Sacred Texts  Hinduism  Index 
Book 2 Index
  Previous  Next 

Book 2
Chapter 53

 1 mama tv aśvā nivṛttasya na prāvartanta vartmani
  uṣṇam aśru vimuñcanto rāme saṃprasthite vanam
 2 ubhābhyāṃ rājaputrābhyām atha kṛtvāham ajñalim
  prasthito ratham āsthāya tad duḥkham api dhārayan
 3 guheva sārdhaṃ tatraiva sthito 'smi divasān bahūn
  āśayā yadi māṃ rāmaḥ punaḥ śabdāpayed iti
 4 viṣaye te mahārāja rāmavyasanakarśitāḥ
  api vṛkṣāḥ parimlānaḥ sapuṣpāṅkurakorakāḥ
 5 na ca sarpanti sattvāni vyālā na prasaranti ca
  rāmaśokābhibhūtaṃ tan niṣkūjam abhavad vanam
 6 līnapuṣkarapatrāś ca narendra kaluṣodakāḥ
  saṃtaptapadmāḥ padminyo līnamīnavihaṃgamāḥ
 7 jalajāni ca puṣpāṇi mālyāni sthalajāni ca
  nādya bhānty alpagandhīni phalāni ca yathā puram
 8 praviśantam ayodhyāṃ māṃ na kaś cid abhinandati
  narā rāmam apaśyanto niḥśvasanti muhur muhuḥ
 9 harmyair vimānaiḥ prāsādair avekṣya ratham āgatam
  hāhākārakṛtā nāryo rāmādarśanakarśitāḥ
 10 āyatair vimalair netrair aśruvegapariplutaiḥ
   anyonyam abhivīkṣante vyaktam ārtatarāḥ striyaḥ
11 nāmitrāṇāṃ na mitrāṇām udāsīnajanasya ca
   aham ārtatayā kaṃ cid viśeṣaṃ nopalakṣaye
12 aprahṛṣṭamanuṣyā ca dīnanāgaturaṃgamā
   ārtasvaraparimlānā viniḥśvasitaniḥsvanā
13 nirānandā mahārāja rāmapravrājanātulā
   kausalyā putra hīneva ayodhyā pratibhāti mā
14 sūtasya vacanaṃ śrutvā vācā paramadīnayā
   bāṣpopahatayā rājā taṃ sūtam idam abravīt
15 kaikeyyā viniyuktena pāpābhijanabhāvayā
   mayā na mantrakuśalair vṛddhaiḥ saha samarthitam
16 na suhṛdbhir na cāmātyair mantrayitvā na naigamaiḥ
   mayāyam arthaḥ saṃmohāt strīhetoḥ sahasā kṛtaḥ
17 bhavitavyatayā nūnam idaṃ vā vyasanaṃ mahat
   kulasyāsya vināśāya prāptaṃ sūta yadṛcchayā
18 sūta yady asti te kiṃ cin mayāpi sukṛtaṃ kṛtam
   tvaṃ prāpayāśu māṃ rāmaṃ prāṇāḥ saṃtvarayanti mām
19 yad yad yāpi mamaivājñā nivartayatu rāghavam
   na śakṣyāmi vinā rāma muhūrtam api jīvitum
20 atha vāpi mahābāhur gato dūraṃ bhaviṣyati
   mām eva ratham āropya śīghraṃ rāmāya darśaya
21 vṛttadaṃṣṭro maheṣvāsaḥ kvāsau lakṣmaṇapūrvajaḥ
   yadi jīvāmi sādhv enaṃ paśyeyaṃ saha sītayā
22 lohitākṣaṃ mahābāhum āmuktamaṇikuṇḍalam
   rāmaṃ yadi na paśyāmi gamiṣyāmi yamakṣayam
23 ato nu kiṃ duḥkhataraṃ yo 'ham ikṣvākunandanam
   imām avasthām āpanno neha paśyāmi rāghavam
24 hā rāma rāmānuja hā hā vaidehi tapasvinī
   na māṃ jānīta duḥkhena mriyamāṇam anāthavat
   dustaro jīvatā devi mayāyaṃ śokasāgaraḥ
25 aśobhanaṃ yo 'ham ihādya rāghavaṃ; didṛkṣamāṇo na labhe salakṣmaṇam
   itīva rājā vilapan mahāyaśāḥ; papāta tūrṇaṃ śayane sa mūrchitaḥ
26 iti vilapati pārthive pranaṣṭe; karuṇataraṃ dviguṇaṃ ca rāmahetoḥ
   vacanam anuniśamya tasya devī; bhayam agamat punar eva rāmamātā
 1 मम तव अश्वा निवृत्तस्य न परावर्तन्त वर्त्मनि
  उष्णम अश्रु विमुञ्चन्तॊ रामे संप्रस्थिते वनम
 2 उभाभ्यां राजपुत्राभ्याम अथ कृत्वाहम अज्ञलिम
  परस्थितॊ रथम आस्थाय तद दुःखम अपि धारयन
 3 गुहेव सार्धं तत्रैव सथितॊ ऽसमि दिवसान बहून
  आशया यदि मां रामः पुनः शब्दापयेद इति
 4 विषये ते महाराज रामव्यसनकर्शिताः
  अपि वृक्षाः परिम्लानः सपुष्पाङ्कुरकॊरकाः
 5 न च सर्पन्ति सत्त्वानि वयाला न परसरन्ति च
  रामशॊकाभिभूतं तन निष्कूजम अभवद वनम
 6 लीनपुष्करपत्राश च नरेन्द्र कलुषॊदकाः
  संतप्तपद्माः पद्मिन्यॊ लीनमीनविहंगमाः
 7 जलजानि च पुष्पाणि माल्यानि सथलजानि च
  नाद्य भान्त्य अल्पगन्धीनि फलानि च यथा पुरम
 8 परविशन्तम अयॊध्यां मां न कश चिद अभिनन्दति
  नरा रामम अपश्यन्तॊ निःश्वसन्ति मुहुर मुहुः
 9 हर्म्यैर विमानैः परासादैर अवेक्ष्य रथम आगतम
  हाहाकारकृता नार्यॊ रामादर्शनकर्शिताः
 10 आयतैर विमलैर नेत्रैर अश्रुवेगपरिप्लुतैः
   अन्यॊन्यम अभिवीक्षन्ते वयक्तम आर्ततराः सत्रियः
11 नामित्राणां न मित्राणाम उदासीनजनस्य च
   अहम आर्ततया कं चिद विशेषं नॊपलक्षये
12 अप्रहृष्टमनुष्या च दीननागतुरंगमा
   आर्तस्वरपरिम्लाना विनिःश्वसितनिःस्वना
13 निरानन्दा महाराज रामप्रव्राजनातुला
   कौसल्या पुत्र हीनेव अयॊध्या परतिभाति मा
14 सूतस्य वचनं शरुत्वा वाचा परमदीनया
   बाष्पॊपहतया राजा तं सूतम इदम अब्रवीत
15 कैकेय्या विनियुक्तेन पापाभिजनभावया
   मया न मन्त्रकुशलैर वृद्धैः सह समर्थितम
16 न सुहृद्भिर न चामात्यैर मन्त्रयित्वा न नैगमैः
   मयायम अर्थः संमॊहात सत्रीहेतॊः सहसा कृतः
17 भवितव्यतया नूनम इदं वा वयसनं महत
   कुलस्यास्य विनाशाय पराप्तं सूत यदृच्छया
18 सूत यद्य अस्ति ते किं चिन मयापि सुकृतं कृतम
   तवं परापयाशु मां रामं पराणाः संत्वरयन्ति माम
19 यद यद यापि ममैवाज्ञा निवर्तयतु राघवम
   न शक्ष्यामि विना राम मुहूर्तम अपि जीवितुम
20 अथ वापि महाबाहुर गतॊ दूरं भविष्यति
   माम एव रथम आरॊप्य शीघ्रं रामाय दर्शय
21 वृत्तदंष्ट्रॊ महेष्वासः कवासौ लक्ष्मणपूर्वजः
   यदि जीवामि साध्व एनं पश्येयं सह सीतया
22 लॊहिताक्षं महाबाहुम आमुक्तमणिकुण्डलम
   रामं यदि न पश्यामि गमिष्यामि यमक्षयम
23 अतॊ नु किं दुःखतरं यॊ ऽहम इक्ष्वाकुनन्दनम
   इमाम अवस्थाम आपन्नॊ नेह पश्यामि राघवम
24 हा राम रामानुज हा हा वैदेहि तपस्विनी
   न मां जानीत दुःखेन मरियमाणम अनाथवत
   दुस्तरॊ जीवता देवि मयायं शॊकसागरः
25 अशॊभनं यॊ ऽहम इहाद्य राघवं; दिदृक्षमाणॊ न लभे सलक्ष्मणम
   इतीव राजा विलपन महायशाः; पपात तूर्णं शयने स मूर्छितः
26 इति विलपति पार्थिवे परनष्टे; करुणतरं दविगुणं च रामहेतॊः
   वचनम अनुनिशम्य तस्य देवी; भयम अगमत पुनर एव राममाता


Next: Chapter 54