Sacred Texts  Hinduism  Index 
Book 2 Index
  Previous  Next 

Book 2
Chapter 52

 1 pratyāśvasto yadā rājā mohāt pratyāgataḥ punaḥ
  athājuhāva taṃ sūtaṃ rāmavṛttāntakāraṇāt
 2 vṛddhaṃ paramasaṃtaptaṃ navagraham iva dvipam
  viniḥśvasantaṃ dhyāyantam asvastham iva kuñjaram
 3 rājā tu rajasā sūtaṃ dhvastāṅgaṃ samupasthitam
  aśru pūrṇamukhaṃ dīnam uvāca paramārtavat
 4 kva nu vatsyati dharmātmā vṛkṣamūlam upāśritaḥ
  so 'tyantasukhitaḥ sūta kim aśiṣyati rāghavaḥ
  bhūmipālātmajo bhūmau śete katham anāthavat
 5 yaṃ yāntam anuyānti sma padāti rathakuñjarāḥ
  sa vatsyati kathaṃ rāmo vijanaṃ vanam āśritaḥ
 6 vyālair mṛgair ācaritaṃ kṛṣṇasarpaniṣevitam
  kathaṃ kumārau vaidehyā sārdhaṃ vanam upasthitau
 7 sukumāryā tapasvinyā sumantra saha sītayā
  rājaputrau kathaṃ pādair avaruhya rathād gatau
 8 siddhārthaḥ khalu sūta tvaṃ yena dṛṣṭau mamātmajau
  vanāntaṃ praviśantau tāv aśvināv iva mandaram
 9 kim uvāca vaco rāmaḥ kim uvāca ca lakṣmaṇaḥ
  sumantra vanam āsādya kim uvāca ca maithilī
  āsitaṃ śayitaṃ bhuktaṃ sūta rāmasya kīrtaya
 10 iti sūto narendreṇa coditaḥ sajjamānayā
   uvāca vācā rājānaṃ sabāṣpaparirabdhayā
11 abravīn māṃ mahārāja dharmam evānupālayan
   añjaliṃ rāghavaḥ kṛtvā śirasābhipraṇamya ca
12 sūta madvacanāt tasya tātasya viditātmanaḥ
   śirasā vandanīyasya vandyau pādau mahātmanaḥ
13 sarvam antaḥpuraṃ vācyaṃ sūta mad vacanāt tvayā
   ārogyam aviśeṣeṇa yathārhaṃ cābhivādanam
14 mātā ca mama kausalyā kuśalaṃ cābhivādanam
   devi devasya pādau ca devavat paripālaya
15 bharataḥ kuśalaṃ vācyo vācyo madvacanena ca
   sarvāsv eva yathānyāyaṃ vṛttiṃ vartasva mātṛṣu
16 vaktavyaś ca mahābāhur ikṣvākukulanandanaḥ
   pitaraṃ yauvarājyastho rājyastham anupālaya
17 ity evaṃ māṃ mahārāja bruvann eva mahāyaśāḥ
   rāmo rājīvatāmrākṣo bhṛśam aśrūṇy avartayat
18 lakṣmaṇas tu susaṃkruddho niḥśvasan vākyam abravīt
   kenāyam aparādhena rājaputro vivāsitaḥ
19 yadi pravrājito rāmo lobhakāraṇakāritam
   varadānanimittaṃ vā sarvathā duṣkṛtaṃ kṛtam
   rāmasya tu parityāge na hetum upalakṣaye
20 asamīkṣya samārabdhaṃ viruddhaṃ buddhilāghavāt
   janayiṣyati saṃkrośaṃ rāghavasya vivāsanam
21 ahaṃ tāvan mahārāje pitṛtvaṃ nopalakṣaye
   bhrātā bhartā ca bandhuś ca pitā ca mama rāghavaḥ
22 sarvalokapriyaṃ tyaktvā sarvalokahite ratam
   sarvaloko 'nurajyeta kathaṃ tvānena karmaṇā
23 jānakī tu mahārāja niḥśvasantī tapasvinī
   bhūtopahatacitteva viṣṭhitā vṛṣmṛtā sthitā
24 adṛṣṭapūrvavyasanā rājaputrī yaśasvinī
   tena duḥkhena rudatī naiva māṃ kiṃ cid abravīt
25 udvīkṣamāṇā bhartāraṃ mukhena pariśuṣyatā
   mumoca sahasā bāṣpaṃ māṃ prayāntam udīkṣya sā
26 tathaiva rāmo 'śrumukhaḥ kṛtāñjaliḥ; sthito 'bhaval lakṣmaṇabāhupālitaḥ
   tathaiva sītā rudatī tapasvinī; nirīkṣate rājarathaṃ tathaiva mām
 1 परत्याश्वस्तॊ यदा राजा मॊहात परत्यागतः पुनः
  अथाजुहाव तं सूतं रामवृत्तान्तकारणात
 2 वृद्धं परमसंतप्तं नवग्रहम इव दविपम
  विनिःश्वसन्तं धयायन्तम अस्वस्थम इव कुञ्जरम
 3 राजा तु रजसा सूतं धवस्ताङ्गं समुपस्थितम
  अश्रु पूर्णमुखं दीनम उवाच परमार्तवत
 4 कव नु वत्स्यति धर्मात्मा वृक्षमूलम उपाश्रितः
  सॊ ऽतयन्तसुखितः सूत किम अशिष्यति राघवः
  भूमिपालात्मजॊ भूमौ शेते कथम अनाथवत
 5 यं यान्तम अनुयान्ति सम पदाति रथकुञ्जराः
  स वत्स्यति कथं रामॊ विजनं वनम आश्रितः
 6 वयालैर मृगैर आचरितं कृष्णसर्पनिषेवितम
  कथं कुमारौ वैदेह्या सार्धं वनम उपस्थितौ
 7 सुकुमार्या तपस्विन्या सुमन्त्र सह सीतया
  राजपुत्रौ कथं पादैर अवरुह्य रथाद गतौ
 8 सिद्धार्थः खलु सूत तवं येन दृष्टौ ममात्मजौ
  वनान्तं परविशन्तौ ताव अश्विनाव इव मन्दरम
 9 किम उवाच वचॊ रामः किम उवाच च लक्ष्मणः
  सुमन्त्र वनम आसाद्य किम उवाच च मैथिली
  आसितं शयितं भुक्तं सूत रामस्य कीर्तय
 10 इति सूतॊ नरेन्द्रेण चॊदितः सज्जमानया
   उवाच वाचा राजानं सबाष्पपरिरब्धया
11 अब्रवीन मां महाराज धर्मम एवानुपालयन
   अञ्जलिं राघवः कृत्वा शिरसाभिप्रणम्य च
12 सूत मद्वचनात तस्य तातस्य विदितात्मनः
   शिरसा वन्दनीयस्य वन्द्यौ पादौ महात्मनः
13 सर्वम अन्तःपुरं वाच्यं सूत मद वचनात तवया
   आरॊग्यम अविशेषेण यथार्हं चाभिवादनम
14 माता च मम कौसल्या कुशलं चाभिवादनम
   देवि देवस्य पादौ च देववत परिपालय
15 भरतः कुशलं वाच्यॊ वाच्यॊ मद्वचनेन च
   सर्वास्व एव यथान्यायं वृत्तिं वर्तस्व मातृषु
16 वक्तव्यश च महाबाहुर इक्ष्वाकुकुलनन्दनः
   पितरं यौवराज्यस्थॊ राज्यस्थम अनुपालय
17 इत्य एवं मां महाराज बरुवन्न एव महायशाः
   रामॊ राजीवताम्राक्षॊ भृशम अश्रूण्य अवर्तयत
18 लक्ष्मणस तु सुसंक्रुद्धॊ निःश्वसन वाक्यम अब्रवीत
   केनायम अपराधेन राजपुत्रॊ विवासितः
19 यदि परव्राजितॊ रामॊ लॊभकारणकारितम
   वरदाननिमित्तं वा सर्वथा दुष्कृतं कृतम
   रामस्य तु परित्यागे न हेतुम उपलक्षये
20 असमीक्ष्य समारब्धं विरुद्धं बुद्धिलाघवात
   जनयिष्यति संक्रॊशं राघवस्य विवासनम
21 अहं तावन महाराजे पितृत्वं नॊपलक्षये
   भराता भर्ता च बन्धुश च पिता च मम राघवः
22 सर्वलॊकप्रियं तयक्त्वा सर्वलॊकहिते रतम
   सर्वलॊकॊ ऽनुरज्येत कथं तवानेन कर्मणा
23 जानकी तु महाराज निःश्वसन्ती तपस्विनी
   भूतॊपहतचित्तेव विष्ठिता वृष्मृता सथिता
24 अदृष्टपूर्वव्यसना राजपुत्री यशस्विनी
   तेन दुःखेन रुदती नैव मां किं चिद अब्रवीत
25 उद्वीक्षमाणा भर्तारं मुखेन परिशुष्यता
   मुमॊच सहसा बाष्पं मां परयान्तम उदीक्ष्य सा
26 तथैव रामॊ ऽशरुमुखः कृताञ्जलिः; सथितॊ ऽभवल लक्ष्मणबाहुपालितः
   तथैव सीता रुदती तपस्विनी; निरीक्षते राजरथं तथैव माम


Next: Chapter 53