Sacred Texts  Hinduism  Index 
Book 2 Index
  Previous  Next 

Book 2
Chapter 55

 1 vanaṃ gate dharmapare rāme ramayatāṃ vare
  kausalyā rudatī svārtā bhartāram idam abravīt
 2 yady apitriṣu lokeṣu prathitaṃ te mayad yaśaḥ
  sānukrośo vadānyaś ca priyavādī ca rāghavaḥ
 3 kathaṃ naravaraśreṣṭha putrau tau saha sītayā
  duḥkhitau sukhasaṃvṛddhau vane duḥkhaṃ sahiṣyataḥ
 4 sā nūnaṃ taruṇī śyāmā sukumārī sukhocitā
  katham uṣṇaṃ ca śītaṃ ca maithilī prasahiṣyate
 5 bhuktvāśanaṃ viśālākṣī sūpadaṃśānvitaṃ śubham
  vanyaṃ naivāram āhāraṃ kathaṃ sītopabhokṣyate
 6 gītavāditranirghoṣaṃ śrutvā śubham aninditā
  kathaṃ kravyādasiṃhānāṃ śabdaṃ śroṣyaty aśobhanam
 7 mahendradhvajasaṃkāśaḥ kva nu śete mahābhujaḥ
  bhujaṃ parighasaṃkāśam upadhāya mahābalaḥ
 8 padmavarṇaṃ sukeśāntaṃ padmaniḥśvāsam uttamam
  kadā drakṣyāmi rāmasya vadanaṃ puṣkarekṣaṇam
 9 vajrasāramayaṃ nūnaṃ hṛdayaṃ me na saṃśayaḥ
  apaśyantyā na taṃ yad vai phalatīdaṃ sahasradhā
 10 yadi pañcadaśe varṣe rāghavaḥ punar eṣyati
   jahyād rājyaṃ ca kośaṃ ca bharatenopabhokṣyate
11 evaṃ kanīyasā bhrātrā bhuktaṃ rājyaṃ viśāṃ pate
   bhrātā jyeṣṭhā variṣṭhāś ca kimarthaṃ nāvamaṃsyate
12 na pareṇāhṛtaṃ bhakṣyaṃ vyāghraḥ khāditum icchati
   evam eva naravyāghraḥ paralīḍhaṃ na maṃsyate
13 havir ājyaṃ puroḍāśāḥ kuśā yūpāś ca khādirāḥ
   naitāni yātayāmāni kurvanti punar adhvare
14 tathā hy āttam idaṃ rājyaṃ hṛtasārāṃ surām iva
   nābhimantum alaṃ rāmo naṣṭasomam ivādhvaram
15 naivaṃvidham asatkāraṃ rāghavo marṣayiṣyati
   balavān iva śārdūlo bāladher abhimarśanam
16 sa tādṛśaḥ siṃhabalo vṛṣabhākṣo nararṣabhaḥ
   svayam eva hataḥ pitrā jalajenātmajo yathā
17 dvijāti carito dharmaḥ śāstradṛṣṭaḥ sanātanaḥ
   yadi te dharmanirate tvayā putre vivāsite
18 gatir evāk patir nāryā dvitīyā gatir ātmajaḥ
   tṛtīyā jñātayo rājaṃś caturthī neha vidyate
19 tatra tvaṃ caiva me nāsti rāmaś ca vanam āśritaḥ
   na vanaṃ gantum icchāmi sarvathā hi hatā tvayā
20 hataṃ tvayā rājyam idaṃ sarāṣṭraṃ; hatas tathātmā saha mantribhiś ca
   hatā saputrāsmi hatāś ca paurāḥ; sutaś ca bhāryā ca tava prahṛṣṭau
21 imāṃ giraṃ dāruṇaśabdasaṃśritāṃ; niśamya rājāpi mumoha duḥkhitaḥ
   tataḥ sa śokaṃ praviveśa pārthivaḥ; svaduṣkṛtaṃ cāpi punas tadāsmarat
 1 वनं गते धर्मपरे रामे रमयतां वरे
  कौसल्या रुदती सवार्ता भर्तारम इदम अब्रवीत
 2 यद्य अपित्रिषु लॊकेषु परथितं ते मयद यशः
  सानुक्रॊशॊ वदान्यश च परियवादी च राघवः
 3 कथं नरवरश्रेष्ठ पुत्रौ तौ सह सीतया
  दुःखितौ सुखसंवृद्धौ वने दुःखं सहिष्यतः
 4 सा नूनं तरुणी शयामा सुकुमारी सुखॊचिता
  कथम उष्णं च शीतं च मैथिली परसहिष्यते
 5 भुक्त्वाशनं विशालाक्षी सूपदंशान्वितं शुभम
  वन्यं नैवारम आहारं कथं सीतॊपभॊक्ष्यते
 6 गीतवादित्रनिर्घॊषं शरुत्वा शुभम अनिन्दिता
  कथं करव्यादसिंहानां शब्दं शरॊष्यत्य अशॊभनम
 7 महेन्द्रध्वजसंकाशः कव नु शेते महाभुजः
  भुजं परिघसंकाशम उपधाय महाबलः
 8 पद्मवर्णं सुकेशान्तं पद्मनिःश्वासम उत्तमम
  कदा दरक्ष्यामि रामस्य वदनं पुष्करेक्षणम
 9 वज्रसारमयं नूनं हृदयं मे न संशयः
  अपश्यन्त्या न तं यद वै फलतीदं सहस्रधा
 10 यदि पञ्चदशे वर्षे राघवः पुनर एष्यति
   जह्याद राज्यं च कॊशं च भरतेनॊपभॊक्ष्यते
11 एवं कनीयसा भरात्रा भुक्तं राज्यं विशां पते
   भराता जयेष्ठा वरिष्ठाश च किमर्थं नावमंस्यते
12 न परेणाहृतं भक्ष्यं वयाघ्रः खादितुम इच्छति
   एवम एव नरव्याघ्रः परलीढं न मंस्यते
13 हविर आज्यं पुरॊडाशाः कुशा यूपाश च खादिराः
   नैतानि यातयामानि कुर्वन्ति पुनर अध्वरे
14 तथा हय आत्तम इदं राज्यं हृतसारां सुराम इव
   नाभिमन्तुम अलं रामॊ नष्टसॊमम इवाध्वरम
15 नैवंविधम असत्कारं राघवॊ मर्षयिष्यति
   बलवान इव शार्दूलॊ बालधेर अभिमर्शनम
16 स तादृशः सिंहबलॊ वृषभाक्षॊ नरर्षभः
   सवयम एव हतः पित्रा जलजेनात्मजॊ यथा
17 दविजाति चरितॊ धर्मः शास्त्रदृष्टः सनातनः
   यदि ते धर्मनिरते तवया पुत्रे विवासिते
18 गतिर एवाक पतिर नार्या दवितीया गतिर आत्मजः
   तृतीया जञातयॊ राजंश चतुर्थी नेह विद्यते
19 तत्र तवं चैव मे नास्ति रामश च वनम आश्रितः
   न वनं गन्तुम इच्छामि सर्वथा हि हता तवया
20 हतं तवया राज्यम इदं सराष्ट्रं; हतस तथात्मा सह मन्त्रिभिश च
   हता सपुत्रास्मि हताश च पौराः; सुतश च भार्या च तव परहृष्टौ
21 इमां गिरं दारुणशब्दसंश्रितां; निशम्य राजापि मुमॊह दुःखितः
   ततः स शॊकं परविवेश पार्थिवः; सवदुष्कृतं चापि पुनस तदास्मरत


Next: Chapter 56