Sacred Texts  Hinduism  Index 
Book 2 Index
  Previous  Next 

Book 2
Chapter 44

 1 viśālān kosalān ramyān yātvā lakṣmaṇapūrvajaḥ
  āsasāda mahābāhuḥ śṛṅgaverapuraṃ prati
 2 tatra tripathagāṃ divyāṃ śivatoyām aśaivalām
  dadarśa rāghavo gaṅgāṃ puṇyām ṛṣinisevitām
 3 haṃsasārasasaṃghuṣṭāṃ cakravākopakūjitām
  śiṃśumaraiś ca nakraiś ca bhujaṃgaiś ca niṣevitām
 4 tām ūrmikalilāvartām anvavekṣya mahārathaḥ
  sumantram abravīt sūtam ihaivādya vasāmahe
 5 avidūrād ayaṃ nadyā bahupuṣpapravālavān
  sumahān iṅgudīvṛkṣo vasāmo 'traiva sārathe
 6 lakṣaṇaś ca sumantraś ca bāḍham ity eva rāghavam
  uktvā tam iṅgudīvṛkṣaṃ tadopayayatur hayaiḥ
 7 rāmo 'bhiyāya taṃ ramyaṃ vṛkṣam ikṣvākunandanaḥ
  rathād avātarat tasmāt sabhāryaḥ sahalakṣmaṇaḥ
 8 sumantro 'py avatīryaiva mocayitvā hayottamān
  vṛkṣamūlagataṃ rāmam upatasthe kṛtāñjaliḥ
 9 tatra rājā guho nāma rāmasyātmasamaḥ sakhā
  niṣādajātyo balavān sthapatiś ceti viśrutaḥ
 10 sa śrutvā puruṣavyāghraṃ rāmaṃ viṣayam āgatam
   vṛddhaiḥ parivṛto 'mātyair jñātibhiś cāpy upāgataḥ
11 tato niṣādādhipatiṃ dṛṣṭvā dūrād avasthitam
   saha saumitriṇā rāmaḥ samāgacchad guhena saḥ
12 tam ārtaḥ saṃpariṣvajya guho rāghavam abravīt
   yathāyodhyā tathedaṃ te rāma kiṃ karavāṇi te
13 tato guṇavadannādyam upādāya pṛthagvidham
   arghyaṃ copānayat kṣipraṃ vākyaṃ cedam uvāca ha
14 svāgataṃ te mahābāho taveyam akhilā mahī
   vayaṃ preṣyā bhavān bhartā sādhu rājyaṃ praśādhi naḥ
15 bhakṣyaṃ bhojyaṃ ca peyaṃ ca lehyaṃ cedam upasthitam
   śayanāni ca mukhyāni vājināṃ khādanaṃ ca te
16 guham eva bruvāṇaṃ taṃ rāghavaḥ pratyuvāca ha
   arcitāś caiva hṛṣṭāś ca bhavatā sarvathā vayam
17 padbhyām abhigamāc caiva snehasaṃdarśanena ca
   bhujābhyāṃ sādhuvṛttābhyāṃ pīḍayan vākyam abravīt
18 diṣṭyā tvāṃ guha paśyāmi arogaṃ saha bāndhavaiḥ
   api te kūśalaṃ rāṣṭre mitreṣu ca dhaneṣu ca
19 yat tv idaṃ bhavatā kiṃ cit prītyā samupakalpitam
   sarvaṃ tad anujānāmi na hi varte pratigrahe
20 kuśacīrājinadharaṃ phalamūlāśanaṃ ca mām
   viddhi praṇihitaṃ dharme tāpasaṃ vanagocaram
21 aśvānāṃ khādanenāham arthī nānyena kena cit
   etāvatātrabhavatā bhaviṣyāmi supūjitaḥ
22 ete hi dayitā rājñaḥ pitur daśarathasya me
   etaiḥ suvihitair aśvair bhaviṣyāmy aham arcitaḥ
23 aśvānāṃ pratipānaṃ ca khādanaṃ caiva so 'nvaśāt
   guhas tatraiva puruṣāṃs tvaritaṃ dīyatām iti
24 tataś cīrottarāsaṅgaḥ saṃdhyām anvāsya paścimām
   jalam evādade bhojyaṃ lakṣmaṇenāhṛtaṃ svayam
25 tasya bhūmau śayānasya pādau prakṣālya lakṣmaṇaḥ
   sabhāryasya tato 'bhyetya tasthau vṛkṣam upāśritaḥ
26 guho 'pi saha sūtena saumitrim anubhāṣayan
   anvajāgrat tato rāmam apramatto dhanurdharaḥ
27 tathā śayānasya tato 'sya dhīmato; yaśasvino dāśarather mahātmanaḥ
   adṛṣṭaduḥkhasya sukhocitasya sā; tadā vyatīyāya cireṇa śarvarī
 1 विशालान कॊसलान रम्यान यात्वा लक्ष्मणपूर्वजः
  आससाद महाबाहुः शृङ्गवेरपुरं परति
 2 तत्र तरिपथगां दिव्यां शिवतॊयाम अशैवलाम
  ददर्श राघवॊ गङ्गां पुण्याम ऋषिनिसेविताम
 3 हंससारससंघुष्टां चक्रवाकॊपकूजिताम
  शिंशुमरैश च नक्रैश च भुजंगैश च निषेविताम
 4 ताम ऊर्मिकलिलावर्ताम अन्ववेक्ष्य महारथः
  सुमन्त्रम अब्रवीत सूतम इहैवाद्य वसामहे
 5 अविदूराद अयं नद्या बहुपुष्पप्रवालवान
  सुमहान इङ्गुदीवृक्षॊ वसामॊ ऽतरैव सारथे
 6 लक्षणश च सुमन्त्रश च बाढम इत्य एव राघवम
  उक्त्वा तम इङ्गुदीवृक्षं तदॊपययतुर हयैः
 7 रामॊ ऽभियाय तं रम्यं वृक्षम इक्ष्वाकुनन्दनः
  रथाद अवातरत तस्मात सभार्यः सहलक्ष्मणः
 8 सुमन्त्रॊ ऽपय अवतीर्यैव मॊचयित्वा हयॊत्तमान
  वृक्षमूलगतं रामम उपतस्थे कृताञ्जलिः
 9 तत्र राजा गुहॊ नाम रामस्यात्मसमः सखा
  निषादजात्यॊ बलवान सथपतिश चेति विश्रुतः
 10 स शरुत्वा पुरुषव्याघ्रं रामं विषयम आगतम
   वृद्धैः परिवृतॊ ऽमात्यैर जञातिभिश चाप्य उपागतः
11 ततॊ निषादाधिपतिं दृष्ट्वा दूराद अवस्थितम
   सह सौमित्रिणा रामः समागच्छद गुहेन सः
12 तम आर्तः संपरिष्वज्य गुहॊ राघवम अब्रवीत
   यथायॊध्या तथेदं ते राम किं करवाणि ते
13 ततॊ गुणवदन्नाद्यम उपादाय पृथग्विधम
   अर्घ्यं चॊपानयत कषिप्रं वाक्यं चेदम उवाच ह
14 सवागतं ते महाबाहॊ तवेयम अखिला मही
   वयं परेष्या भवान भर्ता साधु राज्यं परशाधि नः
15 भक्ष्यं भॊज्यं च पेयं च लेह्यं चेदम उपस्थितम
   शयनानि च मुख्यानि वाजिनां खादनं च ते
16 गुहम एव बरुवाणं तं राघवः परत्युवाच ह
   अर्चिताश चैव हृष्टाश च भवता सर्वथा वयम
17 पद्भ्याम अभिगमाच चैव सनेहसंदर्शनेन च
   भुजाभ्यां साधुवृत्ताभ्यां पीडयन वाक्यम अब्रवीत
18 दिष्ट्या तवां गुह पश्यामि अरॊगं सह बान्धवैः
   अपि ते कूशलं राष्ट्रे मित्रेषु च धनेषु च
19 यत तव इदं भवता किं चित परीत्या समुपकल्पितम
   सर्वं तद अनुजानामि न हि वर्ते परतिग्रहे
20 कुशचीराजिनधरं फलमूलाशनं च माम
   विद्धि परणिहितं धर्मे तापसं वनगॊचरम
21 अश्वानां खादनेनाहम अर्थी नान्येन केन चित
   एतावतात्रभवता भविष्यामि सुपूजितः
22 एते हि दयिता राज्ञः पितुर दशरथस्य मे
   एतैः सुविहितैर अश्वैर भविष्याम्य अहम अर्चितः
23 अश्वानां परतिपानं च खादनं चैव सॊ ऽनवशात
   गुहस तत्रैव पुरुषांस तवरितं दीयताम इति
24 ततश चीरॊत्तरासङ्गः संध्याम अन्वास्य पश्चिमाम
   जलम एवाददे भॊज्यं लक्ष्मणेनाहृतं सवयम
25 तस्य भूमौ शयानस्य पादौ परक्षाल्य लक्ष्मणः
   सभार्यस्य ततॊ ऽभयेत्य तस्थौ वृक्षम उपाश्रितः
26 गुहॊ ऽपि सह सूतेन सौमित्रिम अनुभाषयन
   अन्वजाग्रत ततॊ रामम अप्रमत्तॊ धनुर्धरः
27 तथा शयानस्य ततॊ ऽसय धीमतॊ; यशस्विनॊ दाशरथेर महात्मनः
   अदृष्टदुःखस्य सुखॊचितस्य सा; तदा वयतीयाय चिरेण शर्वरी


Next: Chapter 45