Sacred Texts  Hinduism  Index 
Book 2 Index
  Previous  Next 

Book 2
Chapter 27

 1 sāntvyamānā tu rāmeṇa maithilī janakātmajā
  vanavāsanimittāya bhartāram idam abravīt
 2 sā tam uttamasaṃvignā sītā vipulavakṣasaṃ
  praṇayāc cābhimānāc ca paricikṣepa rāghavam
 3 kiṃ tvāmanyata vaidehaḥ pitā me mithilādhipaḥ
  rāma jāmātaraṃ prāpya striyaṃ puruṣavigraham
 4 anṛtaṃ balaloko 'yam ajñānād yad dhi vakṣyati
  tejo nāsti paraṃ rāme tapatīva divākare
 5 kiṃ hi kṛtvā viṣaṇṇas tvaṃ kuto vā bhayam asti te
  yat parityaktukāmas tvaṃ mām ananyaparāyaṇām
 6 dyumatsenasutaṃ vīra satyavantam anuvratām
  sāvitrīm iva māṃ viddhi tvam ātmavaśavartinīm
 7 na tv ahaṃ manasāpy anyaṃ draṣṭāsmi tvadṛte 'nagha
  tvayā rāghava gaccheyaṃ yathānyā kulapāṃsanī
 8 svayaṃ tu bhāryāṃ kaumārīṃ ciram adhyuṣitāṃ satīm
  śailūṣa iva māṃ rāma parebhyo dātum icchasi
 9 sa mām anādāya vanaṃ na tvaṃ prasthātum arhasi
  tapo vā yadi vāraṇyaṃ svargo vā syāt saha tvayā
 10 na ca me bhavitā tatra kaś cit pathi pariśramaḥ
   pṛṣṭhatas tava gacchantyā vihāraśayaneṣv api
11 kuśakāśaśareṣīkā ye ca kaṇṭakino drumāḥ
   tūlājinasamasparśā mārge mama saha tvayā
12 mahāvāta samuddhūtaṃ yan mām avakariṣyati
   rajo ramaṇa tan manye parārdhyam iva candanam
13 śādvaleṣu yad āsiṣye vanānte vanagoracā
   kuthāstaraṇatalpeṣu kiṃ syāt sukhataraṃ tataḥ
14 patraṃ mūlaṃ phalaṃ yat tvam alpaṃ vā yadi vā bahu
   dāsyasi svayam āhṛtya tan me 'mṛtarasopamam
15 na mātur na pitus tatra smariṣyāmi na veśmanaḥ
   ārtavāny upabhuñjānā puṣpāṇi ca phalāni ca
16 na ca tatra gataḥ kiṃ cid draṣṭum arhasi vipriyam
   matkṛte na ca te śoko na bhaviṣyāmi durbharā
17 yas tvayā saha sa svargo nirayo yas tvayā vinā
   iti jānan parāṃ prītiṃ gaccha rāma mayā saha
18 atha mām evam avyagrāṃ vanaṃ naiva nayiṣyasi
   viṣam adyaiva pāsyāmi mā viśaṃ dviṣatāṃ vaśam
19 paścād api hi duḥkhena mama naivāsti jīvitam
   ujjhitāyās tvayā nātha tadaiva maraṇaṃ varam
20 idaṃ hi sahituṃ śokaṃ muhūrtam api notsahe
   kiṃ punar daśavarṣāṇi trīṇi caikaṃ ca duḥkhitā
21 iti sā śokasaṃtaptā vilapya karuṇaṃ bahu
   cukrośa patim āyastā bhṛśam āliṅgya sasvaram
22 sā viddhā bahubhir vākyair digdhair iva gajāṅganā
   cira saṃniyataṃ bāṣpaṃ mumocāgnim ivāraṇiḥ
23 tasyāḥ sphaṭikasaṃkāśaṃ vāri saṃtāpasaṃbhavam
   netrābhyāṃ parisusrāva paṅkajābhyām ivodakam
24 tāṃ pariṣvajya bāhubhyāṃ visaṃjñām iva duḥkhitām
   uvāca vacanaṃ rāmaḥ pariviśvāsayaṃs tadā
25 na devi tava duḥkhena svargam apy abhirocaye
   na hi me 'sti bhayaṃ kiṃ cit svayambhor iva sarvataḥ
26 tava sarvam abhiprāyam avijñāya śubhānane
   vāsaṃ na rocaye 'raṇye śaktimān api rakṣaṇe
27 yat sṛṣṭāsi mayā sārdhaṃ vanavāsāya maithili
   na vihātuṃ mayā śakyā kīrtir ātmavatā yathā
28 dharmas tu gajanāsoru sadbhir ācaritaḥ purā
   taṃ cāham anuvarte 'dya yathā sūryaṃ suvarcalā
29 eṣa dharmas tu suśroṇi pitur mātuś ca vaśyatā
   ataś cājñāṃ vyatikramya nāhaṃ jīvitum utsahe
30 sa māṃ pitā yathā śāsti satyadharmapathe sthitaḥ
   tathā vartitum icchāmi sa hi dharmaḥ sanātanaḥ
   anugacchasva māṃ bhīru sahadharmacarī bhava
31 brāhmaṇebhyaś ca ratnāni bhikṣukebhyaś ca bhojanam
   dehi cāśaṃsamānebhyaḥ saṃtvarasva ca māciram
32 anukūlaṃ tu sā bhartur jñātvā gamanam ātmanaḥ
   kṣipraṃ pramuditā devī dātum evopacakrame
33 tataḥ prahṛṣṭā paripūrṇamānasā; yaśasvinī bhartur avekṣya bhāṣitam
   dhanāni ratnāni ca dātum aṅganā; pracakrame dharmabhṛtāṃ manasvinī
 1 सान्त्व्यमाना तु रामेण मैथिली जनकात्मजा
  वनवासनिमित्ताय भर्तारम इदम अब्रवीत
 2 सा तम उत्तमसंविग्ना सीता विपुलवक्षसं
  परणयाच चाभिमानाच च परिचिक्षेप राघवम
 3 किं तवामन्यत वैदेहः पिता मे मिथिलाधिपः
  राम जामातरं पराप्य सत्रियं पुरुषविग्रहम
 4 अनृतं बललॊकॊ ऽयम अज्ञानाद यद धि वक्ष्यति
  तेजॊ नास्ति परं रामे तपतीव दिवाकरे
 5 किं हि कृत्वा विषण्णस तवं कुतॊ वा भयम अस्ति ते
  यत परित्यक्तुकामस तवं माम अनन्यपरायणाम
 6 दयुमत्सेनसुतं वीर सत्यवन्तम अनुव्रताम
  सावित्रीम इव मां विद्धि तवम आत्मवशवर्तिनीम
 7 न तव अहं मनसाप्य अन्यं दरष्टास्मि तवदृते ऽनघ
  तवया राघव गच्छेयं यथान्या कुलपांसनी
 8 सवयं तु भार्यां कौमारीं चिरम अध्युषितां सतीम
  शैलूष इव मां राम परेभ्यॊ दातुम इच्छसि
 9 स माम अनादाय वनं न तवं परस्थातुम अर्हसि
  तपॊ वा यदि वारण्यं सवर्गॊ वा सयात सह तवया
 10 न च मे भविता तत्र कश चित पथि परिश्रमः
   पृष्ठतस तव गच्छन्त्या विहारशयनेष्व अपि
11 कुशकाशशरेषीका ये च कण्टकिनॊ दरुमाः
   तूलाजिनसमस्पर्शा मार्गे मम सह तवया
12 महावात समुद्धूतं यन माम अवकरिष्यति
   रजॊ रमण तन मन्ये परार्ध्यम इव चन्दनम
13 शाद्वलेषु यद आसिष्ये वनान्ते वनगॊरचा
   कुथास्तरणतल्पेषु किं सयात सुखतरं ततः
14 पत्रं मूलं फलं यत तवम अल्पं वा यदि वा बहु
   दास्यसि सवयम आहृत्य तन मे ऽमृतरसॊपमम
15 न मातुर न पितुस तत्र समरिष्यामि न वेश्मनः
   आर्तवान्य उपभुञ्जाना पुष्पाणि च फलानि च
16 न च तत्र गतः किं चिद दरष्टुम अर्हसि विप्रियम
   मत्कृते न च ते शॊकॊ न भविष्यामि दुर्भरा
17 यस तवया सह स सवर्गॊ निरयॊ यस तवया विना
   इति जानन परां परीतिं गच्छ राम मया सह
18 अथ माम एवम अव्यग्रां वनं नैव नयिष्यसि
   विषम अद्यैव पास्यामि मा विशं दविषतां वशम
19 पश्चाद अपि हि दुःखेन मम नैवास्ति जीवितम
   उज्झितायास तवया नाथ तदैव मरणं वरम
20 इदं हि सहितुं शॊकं मुहूर्तम अपि नॊत्सहे
   किं पुनर दशवर्षाणि तरीणि चैकं च दुःखिता
21 इति सा शॊकसंतप्ता विलप्य करुणं बहु
   चुक्रॊश पतिम आयस्ता भृशम आलिङ्ग्य सस्वरम
22 सा विद्धा बहुभिर वाक्यैर दिग्धैर इव गजाङ्गना
   चिर संनियतं बाष्पं मुमॊचाग्निम इवारणिः
23 तस्याः सफटिकसंकाशं वारि संतापसंभवम
   नेत्राभ्यां परिसुस्राव पङ्कजाभ्याम इवॊदकम
24 तां परिष्वज्य बाहुभ्यां विसंज्ञाम इव दुःखिताम
   उवाच वचनं रामः परिविश्वासयंस तदा
25 न देवि तव दुःखेन सवर्गम अप्य अभिरॊचये
   न हि मे ऽसति भयं किं चित सवयम्भॊर इव सर्वतः
26 तव सर्वम अभिप्रायम अविज्ञाय शुभानने
   वासं न रॊचये ऽरण्ये शक्तिमान अपि रक्षणे
27 यत सृष्टासि मया सार्धं वनवासाय मैथिलि
   न विहातुं मया शक्या कीर्तिर आत्मवता यथा
28 धर्मस तु गजनासॊरु सद्भिर आचरितः पुरा
   तं चाहम अनुवर्ते ऽदय यथा सूर्यं सुवर्चला
29 एष धर्मस तु सुश्रॊणि पितुर मातुश च वश्यता
   अतश चाज्ञां वयतिक्रम्य नाहं जीवितुम उत्सहे
30 स मां पिता यथा शास्ति सत्यधर्मपथे सथितः
   तथा वर्तितुम इच्छामि स हि धर्मः सनातनः
   अनुगच्छस्व मां भीरु सहधर्मचरी भव
31 बराह्मणेभ्यश च रत्नानि भिक्षुकेभ्यश च भॊजनम
   देहि चाशंसमानेभ्यः संत्वरस्व च माचिरम
32 अनुकूलं तु सा भर्तुर जञात्वा गमनम आत्मनः
   कषिप्रं परमुदिता देवी दातुम एवॊपचक्रमे
33 ततः परहृष्टा परिपूर्णमानसा; यशस्विनी भर्तुर अवेक्ष्य भाषितम
   धनानि रत्नानि च दातुम अङ्गना; परचक्रमे धर्मभृतां मनस्विनी


Next: Chapter 28