Sacred Texts  Hinduism  Index 
Book 2 Index
  Previous  Next 

Book 2
Chapter 29

 1 tataḥ śāsanam ājñāya bhrātuḥ śubhataraṃ priyam
  gatvā sa praviveśāśu suyajñasya niveśanam
 2 taṃ vipram agnyagārasthaṃ vanditvā lakṣmaṇo 'bravīt
  sakhe 'bhyāgaccha paśya tvaṃ veśma duṣkarakāriṇaḥ
 3 tataḥ saṃdhyām upāsyāśu gatvā saumitriṇā saha
  juṣṭaṃ tat prāviśal lakṣmyā ramyaṃ rāmaniveśanam
 4 tam āgataṃ vedavidaṃ prāñjaliḥ sītayā saha
  suyajñam abhicakrāma rāghavo 'gnim ivārcitam
 5 jātarūpamayair mukhyair aṅgadaiḥ kuṇḍalaiḥ śubhaiḥ
  sahema sūtrair maṇibhiḥ keyūrair valayair api
 6 anyaiś ca ratnair bahubhiḥ kākutsthaḥ pratyapūjayat
  suyajñaṃ sa tadovāca rāmaḥ sītāpracoditaḥ
 7 hāraṃ ca hemasūtraṃ ca bhāryāyai saumya hāraya
  raśanāṃ cādhunā sītā dātum icchati te sakhe
 8 paryaṅkam agryāstaraṇaṃ nānāratnavibhūṣitam
  tam apīcchati vaidehī pratiṣṭhāpayituṃ tvayi
 9 nāgaḥ śatruṃ jayo nāma mātulo yaṃ dadau mama
  taṃ te gajasahasreṇa dadāmi dvijapuṃgava
 10 ity uktaḥ sa hi rāmeṇa suyajñaḥ pratigṛhya tat
   rāmalakṣmaṇasītānāṃ prayuyojāśiṣaḥ śivāḥ
11 atha bhrātaram avyagraṃ priyaṃ rāmaḥ priyaṃvadaḥ
   saumitriṃ tam uvācedaṃ brahmeva tridaśeśvaram
12 agastyaṃ kauśikaṃ caiva tāv ubhau brāhmaṇottamau
   arcayāhūya saumitre ratnaiḥ sasyam ivāmbubhiḥ
13 kausalyāṃ ca ya āśīrbhir bhaktaḥ paryupatiṣṭhati
   ācāryas taittirīyāṇām abhirūpaś ca vedavit
14 tasya yānaṃ ca dāsīś ca saumitre saṃpradāpaya
   kauśeyāni ca vastrāṇi yāvat tuṣyati sa dvijaḥ
15 sūtaś citrarathaś cāryaḥ sacivaḥ suciroṣitaḥ
   toṣayainaṃ mahārhaiś ca ratnair vastrair dhanais tathā
16 śālivāhasahasraṃ ca dve śate bhadrakāṃs tathā
   vyañjanārthaṃ ca saumitre gosahasram upākuru
17 tataḥ sa puruṣavyāghras tad dhanaṃ lakṣmaṇaḥ svayam
   yathoktaṃ brāhmaṇendrāṇām adadād dhanado yathā
18 athābravīd bāṣpakalāṃs tiṣṭhataś copajīvinaḥ
   saṃpradāya bahu dravyam ekaikasyopajīvinaḥ
19 lakṣmaṇasya ca yad veśma gṛhaṃ ca yad idaṃ mama
   aśūnyaṃ kāryam ekaikaṃ yāvadāgamanaṃ mama
20 ity uktvā duḥkhitaṃ sarvaṃ janaṃ tam upajīvinam
   uvācedaṃ dhanadhyakṣaṃ dhanam ānīyatām iti
   tato 'sya dhanam ājahruḥ sarvam evopajīvinaḥ
21 tataḥ sa puruṣavyāghras tad dhanaṃ sahalakṣmaṇaḥ
   dvijebhyo bālavṛddhebhyaḥ kṛpaṇebhyo 'bhyadāpayat
22 tatrāsīt piṅgalo gārgyas trijaṭo nāma vai dvijaḥ
   ā pañcamāyāḥ kakṣyāyā nainaṃ kaś cid avārayat
23 sa rājaputram āsādya trijaṭo vākyam abravīt
   nirdhano bahuputro 'smi rājaputra mahāyaśaḥ
   uñchavṛttir vane nityaṃ pratyavekṣasva mām iti
24 tam uvāca tato rāmaḥ parihāsasamanvitam
   gavāṃ sahasram apy ekaṃ na tu viśrāṇitaṃ mayā
   parikṣipasi daṇḍena yāvat tāvad avāpsyasi
25 sa śāṭīṃ tvaritaḥ kaṭyāṃ saṃbhrāntaḥ pariveṣṭya tām
   āvidhya daṇḍaṃ cikṣepa sarvaprāṇena vegitaḥ
26 uvāca ca tato rāmas taṃ gārgyam abhisāntvayan
   manyur na khalu kartavyaḥ parihāso hy ayaṃ mama
27 tataḥ sabhāryas trijaṭo mahāmunir; gavām anīkaṃ pratigṛhya moditaḥ
   yaśobalaprītisukhopabṛṃhiṇīs; tad āśiṣaḥ pratyavadan mahātmanaḥ
 1 ततः शासनम आज्ञाय भरातुः शुभतरं परियम
  गत्वा स परविवेशाशु सुयज्ञस्य निवेशनम
 2 तं विप्रम अग्न्यगारस्थं वन्दित्वा लक्ष्मणॊ ऽबरवीत
  सखे ऽभयागच्छ पश्य तवं वेश्म दुष्करकारिणः
 3 ततः संध्याम उपास्याशु गत्वा सौमित्रिणा सह
  जुष्टं तत पराविशल लक्ष्म्या रम्यं रामनिवेशनम
 4 तम आगतं वेदविदं पराञ्जलिः सीतया सह
  सुयज्ञम अभिचक्राम राघवॊ ऽगनिम इवार्चितम
 5 जातरूपमयैर मुख्यैर अङ्गदैः कुण्डलैः शुभैः
  सहेम सूत्रैर मणिभिः केयूरैर वलयैर अपि
 6 अन्यैश च रत्नैर बहुभिः काकुत्स्थः परत्यपूजयत
  सुयज्ञं स तदॊवाच रामः सीताप्रचॊदितः
 7 हारं च हेमसूत्रं च भार्यायै सौम्य हारय
  रशनां चाधुना सीता दातुम इच्छति ते सखे
 8 पर्यङ्कम अग्र्यास्तरणं नानारत्नविभूषितम
  तम अपीच्छति वैदेही परतिष्ठापयितुं तवयि
 9 नागः शत्रुं जयॊ नाम मातुलॊ यं ददौ मम
  तं ते गजसहस्रेण ददामि दविजपुंगव
 10 इत्य उक्तः स हि रामेण सुयज्ञः परतिगृह्य तत
   रामलक्ष्मणसीतानां परयुयॊजाशिषः शिवाः
11 अथ भरातरम अव्यग्रं परियं रामः परियंवदः
   सौमित्रिं तम उवाचेदं बरह्मेव तरिदशेश्वरम
12 अगस्त्यं कौशिकं चैव ताव उभौ बराह्मणॊत्तमौ
   अर्चयाहूय सौमित्रे रत्नैः सस्यम इवाम्बुभिः
13 कौसल्यां च य आशीर्भिर भक्तः पर्युपतिष्ठति
   आचार्यस तैत्तिरीयाणाम अभिरूपश च वेदवित
14 तस्य यानं च दासीश च सौमित्रे संप्रदापय
   कौशेयानि च वस्त्राणि यावत तुष्यति स दविजः
15 सूतश चित्ररथश चार्यः सचिवः सुचिरॊषितः
   तॊषयैनं महार्हैश च रत्नैर वस्त्रैर धनैस तथा
16 शालिवाहसहस्रं च दवे शते भद्रकांस तथा
   वयञ्जनार्थं च सौमित्रे गॊसहस्रम उपाकुरु
17 ततः स पुरुषव्याघ्रस तद धनं लक्ष्मणः सवयम
   यथॊक्तं बराह्मणेन्द्राणाम अददाद धनदॊ यथा
18 अथाब्रवीद बाष्पकलांस तिष्ठतश चॊपजीविनः
   संप्रदाय बहु दरव्यम एकैकस्यॊपजीविनः
19 लक्ष्मणस्य च यद वेश्म गृहं च यद इदं मम
   अशून्यं कार्यम एकैकं यावदागमनं मम
20 इत्य उक्त्वा दुःखितं सर्वं जनं तम उपजीविनम
   उवाचेदं धनध्यक्षं धनम आनीयताम इति
   ततॊ ऽसय धनम आजह्रुः सर्वम एवॊपजीविनः
21 ततः स पुरुषव्याघ्रस तद धनं सहलक्ष्मणः
   दविजेभ्यॊ बालवृद्धेभ्यः कृपणेभ्यॊ ऽभयदापयत
22 तत्रासीत पिङ्गलॊ गार्ग्यस तरिजटॊ नाम वै दविजः
   आ पञ्चमायाः कक्ष्याया नैनं कश चिद अवारयत
23 स राजपुत्रम आसाद्य तरिजटॊ वाक्यम अब्रवीत
   निर्धनॊ बहुपुत्रॊ ऽसमि राजपुत्र महायशः
   उञ्छवृत्तिर वने नित्यं परत्यवेक्षस्व माम इति
24 तम उवाच ततॊ रामः परिहाससमन्वितम
   गवां सहस्रम अप्य एकं न तु विश्राणितं मया
   परिक्षिपसि दण्डेन यावत तावद अवाप्स्यसि
25 स शाटीं तवरितः कट्यां संभ्रान्तः परिवेष्ट्य ताम
   आविध्य दण्डं चिक्षेप सर्वप्राणेन वेगितः
26 उवाच च ततॊ रामस तं गार्ग्यम अभिसान्त्वयन
   मन्युर न खलु कर्तव्यः परिहासॊ हय अयं मम
27 ततः सभार्यस तरिजटॊ महामुनिर; गवाम अनीकं परतिगृह्य मॊदितः
   यशॊबलप्रीतिसुखॊपबृंहिणीस; तद आशिषः परत्यवदन महात्मनः


Next: Chapter 30