Sacred Texts  Hinduism  Index 
Book 2 Index
  Previous  Next 

Book 2
Chapter 31

 1 sa rāmapreṣitaḥ kṣipraṃ saṃtāpakaluṣendriyaḥ
  praviśya nṛpatiṃ sūto niḥśvasantaṃ dadarśa ha
 2 ālokya tu mahāprājñaḥ paramākula cetasaṃ
  rāmam evānuśocantaṃ sūtaḥ prāñjalir āsadat
 3 ayaṃ sa puruṣavyāghra dvāri tiṣṭhati te sutaḥ
  brāhmaṇebhyo dhanaṃ dattvā sarvaṃ caivopajīvinām
 4 sa tvā paśyatu bhadraṃ te rāmaḥ satyaparākramaḥ
  sarvān suhṛda āpṛcchya tvām idānīṃ didṛkṣate
 5 gamiṣyati mahāraṇyaṃ taṃ paśya jagatīpate
  vṛtaṃ rājaguṇaiḥ sarvair ādityam iva raśmibhiḥ
 6 sa satyavādī dharmātmā gāmbhīryāt sāgaropamaḥ
  ākāśa iva niṣpaṅko narendraḥ pratyuvāca tam
 7 sumantrānaya me dārān ye ke cid iha māmakāḥ
  dāraiḥ parivṛtaḥ sarvair draṣṭum icchāmi rāghavam
 8 so 'ntaḥpuram atītyaiva striyas tā vākyam abravīt
  āryo hvayati vo rājā gamyatāṃ tatra māciram
 9 evam uktāḥ striyaḥ sarvāḥ sumantreṇa nṛpājñayā
  pracakramus tad bhavanaṃ bhartur ājñāya śāsanam
 10 ardhasaptaśatās tās tu pramadās tāmralocanāḥ
   kausalyāṃ parivāryātha śanair jagmur dhṛtavratāḥ
11 āgateṣu ca dāreṣu samavekṣya mahīpatiḥ
   uvāca rājā taṃ sūtaṃ sumantrānaya me sutam
12 sa sūto rāmam ādāya lakṣmaṇaṃ maithilīṃ tadā
   jagāmābhimukhas tūrṇaṃ sakāśaṃ jagatīpateḥ
13 sa rājā putram āyāntaṃ dṛṣṭvā dūrāt kṛtāñjalim
   utpapātāsanāt tūrṇam ārtaḥ strījanasaṃvṛtaḥ
14 so 'bhidudrāva vegena rāmaṃ dṛṣṭvā viśāṃ patiḥ
   tam asaṃprāpya duḥkhārtaḥ papāta bhuvi mūrchitaḥ
15 taṃ rāmo 'bhyapātat kṣipraṃ lakṣmaṇaś ca mahārathaḥ
   visaṃjñam iva duḥkhena saśokaṃ nṛpatiṃ tadā
16 strīsahasraninādaś ca saṃjajñe rājaveśmani
   hāhā rāmeti sahasā bhūṣaṇadhvanimūrchitaḥ
17 taṃ pariṣvajya bāhubhyāṃ tāv ubhau rāmalakṣmaṇau
   paryaṅke sītayā sārdhaṃ rudantaḥ samaveśayan
18 atha rāmo muhūrtena labdhasaṃjñaṃ mahīpatim
   uvāca prāñjalir bhūtvā śokārṇavapariplutam
19 āpṛcche tvāṃ mahārāja sarveṣām īśvaro 'si naḥ
   prasthitaṃ daṇḍakāraṇyaṃ paśya tvaṃ kuśalena mām
20 lakṣmaṇaṃ cānujānīhi sītā cānveti māṃ vanam
   kāraṇair bahubhis tathyair vāryamāṇau na cecchataḥ
21 anujānīhi sarvān naḥ śokam utsṛjya mānada
   lakṣmaṇaṃ māṃ ca sītāṃ ca prajāpatir iva prajāḥ
22 pratīkṣamāṇam avyagram anujñāṃ jagatīpateḥ
   uvāca rarjā saṃprekṣya vanavāsāya rāghavam
23 ahaṃ rāghava kaikeyyā varadānena mohitaḥ
   ayodhyāyās tvam evādya bhava rājā nigṛhya mām
24 evam ukto nṛpatinā rāmo dharmabhṛtāṃ varaḥ
   pratyuvācāñjaliṃ kṛtvā pitaraṃ vākyakovidaḥ
25 bhavān varṣasahasrāya pṛthivyā nṛpate patiḥ
   ahaṃ tv araṇye vatsyāmi na me kāryaṃ tvayānṛtam
26 śreyase vṛddhaye tāta punarāgamanāya ca
   gacchasvāriṣṭam avyagraḥ panthānam akutobhayam
27 adya tv idānīṃ rajanīṃ putra mā gaccha sarvathā
   mātaraṃ māṃ ca saṃpaśyan vasemām adya śarvarīm
   tarpitaḥ sarvakāmais tvaṃ śvaḥkāle sādhayiṣyasi
28 atha rāmas tathā śrutvā pitur ārtasya bhāṣitam
   lakṣmaṇena saha bhrātrā dīno vacanam abravīt
29 prāpsyāmi yān adya guṇān ko me śvastān pradāsyati
   apakramaṇam evātaḥ sarvakāmair ahaṃ vṛṇe
30 iyaṃ sarāṣṭrā sajanā dhanadhānyasamākulā
   mayā visṛṣṭā vasudhā bharatāya pradīyatām
31 apagacchatu te duḥkhaṃ mā bhūr bāṣpapariplutaḥ
   na hi kṣubhyati durdharṣaḥ samudraḥ saritāṃ patiḥ
32 naivāhaṃ rājyam icchāmi na sukhaṃ na ca maithilīm
   tvām ahaṃ satyam icchāmi nānṛtaṃ puruṣarṣabha
33 puraṃ ca rāṣṭraṃ ca mahī ca kevalā; mayā nisṛṣṭā bharatāya dīyatām
   ahaṃ nideśaṃ bhavato 'nupālayan; vanaṃ gamiṣyāmi cirāya sevitum
34 mayā nisṛṣṭāṃ bharato mahīm imāṃ; saśailakhaṇḍāṃ sapurāṃ sakānanām
   śivāṃ susīmām anuśāstu kevalaṃ; tvayā yad uktaṃ nṛpate yathāstu tat
35 na me tathā pārthiva dhīyate mano; mahatsu kāmeṣu na cātmanaḥ priye
   yathā nideśe tava śiṣṭasaṃmate; vyapaitu duḥkhaṃ tava matkṛte 'nagha
36 tad adya naivānagha rājyam avyayaṃ; na sarvakāmān na sukhaṃ na maithilīm
   na jīvitaṃ tvām anṛtena yojayan; vṛṇīya satyaṃ vratam astu te tathā
37 phalāni mūlāni ca bhakṣayan vane; girīṃś ca paśyan saritaḥ sarāṃsi ca
   vanaṃ praviśyaiva vicitrapādapaṃ; sukhī bhaviṣyāmi tavāstu nirvṛtiḥ
 1 स रामप्रेषितः कषिप्रं संतापकलुषेन्द्रियः
  परविश्य नृपतिं सूतॊ निःश्वसन्तं ददर्श ह
 2 आलॊक्य तु महाप्राज्ञः परमाकुल चेतसं
  रामम एवानुशॊचन्तं सूतः पराञ्जलिर आसदत
 3 अयं स पुरुषव्याघ्र दवारि तिष्ठति ते सुतः
  बराह्मणेभ्यॊ धनं दत्त्वा सर्वं चैवॊपजीविनाम
 4 स तवा पश्यतु भद्रं ते रामः सत्यपराक्रमः
  सर्वान सुहृद आपृच्छ्य तवाम इदानीं दिदृक्षते
 5 गमिष्यति महारण्यं तं पश्य जगतीपते
  वृतं राजगुणैः सर्वैर आदित्यम इव रश्मिभिः
 6 स सत्यवादी धर्मात्मा गाम्भीर्यात सागरॊपमः
  आकाश इव निष्पङ्कॊ नरेन्द्रः परत्युवाच तम
 7 सुमन्त्रानय मे दारान ये के चिद इह मामकाः
  दारैः परिवृतः सर्वैर दरष्टुम इच्छामि राघवम
 8 सॊ ऽनतःपुरम अतीत्यैव सत्रियस ता वाक्यम अब्रवीत
  आर्यॊ हवयति वॊ राजा गम्यतां तत्र माचिरम
 9 एवम उक्ताः सत्रियः सर्वाः सुमन्त्रेण नृपाज्ञया
  परचक्रमुस तद भवनं भर्तुर आज्ञाय शासनम
 10 अर्धसप्तशतास तास तु परमदास ताम्रलॊचनाः
   कौसल्यां परिवार्याथ शनैर जग्मुर धृतव्रताः
11 आगतेषु च दारेषु समवेक्ष्य महीपतिः
   उवाच राजा तं सूतं सुमन्त्रानय मे सुतम
12 स सूतॊ रामम आदाय लक्ष्मणं मैथिलीं तदा
   जगामाभिमुखस तूर्णं सकाशं जगतीपतेः
13 स राजा पुत्रम आयान्तं दृष्ट्वा दूरात कृताञ्जलिम
   उत्पपातासनात तूर्णम आर्तः सत्रीजनसंवृतः
14 सॊ ऽभिदुद्राव वेगेन रामं दृष्ट्वा विशां पतिः
   तम असंप्राप्य दुःखार्तः पपात भुवि मूर्छितः
15 तं रामॊ ऽभयपातत कषिप्रं लक्ष्मणश च महारथः
   विसंज्ञम इव दुःखेन सशॊकं नृपतिं तदा
16 सत्रीसहस्रनिनादश च संजज्ञे राजवेश्मनि
   हाहा रामेति सहसा भूषणध्वनिमूर्छितः
17 तं परिष्वज्य बाहुभ्यां ताव उभौ रामलक्ष्मणौ
   पर्यङ्के सीतया सार्धं रुदन्तः समवेशयन
18 अथ रामॊ मुहूर्तेन लब्धसंज्ञं महीपतिम
   उवाच पराञ्जलिर भूत्वा शॊकार्णवपरिप्लुतम
19 आपृच्छे तवां महाराज सर्वेषाम ईश्वरॊ ऽसि नः
   परस्थितं दण्डकारण्यं पश्य तवं कुशलेन माम
20 लक्ष्मणं चानुजानीहि सीता चान्वेति मां वनम
   कारणैर बहुभिस तथ्यैर वार्यमाणौ न चेच्छतः
21 अनुजानीहि सर्वान नः शॊकम उत्सृज्य मानद
   लक्ष्मणं मां च सीतां च परजापतिर इव परजाः
22 परतीक्षमाणम अव्यग्रम अनुज्ञां जगतीपतेः
   उवाच रर्जा संप्रेक्ष्य वनवासाय राघवम
23 अहं राघव कैकेय्या वरदानेन मॊहितः
   अयॊध्यायास तवम एवाद्य भव राजा निगृह्य माम
24 एवम उक्तॊ नृपतिना रामॊ धर्मभृतां वरः
   परत्युवाचाञ्जलिं कृत्वा पितरं वाक्यकॊविदः
25 भवान वर्षसहस्राय पृथिव्या नृपते पतिः
   अहं तव अरण्ये वत्स्यामि न मे कार्यं तवयानृतम
26 शरेयसे वृद्धये तात पुनरागमनाय च
   गच्छस्वारिष्टम अव्यग्रः पन्थानम अकुतॊभयम
27 अद्य तव इदानीं रजनीं पुत्र मा गच्छ सर्वथा
   मातरं मां च संपश्यन वसेमाम अद्य शर्वरीम
   तर्पितः सर्वकामैस तवं शवःकाले साधयिष्यसि
28 अथ रामस तथा शरुत्वा पितुर आर्तस्य भाषितम
   लक्ष्मणेन सह भरात्रा दीनॊ वचनम अब्रवीत
29 पराप्स्यामि यान अद्य गुणान कॊ मे शवस्तान परदास्यति
   अपक्रमणम एवातः सर्वकामैर अहं वृणे
30 इयं सराष्ट्रा सजना धनधान्यसमाकुला
   मया विसृष्टा वसुधा भरताय परदीयताम
31 अपगच्छतु ते दुःखं मा भूर बाष्पपरिप्लुतः
   न हि कषुभ्यति दुर्धर्षः समुद्रः सरितां पतिः
32 नैवाहं राज्यम इच्छामि न सुखं न च मैथिलीम
   तवाम अहं सत्यम इच्छामि नानृतं पुरुषर्षभ
33 पुरं च राष्ट्रं च मही च केवला; मया निसृष्टा भरताय दीयताम
   अहं निदेशं भवतॊ ऽनुपालयन; वनं गमिष्यामि चिराय सेवितुम
34 मया निसृष्टां भरतॊ महीम इमां; सशैलखण्डां सपुरां सकाननाम
   शिवां सुसीमाम अनुशास्तु केवलं; तवया यद उक्तं नृपते यथास्तु तत
35 न मे तथा पार्थिव धीयते मनॊ; महत्सु कामेषु न चात्मनः परिये
   यथा निदेशे तव शिष्टसंमते; वयपैतु दुःखं तव मत्कृते ऽनघ
36 तद अद्य नैवानघ राज्यम अव्ययं; न सर्वकामान न सुखं न मैथिलीम
   न जीवितं तवाम अनृतेन यॊजयन; वृणीय सत्यं वरतम अस्तु ते तथा
37 फलानि मूलानि च भक्षयन वने; गिरींश च पश्यन सरितः सरांसि च
   वनं परविश्यैव विचित्रपादपं; सुखी भविष्यामि तवास्तु निर्वृतिः


Next: Chapter 32