाविधि
 4 मङ्गलालम्भनीयानि पराशनीयान उपस्करान
  उपनिन्युस तथाप्य अन्याः कुमारी बहुलाः सत्रियः
 5 अथ याः कॊसलेन्द्रस्य शयनं परत्यनन्तराः
  ताः सत्रियस तु समागम्य भर्तारं परत्यबॊधयन
 6 ता वेपथुपरीताश च राज्ञः पराणेषु शङ्किताः
  परतिस्रॊतस तृणाग्राणां सदृशं संचकम्पिरे
 7 अथ संवेपमनानां सत्रीणां दृष्ट्वा च पार्थिवम
  यत तद आशङ्कितं पापं तस्य जज्ञे विनिश्चयः
 8 ततः परचुक्रुशुर दीनाः सस्वरं ता वराङ्गनाः
  करेणव इवारण्ये सथानप्रच्युतयूथपाः
 9 तासाम आक्रन्द शब्देन सहसॊद्गतचेतने
  कौसल्या च सुमित्राच तयक्तनिद्रे बभूवतुः
 10 कौसल्या च सुमित्रा च दृष्ट्वा सपृष्ट्वा च पार्थिवम
   हा नाथेति परिक्रुश्य पेततुर धरणीतले
11 सा कॊसलेन्द्रदुहिता वेष्टमाना महीतले
   न बभ्राज रजॊध्वस्ता तारेव गगनच्युता
12 तत समुत्त्रस्तसंभ्रान्तं पर्युत्सुकजनाकुलम
   सर्वतस तुमुलाक्रन्दं परितापार्तबान्धवम
13 सद्यॊ निपतितानन्दं दीनविक्लवदर्शनम
   बभूव नरदेवस्य सद्म दिष्टान्तम ईयुषः
14 अतीतम आज्ञाय तु पार्थिवर्षभं; यशस्विनं संपरिवार्य पत्नयः
   भृशं रुदन्त्यः करुणं सुदुःखिताः; परगृह्य बाहू वयलपन्न अनाथवत


Next: Chapter 60