Sacred Texts  Hinduism  Index 
Book 2 Index
  Previous  Next 

Book 2
Chapter 36

 1 tasmiṃs tu puruṣavyāghre niṣkrāmati kṛtāñjalau
  ārtaśabdo hi saṃjajñe strīṇām antaḥpure mahān
 2 anāthasya janasyāsya durbalasya tapasvinaḥ
  yo gatiṃ śaraṇaṃ cāsīt sa nāthaḥ kva nu gacchati
 3 na krudhyaty abhiśasto 'pi krodhanīyāni varjayan
  kruddhān prasādayan sarvān samaduḥkhaḥ kva gacchati
 4 kausalyāyāṃ mahātejā yathā mātari vartate
  tathā yo vartate 'smāsu mahātmā kva nu gacchati
 5 kaikeyyā kliśyamānena rājñā saṃcodito vanam
  paritrātā janasyāsya jagataḥ kva nu gacchati
 6 aho niścetano rājā jīvalokasya saṃpriyam
  dharmyaṃ satyavrataṃ rāmaṃ vanavāso pravatsyati
 7 iti sarvā mahiṣyas tā vivatsā iva dhenavaḥ
  ruruduś caiva duḥkhārtāḥ sasvaraṃ ca vicukruśuḥ
 8 sa tam antaḥpure ghoram ārtaśabdaṃ mahīpatiḥ
  putraśokābhisaṃtaptaḥ śrutvā cāsīt suduḥkhitaḥ
 9 nāgnihotrāṇy ahūyanta sūryaś cāntaradhīyata
  vyasṛjan kavalān nāgā gāvo vatsān na pāyayan
 10 triśaṅkur lohitāṅgaś ca bṛhaspatibudhāv api
   dāruṇāḥ somam abhyetya grahāḥ sarve vyavasthitāḥ
11 nakṣatrāṇi gatārcīṃṣi grahāś ca gatatejasaḥ
   viśākhāś ca sadhūmāś ca nabhasi pracakāśire
12 akasmān nāgaraḥ sarvo jano dainyam upāgamat
   āhāre vā vihāre vā na kaś cid akaron manaḥ
13 bāṣpaparyākulamukho rājamārgagato janaḥ
   na hṛṣṭo lakṣyate kaś cit sarvaḥ śokaparāyaṇaḥ
14 na vāti pavanaḥ śīto na śaśī saumyadarśanaḥ
   na sūryas tapate lokaṃ sarvaṃ paryākulaṃ jagat
15 anarthinaḥ sutāḥ strīṇāṃ bhartāro bhrātaras tathā
   sarve sarvaṃ parityajya rāmam evānvacintayan
16 ye tu rāmasya suhṛdaḥ sarve te mūḍhacetasaḥ
   śokabhāreṇa cākrāntāḥ śayanaṃ na juhus tadā
17 tatas tv ayodhyā rahitā mahātmanā; puraṃdareṇeva mahī saparvatā
   cacāla ghoraṃ bhayabhārapīḍitā; sanāgayodhāśvagaṇā nanāda ca
 1 तस्मिंस तु पुरुषव्याघ्रे निष्क्रामति कृताञ्जलौ
  आर्तशब्दॊ हि संजज्ञे सत्रीणाम अन्तःपुरे महान
 2 अनाथस्य जनस्यास्य दुर्बलस्य तपस्विनः
  यॊ गतिं शरणं चासीत स नाथः कव नु गच्छति
 3 न करुध्यत्य अभिशस्तॊ ऽपि करॊधनीयानि वर्जयन
  करुद्धान परसादयन सर्वान समदुःखः कव गच्छति
 4 कौसल्यायां महातेजा यथा मातरि वर्तते
  तथा यॊ वर्तते ऽसमासु महात्मा कव नु गच्छति
 5 कैकेय्या कलिश्यमानेन राज्ञा संचॊदितॊ वनम
  परित्राता जनस्यास्य जगतः कव नु गच्छति
 6 अहॊ निश्चेतनॊ राजा जीवलॊकस्य संप्रियम
  धर्म्यं सत्यव्रतं रामं वनवासॊ परवत्स्यति
 7 इति सर्वा महिष्यस ता विवत्सा इव धेनवः
  रुरुदुश चैव दुःखार्ताः सस्वरं च विचुक्रुशुः
 8 स तम अन्तःपुरे घॊरम आर्तशब्दं महीपतिः
  पुत्रशॊकाभिसंतप्तः शरुत्वा चासीत सुदुःखितः
 9 नाग्निहॊत्राण्य अहूयन्त सूर्यश चान्तरधीयत
  वयसृजन कवलान नागा गावॊ वत्सान न पाययन
 10 तरिशङ्कुर लॊहिताङ्गश च बृहस्पतिबुधाव अपि
   दारुणाः सॊमम अभ्येत्य गरहाः सर्वे वयवस्थिताः
11 नक्षत्राणि गतार्चींषि गरहाश च गततेजसः
   विशाखाश च सधूमाश च नभसि परचकाशिरे
12 अकस्मान नागरः सर्वॊ जनॊ दैन्यम उपागमत
   आहारे वा विहारे वा न कश चिद अकरॊन मनः
13 बाष्पपर्याकुलमुखॊ राजमार्गगतॊ जनः
   न हृष्टॊ लक्ष्यते कश चित सर्वः शॊकपरायणः
14 न वाति पवनः शीतॊ न शशी सौम्यदर्शनः
   न सूर्यस तपते लॊकं सर्वं पर्याकुलं जगत
15 अनर्थिनः सुताः सत्रीणां भर्तारॊ भरातरस तथा
   सर्वे सर्वं परित्यज्य रामम एवान्वचिन्तयन
16 ये तु रामस्य सुहृदः सर्वे ते मूढचेतसः
   शॊकभारेण चाक्रान्ताः शयनं न जुहुस तदा
17 ततस तव अयॊध्या रहिता महात्मना; पुरंदरेणेव मही सपर्वता
   चचाल घॊरं भयभारपीडिता; सनागयॊधाश्वगणा ननाद च


Next: Chapter 37