Sacred Texts  Hinduism  Index 
Book 2 Index
  Previous  Next 

Book 2
Chapter 28

 1 tato 'bravīn mahātejā rāmo lakṣmaṇam agrataḥ
  sthitaṃ prāggāminaṃ vīraṃ yācamānaṃ kṛtāñjalim
 2 mayādya saha saumitre tvayi gacchati tad vanam
  ko bhariṣyati kausalyāṃ sumitrāṃ vā yaśasvinīm
 3 abhivarṣati kāmair yaḥ parjanyaḥ pṛthivīm iva
  sa kāmapāśaparyasto mahātejā mahīpatiḥ
 4 sā hi rājyam idaṃ prāpya nṛpasyāśvapateḥ sutā
  duḥkhitānāṃ sapatnīnāṃ na kariṣyati śobhanam
 5 evam uktas tu rāmeṇa lakṣmaṇaḥ ślakṣṇayā girā
  pratyuvāca tadā rāmaṃ vākyajño vākyakovidam
 6 tavaiva tejasā vīra bharataḥ pūjayiṣyati
  kausalyāṃ ca sumitrāṃ ca prayato nātra saṃśayaḥ
 7 kausalyā bibhṛyād āryā sahasram api madvidhān
  yasyāḥ sahasraṃ grāmāṇāṃ saṃprāptam upajīvanam
 8 dhanur ādāya saśaraṃ khanitrapiṭakādharaḥ
  agratas te gamiṣyāmi panthānam anudarśayan
 9 āhariṣyāmi te nityaṃ mūlāni ca phalāni ca
  vanyāni yāni cānyāni svāhārāṇi tapasvinām
 10 bhavāṃs tu saha vaidehyā girisānuṣu raṃsyate
   ahaṃ sarvaṃ kariṣyāmi jāgrataḥ svapataś ca te
11 rāmas tv anena vākyena suprītaḥ pratyuvāca tam
   vrajāpṛcchasva saumitre sarvam eva suhṛjjanam
12 ye ca rājño dadau divye mahātmā varuṇaḥ svayam
   janakasya mahāyajñe dhanuṣī raudradarśane
13 abhedyakavace divye tūṇī cākṣayasāyakau
   ādityavimalau cobhau khaḍgau hemapariṣkṛtau
14 satkṛtya nihitaṃ sarvam etad ācāryasadmani
   sa tvam āyudham ādāya kṣipram āvraja lakṣmaṇa
15 sa suhṛjjanam āmantrya vanavāsāya niścitaḥ
   ikṣvākugurum āmantrya jagrāhāyudham uttamam
16 tad divyaṃ rājaśārdūlaḥ satkṛtaṃ mālyabhūṣitam
   rāmāya darśayām āsa saumitriḥ sarvam āyudham
17 tam uvācātmavān rāmaḥ prītyā lakṣmaṇam āgatam
   kāle tvam āgataḥ saumya kāṅkṣite mama lakṣmaṇa
18 ahaṃ pradātum icchāmi yad idaṃ māmakaṃ dhanam
   brāhmaṇebhyas tapasvibhyas tvayā saha paraṃtapa
19 vasantīha dṛḍhaṃ bhaktyā guruṣu dvijasattamāḥ
   teṣām api ca me bhūyaḥ sarveṣāṃ copajīvinām
20 vasiṣṭhaputraṃ tu suyajñam āryaṃ; tvam ānayāśu pravaraṃ dvijānām
   abhiprayāsyāmi vanaṃ samastān; abhyarcya śiṣṭān aparān dvijātīn
 1 ततॊ ऽबरवीन महातेजा रामॊ लक्ष्मणम अग्रतः
  सथितं पराग्गामिनं वीरं याचमानं कृताञ्जलिम
 2 मयाद्य सह सौमित्रे तवयि गच्छति तद वनम
  कॊ भरिष्यति कौसल्यां सुमित्रां वा यशस्विनीम
 3 अभिवर्षति कामैर यः पर्जन्यः पृथिवीम इव
  स कामपाशपर्यस्तॊ महातेजा महीपतिः
 4 सा हि राज्यम इदं पराप्य नृपस्याश्वपतेः सुता
  दुःखितानां सपत्नीनां न करिष्यति शॊभनम
 5 एवम उक्तस तु रामेण लक्ष्मणः शलक्ष्णया गिरा
  परत्युवाच तदा रामं वाक्यज्ञॊ वाक्यकॊविदम
 6 तवैव तेजसा वीर भरतः पूजयिष्यति
  कौसल्यां च सुमित्रां च परयतॊ नात्र संशयः
 7 कौसल्या बिभृयाद आर्या सहस्रम अपि मद्विधान
  यस्याः सहस्रं गरामाणां संप्राप्तम उपजीवनम
 8 धनुर आदाय सशरं खनित्रपिटकाधरः
  अग्रतस ते गमिष्यामि पन्थानम अनुदर्शयन
 9 आहरिष्यामि ते नित्यं मूलानि च फलानि च
  वन्यानि यानि चान्यानि सवाहाराणि तपस्विनाम
 10 भवांस तु सह वैदेह्या गिरिसानुषु रंस्यते
   अहं सर्वं करिष्यामि जाग्रतः सवपतश च ते
11 रामस तव अनेन वाक्येन सुप्रीतः परत्युवाच तम
   वरजापृच्छस्व सौमित्रे सर्वम एव सुहृज्जनम
12 ये च राज्ञॊ ददौ दिव्ये महात्मा वरुणः सवयम
   जनकस्य महायज्ञे धनुषी रौद्रदर्शने
13 अभेद्यकवचे दिव्ये तूणी चाक्षयसायकौ
   आदित्यविमलौ चॊभौ खड्गौ हेमपरिष्कृतौ
14 सत्कृत्य निहितं सर्वम एतद आचार्यसद्मनि
   स तवम आयुधम आदाय कषिप्रम आव्रज लक्ष्मण
15 स सुहृज्जनम आमन्त्र्य वनवासाय निश्चितः
   इक्ष्वाकुगुरुम आमन्त्र्य जग्राहायुधम उत्तमम
16 तद दिव्यं राजशार्दूलः सत्कृतं माल्यभूषितम
   रामाय दर्शयाम आस सौमित्रिः सर्वम आयुधम
17 तम उवाचात्मवान रामः परीत्या लक्ष्मणम आगतम
   काले तवम आगतः सौम्य काङ्क्षिते मम लक्ष्मण
18 अहं परदातुम इच्छामि यद इदं मामकं धनम
   बराह्मणेभ्यस तपस्विभ्यस तवया सह परंतप
19 वसन्तीह दृढं भक्त्या गुरुषु दविजसत्तमाः
   तेषाम अपि च मे भूयः सर्वेषां चॊपजीविनाम
20 वसिष्ठपुत्रं तु सुयज्ञम आर्यं; तवम आनयाशु परवरं दविजानाम
   अभिप्रयास्यामि वनं समस्तान; अभ्यर्च्य शिष्टान अपरान दविजातीन


Next: Chapter 29