Sacred Texts  Hinduism  Index 
Book 2 Index
  Previous  Next 

Book 2
Chapter 41

 1 tatas tu tamasā tīraṃ ramyam āśritya rāghavaḥ
  sītām udvīkṣya saumitrim idaṃ vacanam abravīt
 2 iyam adya niśā pūrvā saumitre prasthitā vanam
  vanavāsasya bhadraṃ te sa notkaṇṭhitum arhasi
 3 paśya śūnyāny araṇyāni rudantīva samantataḥ
  yathānilayam āyadbhir nilīnāni mṛgadvijaiḥ
 4 adyāyodhyā tu nagarī rājadhānī pitur mama
  sastrīpuṃsā gatān asmāñ śociṣyati na saṃśayaḥ
 5 bharataḥ khalu dharmātmā pitaraṃ mātaraṃ ca me
  dharmārthakāmasahitair vākyair āśvāsayiṣyati
 6 bharatasyānṛśaṃsatvaṃ saṃcintyāhaṃ punaḥ punaḥ
  nānuśocāmi pitaraṃ mātaraṃ cāpi lakṣmaṇa
 7 tvayā kāryaṃ naravyāghra mām anuvrajatā kṛtam
  anveṣṭavyā hi vaidehyā rakṣaṇārthe sahāyatā
 8 adbhir eva tu saumitre vatsyāmy adya niśām imām
  etad dhi rocate mahyaṃ vanye 'pi vividhe sati
 9 evam uktvā tu saumitraṃ sumantram api rāghavaḥ
  apramattas tvam aśveṣu bhava saumyety uvāca ha
 10 so 'śvān sumantraḥ saṃyamya sūrye 'staṃ samupāgate
   prabhūtayavasān kṛtvā babhūva pratyanantaraḥ
11 upāsyatu śivāṃ saṃdhyāṃ dṛṣṭvā rātrim upasthitām
   rāmasya śayanaṃ cakre sūtaḥ saumitriṇā saha
12 tāṃ śayyāṃ tamasātīre vīkṣya vṛkṣadalaiḥ kṛtām
   rāmaḥ saumitriṇāṃ sārdhaṃ sabhāryaḥ saṃviveśa ha
13 sabhāryaṃ saṃprasuptaṃ taṃ bhrātaraṃ vīkṣya lakṣmaṇaḥ
   kathayām āsa sūtāya rāmasya vividhān guṇān
14 jāgrato hy eva tāṃ rātriṃ saumitrer udito raviḥ
   sūtasya tamasātīre rāmasya bruvato guṇān
15 gokulākulatīrāyās tamasāyā vidūrataḥ
   avasat tatra tāṃ rātriṃ rāmaḥ prakṛtibhiḥ saha
16 utthāya tu mahātejāḥ prakṛtīs tā niśāmya ca
   abravīd bhrātaraṃ rāmo lakṣmaṇaṃ puṇyalakṣaṇam
17 asmadvyapekṣān saumitre nirapekṣān gṛheṣv api
   vṛkṣamūleṣu saṃsuptān paśya lakṣmaṇa sāmpratam
18 yathaite niyamaṃ paurāḥ kurvanty asmannivartane
   api prāṇān asiṣyanti na tu tyakṣyanti niścayam
19 yāvad eva tu saṃsuptās tāvad eva vayaṃ laghu
   ratham āruhya gacchāmaḥ panthānam akutobhayam
20 ato bhūyo 'pi nedānīm ikṣvākupuravāsinaḥ
   svapeyur anuraktā māṃ vṛkṣamūlāni saṃśritāḥ
21 paurā hy ātmakṛtād duḥkhād vipramocyā nṛpātmajaiḥ
   na tu khalv ātmanā yojyā duḥkhena puravāsinaḥ
22 abravīl lakṣmaṇo rāmaṃ sākṣād dharmam iva sthitam
   rocate me mahāprājña kṣipram āruhyatām iti
23 sūtas tataḥ saṃtvaritaḥ syandanaṃ tair hayottamaiḥ
   yojayitvātha rāmāya prāñjaliḥ pratyavedayat
24 mohanārthaṃ tu paurāṇāṃ sūtaṃ rāmo 'bravīd vacaḥ
   udaṅmukhaḥ prayāhi tvaṃ ratham āsthāya sārathe
25 muhūrtaṃ tvaritaṃ gatvā nirgataya rathaṃ punaḥ
   yathā na vidyuḥ paurā māṃ tathā kuru samāhitaḥ
26 rāmasya vacanaṃ śrutvā tathā cakre sa sārathiḥ
   pratyāgamya ca rāmasya syandanaṃ pratyavedayat
27 taṃ syandanam adhiṣṭhāya rāghavaḥ saparicchadaḥ
   śīghragām ākulāvartāṃ tamasām ataran nadīm
28 sa saṃtīrya mahābāhuḥ śrīmāñ śivam akaṇṭakam
   prāpadyata mahāmārgam abhayaṃ bhayadarśinām
29 prabhātāyāṃ tu śarvaryāṃ paurās te rāghavo vinā
   śokopahataniśceṣṭā babhūvur hatacetasaḥ
30 śokajāśruparidyūnā vīkṣamāṇās tatas tataḥ
   ālokam api rāmasya na paśyanti sma duḥkhitāḥ
31 tato mārgānusāreṇa gatvā kiṃ cit kṣaṇaṃ punaḥ
   mārganāśād viṣādena mahatā samabhiplutaḥ
32 rathasya mārganāśena nyavartanta manasvinaḥ
   kim idaṃ kiṃ kariṣyāmo daivenopahatā iti
33 tato yathāgatenaiva mārgeṇa klāntacetasaḥ
   ayodhyām agaman sarve purīṃ vyathitasajjanām
 1 ततस तु तमसा तीरं रम्यम आश्रित्य राघवः
  सीताम उद्वीक्ष्य सौमित्रिम इदं वचनम अब्रवीत
 2 इयम अद्य निशा पूर्वा सौमित्रे परस्थिता वनम
  वनवासस्य भद्रं ते स नॊत्कण्ठितुम अर्हसि
 3 पश्य शून्यान्य अरण्यानि रुदन्तीव समन्ततः
  यथानिलयम आयद्भिर निलीनानि मृगद्विजैः
 4 अद्यायॊध्या तु नगरी राजधानी पितुर मम
  सस्त्रीपुंसा गतान अस्माञ शॊचिष्यति न संशयः
 5 भरतः खलु धर्मात्मा पितरं मातरं च मे
  धर्मार्थकामसहितैर वाक्यैर आश्वासयिष्यति
 6 भरतस्यानृशंसत्वं संचिन्त्याहं पुनः पुनः
  नानुशॊचामि पितरं मातरं चापि लक्ष्मण
 7 तवया कार्यं नरव्याघ्र माम अनुव्रजता कृतम
  अन्वेष्टव्या हि वैदेह्या रक्षणार्थे सहायता
 8 अद्भिर एव तु सौमित्रे वत्स्याम्य अद्य निशाम इमाम
  एतद धि रॊचते मह्यं वन्ये ऽपि विविधे सति
 9 एवम उक्त्वा तु सौमित्रं सुमन्त्रम अपि राघवः
  अप्रमत्तस तवम अश्वेषु भव सौम्येत्य उवाच ह
 10 सॊ ऽशवान सुमन्त्रः संयम्य सूर्ये ऽसतं समुपागते
   परभूतयवसान कृत्वा बभूव परत्यनन्तरः
11 उपास्यतु शिवां संध्यां दृष्ट्वा रात्रिम उपस्थिताम
   रामस्य शयनं चक्रे सूतः सौमित्रिणा सह
12 तां शय्यां तमसातीरे वीक्ष्य वृक्षदलैः कृताम
   रामः सौमित्रिणां सार्धं सभार्यः संविवेश ह
13 सभार्यं संप्रसुप्तं तं भरातरं वीक्ष्य लक्ष्मणः
   कथयाम आस सूताय रामस्य विविधान गुणान
14 जाग्रतॊ हय एव तां रात्रिं सौमित्रेर उदितॊ रविः
   सूतस्य तमसातीरे रामस्य बरुवतॊ गुणान
15 गॊकुलाकुलतीरायास तमसाया विदूरतः
   अवसत तत्र तां रात्रिं रामः परकृतिभिः सह
16 उत्थाय तु महातेजाः परकृतीस ता निशाम्य च
   अब्रवीद भरातरं रामॊ लक्ष्मणं पुण्यलक्षणम
17 अस्मद्व्यपेक्षान सौमित्रे निरपेक्षान गृहेष्व अपि
   वृक्षमूलेषु संसुप्तान पश्य लक्ष्मण साम्प्रतम
18 यथैते नियमं पौराः कुर्वन्त्य अस्मन्निवर्तने
   अपि पराणान असिष्यन्ति न तु तयक्ष्यन्ति निश्चयम
19 यावद एव तु संसुप्तास तावद एव वयं लघु
   रथम आरुह्य गच्छामः पन्थानम अकुतॊभयम
20 अतॊ भूयॊ ऽपि नेदानीम इक्ष्वाकुपुरवासिनः
   सवपेयुर अनुरक्ता मां वृक्षमूलानि संश्रिताः
21 पौरा हय आत्मकृताद दुःखाद विप्रमॊच्या नृपात्मजैः
   न तु खल्व आत्मना यॊज्या दुःखेन पुरवासिनः
22 अब्रवील लक्ष्मणॊ रामं साक्षाद धर्मम इव सथितम
   रॊचते मे महाप्राज्ञ कषिप्रम आरुह्यताम इति
23 सूतस ततः संत्वरितः सयन्दनं तैर हयॊत्तमैः
   यॊजयित्वाथ रामाय पराञ्जलिः परत्यवेदयत
24 मॊहनार्थं तु पौराणां सूतं रामॊ ऽबरवीद वचः
   उदङ्मुखः परयाहि तवं रथम आस्थाय सारथे
25 मुहूर्तं तवरितं गत्वा निर्गतय रथं पुनः
   यथा न विद्युः पौरा मां तथा कुरु समाहितः
26 रामस्य वचनं शरुत्वा तथा चक्रे स सारथिः
   परत्यागम्य च रामस्य सयन्दनं परत्यवेदयत
27 तं सयन्दनम अधिष्ठाय राघवः सपरिच्छदः
   शीघ्रगाम आकुलावर्तां तमसाम अतरन नदीम
28 स संतीर्य महाबाहुः शरीमाञ शिवम अकण्टकम
   परापद्यत महामार्गम अभयं भयदर्शिनाम
29 परभातायां तु शर्वर्यां पौरास ते राघवॊ विना
   शॊकॊपहतनिश्चेष्टा बभूवुर हतचेतसः
30 शॊकजाश्रुपरिद्यूना वीक्षमाणास ततस ततः
   आलॊकम अपि रामस्य न पश्यन्ति सम दुःखिताः
31 ततॊ मार्गानुसारेण गत्वा किं चित कषणं पुनः
   मार्गनाशाद विषादेन महता समभिप्लुतः
32 रथस्य मार्गनाशेन नयवर्तन्त मनस्विनः
   किम इदं किं करिष्यामॊ दैवेनॊपहता इति
33 ततॊ यथागतेनैव मार्गेण कलान्तचेतसः
   अयॊध्याम अगमन सर्वे पुरीं वयथितसज्जनाम


Next: Chapter 42