Sacred Texts  Hinduism  Index 
Book 2 Index
  Previous  Next 

Book 2
Chapter 47

 1 sa taṃ vṛkṣaṃ samāsādya saṃdhyām anvāsya paścimām
  rāmo ramayatāṃ śreṣṭha iti hovāca lakṣmaṇam
 2 adyeyaṃ prathamā rātrir yātā janapadād bahiḥ
  yā sumantreṇa rahitā tāṃ notkaṇṭhitum arhasi
 3 jāgartavyam atandribhyām adya prabhṛti rātriṣu
  yogakṣemo hi sītāyā vartate lakṣmaṇāvayoḥ
 4 rātriṃ kathaṃ cid evemāṃ saumitre vartayāmahe
  upāvartāmahe bhūmāv āstīrya svayam ārjitaiḥ
 5 sa tu saṃviśya medinyāṃ mahārhaśayanocitaḥ
  imāḥ saumitraye rāmo vyājahāra kathāḥ śubhāḥ
 6 dhruvam adya mahārājo duḥkhaṃ svapiti lakṣmaṇa
  kṛtakāmā tu kaikeyī tuṣṭā bhavitum arhati
 7 sā hi devī mahārājaṃ kaikeyī rājyakāraṇāt
  api na cyāvayet prāṇān dṛṣṭvā bharatam āgatam
 8 anāthaś caiva vṛddhaś ca mayā caiva vinākṛtaḥ
  kiṃ kariṣyati kāmātmā kaikeyyā vaśam āgataḥ
 9 idaṃ vyasanam ālokya rājñaś ca mativibhramam
  kāma evārdhadharmābhyāṃ garīyān iti me matiḥ
 10 ko hy avidvān api pumān pramadāyāḥ kṛte tyajet
   chandānuvartinaṃ putraṃ tāto mām iva lakṣmaṇa
11 sukhī bata sabhāryaś ca bharataḥ kekayīsutaḥ
   muditān kosalān eko yo bhokṣyaty adhirājavat
12 sa hi sarvasya rājyasya mukham ekaṃ bhaviṣyati
   tāte ca vayasātīte mayi cāraṇyam āśrite
13 arthadharmau parityajya yaḥ kāmam anuvartate
   evam āpadyate kṣipraṃ rājā daśaratho yathā
14 manye daśarathāntāya mama pravrājanāya ca
   kaikeyī saumya saṃprāptā rājyāya bharatasya ca
15 apīdānīṃ na kaikeyī saubhāgyamadamohitā
   kausalyāṃ ca sumitrāṃ ca saṃprabādheta matkṛte
16 mā sma matkāraṇād devī sumitrā duḥkham āvaset
   ayodhyām ita eva tvaṃ kāle praviśa lakṣmaṇa
17 aham eko gamiṣyāmi sītayā saha daṇḍakān
   anāthāyā hi nāthas tvaṃ kausalyāyā bhaviṣyasi
18 kṣudrakarmā hi kaikeyī dveṣād anyāyyam ācaret
   paridadyā hi dharmajñe bharate mama mātaram
19 nūnaṃ jātyantare kasmiṃḥ striyaḥ putrair viyojitāḥ
   jananyā mama saumitre tad apy etad upasthitam
20 mayā hi cirapuṣṭena duḥkhasaṃvardhitena ca
   viprāyujyata kausalyā phalakāle dhig astu mām
21 mā sma sīmantinī kā cij janayet putram īdṛśam
   saumitre yo 'ham ambāyā dadmi śokam anantakam
22 manye prītiviśiṣṭā sā matto lakṣmaṇasārikā
   yasyās tac chrūyate vākyaṃ śuka pādam arer daśa
23 śocantyāś cālpabhāgyāyā na kiṃ cid upakurvatā
   purtreṇa kim aputrāyā mayā kāryam ariṃdama
24 alpabhāgyā hi me mātā kausalyā rahitā mayā
   śete paramaduḥkhārtā patitā śokasāgare
25 eko hy aham ayodhyāṃ ca pṛthivīṃ cāpi lakṣmaṇa
   tareyam iṣubhiḥ kruddho nanu vīryam akāraṇam
26 adharmabhaya bhītaś ca paralokasya cānagha
   tena lakṣmaṇa nādyāham ātmānam abhiṣecaye
27 etad anyac ca karuṇaṃ vilapya vijane bahu
   aśrupūrṇamukho rāmo niśi tūṣṇīm upāviśat
28 vilapyoparataṃ rāmaṃ gatārciṣam ivānalam
   samudram iva nirvegam āśvāsayata lakṣmaṇaḥ
29 dhruvam adya purī rāma ayodhyā yudhināṃ vara
   niṣprabhā tvayi niṣkrānte gatacandreva śarvarī
30 naitad aupayikaṃ rāma yad idaṃ paritapyase
   viṣādayasi sītāṃ ca māṃ caiva puruṣarṣabha
31 na ca sītā tvayā hīnā na cāham api rāghava
   muhūrtam api jīvāvo jalān matsyāv ivoddhṛtau
32 na hi tātaṃ na śatrughnaṃ na sumitrāṃ paraṃtapa
   draṣṭum iccheyam adyāhaṃ svargaṃ vāpi tvayā vinā
33 sa lakṣmaṇasyottama puṣkalaṃ vaco; niśamya caivaṃ vanavāsam ādarāt
   samāḥ samastā vidadhe paraṃtapaḥ; prapadya dharmaṃ sucirāya rāghavaḥ
 1 स तं वृक्षं समासाद्य संध्याम अन्वास्य पश्चिमाम
  रामॊ रमयतां शरेष्ठ इति हॊवाच लक्ष्मणम
 2 अद्येयं परथमा रात्रिर याता जनपदाद बहिः
  या सुमन्त्रेण रहिता तां नॊत्कण्ठितुम अर्हसि
 3 जागर्तव्यम अतन्द्रिभ्याम अद्य परभृति रात्रिषु
  यॊगक्षेमॊ हि सीताया वर्तते लक्ष्मणावयॊः
 4 रात्रिं कथं चिद एवेमां सौमित्रे वर्तयामहे
  उपावर्तामहे भूमाव आस्तीर्य सवयम आर्जितैः
 5 स तु संविश्य मेदिन्यां महार्हशयनॊचितः
  इमाः सौमित्रये रामॊ वयाजहार कथाः शुभाः
 6 धरुवम अद्य महाराजॊ दुःखं सवपिति लक्ष्मण
  कृतकामा तु कैकेयी तुष्टा भवितुम अर्हति
 7 सा हि देवी महाराजं कैकेयी राज्यकारणात
  अपि न चयावयेत पराणान दृष्ट्वा भरतम आगतम
 8 अनाथश चैव वृद्धश च मया चैव विनाकृतः
  किं करिष्यति कामात्मा कैकेय्या वशम आगतः
 9 इदं वयसनम आलॊक्य राज्ञश च मतिविभ्रमम
  काम एवार्धधर्माभ्यां गरीयान इति मे मतिः
 10 कॊ हय अविद्वान अपि पुमान परमदायाः कृते तयजेत
   छन्दानुवर्तिनं पुत्रं तातॊ माम इव लक्ष्मण
11 सुखी बत सभार्यश च भरतः केकयीसुतः
   मुदितान कॊसलान एकॊ यॊ भॊक्ष्यत्य अधिराजवत
12 स हि सर्वस्य राज्यस्य मुखम एकं भविष्यति
   ताते च वयसातीते मयि चारण्यम आश्रिते
13 अर्थधर्मौ परित्यज्य यः कामम अनुवर्तते
   एवम आपद्यते कषिप्रं राजा दशरथॊ यथा
14 मन्ये दशरथान्ताय मम परव्राजनाय च
   कैकेयी सौम्य संप्राप्ता राज्याय भरतस्य च
15 अपीदानीं न कैकेयी सौभाग्यमदमॊहिता
   कौसल्यां च सुमित्रां च संप्रबाधेत मत्कृते
16 मा सम मत्कारणाद देवी सुमित्रा दुःखम आवसेत
   अयॊध्याम इत एव तवं काले परविश लक्ष्मण
17 अहम एकॊ गमिष्यामि सीतया सह दण्डकान
   अनाथाया हि नाथस तवं कौसल्याया भविष्यसि
18 कषुद्रकर्मा हि कैकेयी दवेषाद अन्याय्यम आचरेत
   परिदद्या हि धर्मज्ञे भरते मम मातरम
19 नूनं जात्यन्तरे कस्मिंः सत्रियः पुत्रैर वियॊजिताः
   जनन्या मम सौमित्रे तद अप्य एतद उपस्थितम
20 मया हि चिरपुष्टेन दुःखसंवर्धितेन च
   विप्रायुज्यत कौसल्या फलकाले धिग अस्तु माम
21 मा सम सीमन्तिनी का चिज जनयेत पुत्रम ईदृशम
   सौमित्रे यॊ ऽहम अम्बाया दद्मि शॊकम अनन्तकम
22 मन्ये परीतिविशिष्टा सा मत्तॊ लक्ष्मणसारिका
   यस्यास तच छरूयते वाक्यं शुक पादम अरेर दश
23 शॊचन्त्याश चाल्पभाग्याया न किं चिद उपकुर्वता
   पुर्त्रेण किम अपुत्राया मया कार्यम अरिंदम
24 अल्पभाग्या हि मे माता कौसल्या रहिता मया
   शेते परमदुःखार्ता पतिता शॊकसागरे
25 एकॊ हय अहम अयॊध्यां च पृथिवीं चापि लक्ष्मण
   तरेयम इषुभिः करुद्धॊ ननु वीर्यम अकारणम
26 अधर्मभय भीतश च परलॊकस्य चानघ
   तेन लक्ष्मण नाद्याहम आत्मानम अभिषेचये
27 एतद अन्यच च करुणं विलप्य विजने बहु
   अश्रुपूर्णमुखॊ रामॊ निशि तूष्णीम उपाविशत
28 विलप्यॊपरतं रामं गतार्चिषम इवानलम
   समुद्रम इव निर्वेगम आश्वासयत लक्ष्मणः
29 धरुवम अद्य पुरी राम अयॊध्या युधिनां वर
   निष्प्रभा तवयि निष्क्रान्ते गतचन्द्रेव शर्वरी
30 नैतद औपयिकं राम यद इदं परितप्यसे
   विषादयसि सीतां च मां चैव पुरुषर्षभ
31 न च सीता तवया हीना न चाहम अपि राघव
   मुहूर्तम अपि जीवावॊ जलान मत्स्याव इवॊद्धृतौ
32 न हि तातं न शत्रुघ्नं न सुमित्रां परंतप
   दरष्टुम इच्छेयम अद्याहं सवर्गं वापि तवया विना
33 स लक्ष्मणस्यॊत्तम पुष्कलं वचॊ; निशम्य चैवं वनवासम आदरात
   समाः समस्ता विदधे परंतपः; परपद्य धर्मं सुचिराय राघवः


Next: Chapter 48