Sacred Texts  Hinduism  Index 
Book 2 Index
  Previous  Next 

Book 2
Chapter 22

 1 sāpanīya tam āyāsam upaspṛśya jalaṃ śuci
  cakāra mātā rāmasya maṅgalāni manasvinī
 2 svasti sādhyāś ca viśve ca marutaś ca maharṣayaḥ
  svasti dhātā vidhātā ca svasti pūṣā bhago 'ryamā
 3 ṛtavaś caiva pakṣāś ca māsāḥ saṃvatsarāḥ kṣapāḥ
  dināni ca muhūrtāś ca svasti kurvantu te sadā
 4 smṛtir dhṛtiś ca dharmaś ca pāntu tvāṃ putra sarvataḥ
  skandaś ca bhagavān devaḥ somaś ca sabṛhaspatiḥ
 5 saptarṣayo nāradaś ca te tvāṃ rakṣantu sarvataḥ
  nakṣatrāṇi ca sarvāṇi grahāś ca sahadevatāḥ
  mahāvanāni carato muniveṣasya dhīmataḥ
 6 plavagā vṛścikā daṃśā maśakāś caiva kānane
  sarīsṛpāś ca kīṭāś ca mā bhūvan gahane tava
 7 mahādvipāś ca siṃhāś ca vyāghrā ṛkṣāś ca daṃṣṭriṇaḥ
  mahiṣāḥ śṛṅgiṇo raudrā na te druhyantu putraka
 8 nṛmāṃsabhojanā raudrā ye cānye sattvajātayaḥ
  mā ca tvāṃ hiṃsiṣuḥ putra mayā saṃpūjitās tv iha
 9 āgamās te śivāḥ santu sidhyantu ca parākramāḥ
  sarvasaṃpattayo rāma svastimān gaccha putraka
 10 svasti te 'stv āntarikṣebhyaḥ pārthivebhyaḥ punaḥ punaḥ
   sarvebhyaś caiva devebhyo ye ca te paripanthinaḥ
11 sarvalokaprabhur brahmā bhūtabhartā tatharṣayaḥ
   ye ca śeṣāḥ surās te tvāṃ rakṣantu vanavāsinam
12 iti mālyaiḥ suragaṇān gandhaiś cāpi yaśasvinī
   stutibhiś cānurūpābhir ānarcāyatalocanā
13 yan maṅgalaṃ sahasrākṣe sarvadevanamaskṛte
   vṛtranāśe samabhavat tat te bhavatu maṅgalam
14 yan maṅgalaṃ suparṇasya vinatākalpayat purā
   amṛtaṃ prārthayānasya tat te bhavatu maṅgalam
15 oṣadhīṃ cāpi siddhārthāṃ viśalyakaraṇīṃ śubhām
   cakāra rakṣāṃ kausalyā mantrair abhijajāpa ca
16 ānamya mūrdhni cāghrāya pariṣvajya yaśasvinī
   avadat putra siddhārtho gaccha rāma yathāsukham
17 arogaṃ sarvasiddhārtham ayodhyāṃ punar āgatam
   paśyāmi tvāṃ sukhaṃ vatsa susthitaṃ rājaveśmani
18 mayārcitā devagaṇāḥ śivādayo; maharṣayo bhūtamahāsuroragāḥ
   abhiprayātasya vanaṃ cirāya te; hitāni kāṅkṣantu diśaś ca rāghava
19 itīva cāśrupratipūrṇalocanā; samāpya ca svastyayanaṃ yathāvidhi
   pradakṣiṇaṃ caiva cakāra rāghavaṃ; punaḥ punaś cāpi nipīḍya sasvaje
20 tathā tu devyā sa kṛtapradakṣiṇo; nipīḍya mātuś caraṇau punaḥ punaḥ
   jagāma sītānilayaṃ mahāyaśāḥ; sa rāghavaḥ prajvalitaḥ svayā śriyā
 1 सापनीय तम आयासम उपस्पृश्य जलं शुचि
  चकार माता रामस्य मङ्गलानि मनस्विनी
 2 सवस्ति साध्याश च विश्वे च मरुतश च महर्षयः
  सवस्ति धाता विधाता च सवस्ति पूषा भगॊ ऽरयमा
 3 ऋतवश चैव पक्षाश च मासाः संवत्सराः कषपाः
  दिनानि च मुहूर्ताश च सवस्ति कुर्वन्तु ते सदा
 4 समृतिर धृतिश च धर्मश च पान्तु तवां पुत्र सर्वतः
  सकन्दश च भगवान देवः सॊमश च सबृहस्पतिः
 5 सप्तर्षयॊ नारदश च ते तवां रक्षन्तु सर्वतः
  नक्षत्राणि च सर्वाणि गरहाश च सहदेवताः
  महावनानि चरतॊ मुनिवेषस्य धीमतः
 6 पलवगा वृश्चिका दंशा मशकाश चैव कानने
  सरीसृपाश च कीटाश च मा भूवन गहने तव
 7 महाद्विपाश च सिंहाश च वयाघ्रा ऋक्षाश च दंष्ट्रिणः
  महिषाः शृङ्गिणॊ रौद्रा न ते दरुह्यन्तु पुत्रक
 8 नृमांसभॊजना रौद्रा ये चान्ये सत्त्वजातयः
  मा च तवां हिंसिषुः पुत्र मया संपूजितास तव इह
 9 आगमास ते शिवाः सन्तु सिध्यन्तु च पराक्रमाः
  सर्वसंपत्तयॊ राम सवस्तिमान गच्छ पुत्रक
 10 सवस्ति ते ऽसत्व आन्तरिक्षेभ्यः पार्थिवेभ्यः पुनः पुनः
   सर्वेभ्यश चैव देवेभ्यॊ ये च ते परिपन्थिनः
11 सर्वलॊकप्रभुर बरह्मा भूतभर्ता तथर्षयः
   ये च शेषाः सुरास ते तवां रक्षन्तु वनवासिनम
12 इति माल्यैः सुरगणान गन्धैश चापि यशस्विनी
   सतुतिभिश चानुरूपाभिर आनर्चायतलॊचना
13 यन मङ्गलं सहस्राक्षे सर्वदेवनमस्कृते
   वृत्रनाशे समभवत तत ते भवतु मङ्गलम
14 यन मङ्गलं सुपर्णस्य विनताकल्पयत पुरा
   अमृतं परार्थयानस्य तत ते भवतु मङ्गलम
15 ओषधीं चापि सिद्धार्थां विशल्यकरणीं शुभाम
   चकार रक्षां कौसल्या मन्त्रैर अभिजजाप च
16 आनम्य मूर्ध्नि चाघ्राय परिष्वज्य यशस्विनी
   अवदत पुत्र सिद्धार्थॊ गच्छ राम यथासुखम
17 अरॊगं सर्वसिद्धार्थम अयॊध्यां पुनर आगतम
   पश्यामि तवां सुखं वत्स सुस्थितं राजवेश्मनि
18 मयार्चिता देवगणाः शिवादयॊ; महर्षयॊ भूतमहासुरॊरगाः
   अभिप्रयातस्य वनं चिराय ते; हितानि काङ्क्षन्तु दिशश च राघव
19 इतीव चाश्रुप्रतिपूर्णलॊचना; समाप्य च सवस्त्ययनं यथाविधि
   परदक्षिणं चैव चकार राघवं; पुनः पुनश चापि निपीड्य सस्वजे
20 तथा तु देव्या स कृतप्रदक्षिणॊ; निपीड्य मातुश चरणौ पुनः पुनः
   जगाम सीतानिलयं महायशाः; स राघवः परज्वलितः सवया शरिया


Next: Chapter 23