Sacred Texts  Hinduism  Index 
Book 2 Index
  Previous  Next 

Book 2
Chapter 56

 1 evaṃ tu kruddhayā rājā rāmamātrā saśokayā
  śrāvitaḥ paruṣaṃ vākyaṃ cintayām āsa duḥkhitaḥ
 2 tasya cintayamānasya pratyabhāt karma duṣkṛtam
  yad anena kṛtaṃ pūrvam ajñānāc chabdavedhinā
 3 amanās tena śokena rāmaśokena ca prabhuḥ
  dahyamānas tu śokābhyāṃ kausalyām āha bhūpatiḥ
 4 prasādaye tvāṃ kausalye racito 'yaṃ mayāñjaliḥ
  vatsalā cānṛśaṃsā ca tvaṃ hi nityaṃ pareṣv api
 5 bhartā tu khalu nārīṇāṃ guṇavān nirguṇo 'pi vā
  dharmaṃ vimṛśamānānāṃ pratyakṣaṃ devi daivatam
 6 sā tvaṃ dharmaparā nityaṃ dṛṣṭalokaparāvara
  nārhase vipriyaṃ vaktuṃ duḥkhitāpi suduḥkhitam
 7 tad vākyaṃ karuṇaṃ rājñaḥ śrutvā dīnasya bhāṣitam
  kausalyā vyasṛjad bāṣpaṃ praṇālīva navodakam
 8 sa mūdrhṇi baddhvā rudatī rājñaḥ padmam ivāñjalim
  saṃbhramād abravīt trastā tvaramāṇākṣaraṃ vacaḥ
 9 prasīda śirasā yāce bhūmau nitatitāsmi te
  yācitāsmi hatā deva hantavyāhaṃ na hi tvayā
 10 naiṣā hi sā strī bhavati ślāghanīyena dhīmatā
   ubhayor lokayor vīra patyā yā saṃprasādyate
11 jānāmi dharmaṃ dharmajña tvāṃ jāne satyavādinam
   putraśokārtayā tat tu mayā kim api bhāṣitam
12 śoko nāśayate dhairyaṃ śoko nāśayate śrutam
   śoko nāśayate sarvaṃ nāsti śokasamo ripuḥ
13 śayam āpatitaḥ soḍhuṃ praharo ripuhastataḥ
   soḍhum āpatitaḥ śokaḥ susūkṣmo 'pi na śakyate
14 vanavāsāya rāmasya pañcarātro 'dya gaṇyate
   yaḥ śokahataharṣāyāḥ pañcavarṣopamo mama
15 taṃ hi cintayamānāyāḥ śoko 'yaṃ hṛdi vardhate
   adīnām iva vegena samudrasalilaṃ mahat
16 evaṃ hi kathayantyās tu kausalyāyāḥ śubhaṃ vacaḥ
   mandaraśmir abhūt suryo rajanī cābhyavartata
17 atha prahlādito vākyair devyā kausalyayā nṛpaḥ
   śokena ca samākrānto nidrāyā vaśam eyivān
 1 एवं तु करुद्धया राजा राममात्रा सशॊकया
  शरावितः परुषं वाक्यं चिन्तयाम आस दुःखितः
 2 तस्य चिन्तयमानस्य परत्यभात कर्म दुष्कृतम
  यद अनेन कृतं पूर्वम अज्ञानाच छब्दवेधिना
 3 अमनास तेन शॊकेन रामशॊकेन च परभुः
  दह्यमानस तु शॊकाभ्यां कौसल्याम आह भूपतिः
 4 परसादये तवां कौसल्ये रचितॊ ऽयं मयाञ्जलिः
  वत्सला चानृशंसा च तवं हि नित्यं परेष्व अपि
 5 भर्ता तु खलु नारीणां गुणवान निर्गुणॊ ऽपि वा
  धर्मं विमृशमानानां परत्यक्षं देवि दैवतम
 6 सा तवं धर्मपरा नित्यं दृष्टलॊकपरावर
  नार्हसे विप्रियं वक्तुं दुःखितापि सुदुःखितम
 7 तद वाक्यं करुणं राज्ञः शरुत्वा दीनस्य भाषितम
  कौसल्या वयसृजद बाष्पं परणालीव नवॊदकम
 8 स मूद्र्ह्णि बद्ध्वा रुदती राज्ञः पद्मम इवाञ्जलिम
  संभ्रमाद अब्रवीत तरस्ता तवरमाणाक्षरं वचः
 9 परसीद शिरसा याचे भूमौ निततितास्मि ते
  याचितास्मि हता देव हन्तव्याहं न हि तवया
 10 नैषा हि सा सत्री भवति शलाघनीयेन धीमता
   उभयॊर लॊकयॊर वीर पत्या या संप्रसाद्यते
11 जानामि धर्मं धर्मज्ञ तवां जाने सत्यवादिनम
   पुत्रशॊकार्तया तत तु मया किम अपि भाषितम
12 शॊकॊ नाशयते धैर्यं शॊकॊ नाशयते शरुतम
   शॊकॊ नाशयते सर्वं नास्ति शॊकसमॊ रिपुः
13 शयम आपतितः सॊढुं परहरॊ रिपुहस्ततः
   सॊढुम आपतितः शॊकः सुसूक्ष्मॊ ऽपि न शक्यते
14 वनवासाय रामस्य पञ्चरात्रॊ ऽदय गण्यते
   यः शॊकहतहर्षायाः पञ्चवर्षॊपमॊ मम
15 तं हि चिन्तयमानायाः शॊकॊ ऽयं हृदि वर्धते
   अदीनाम इव वेगेन समुद्रसलिलं महत
16 एवं हि कथयन्त्यास तु कौसल्यायाः शुभं वचः
   मन्दरश्मिर अभूत सुर्यॊ रजनी चाभ्यवर्तत
17 अथ परह्लादितॊ वाक्यैर देव्या कौसल्यया नृपः
   शॊकेन च समाक्रान्तॊ निद्राया वशम एयिवान


Next: Chapter 57