Sacred Texts  Hinduism  Index 
Book 2 Index
  Previous  Next 

Book 2
Chapter 7

 1 jñātidāsī yato jātā kaikeyyās tu sahoṣitā
  prāsādaṃ candrasaṃkāśam āruroha yadṛcchayā
 2 siktarājapathāṃ kṛtsnāṃ prakīrṇakamalotpalām
  ayodhyāṃ mantharā tasmāt prāsādād anvavaikṣata
 3 patākābhir varārhābhir dhvajaiś ca samalaṃkṛtām
  siktāṃ candanatoyaiś ca śiraḥsnātajanair vṛtām
 4 avidūre sthitāṃ dṛṣṭvā dhātrīṃ papraccha mantharā
  uttamenābhisaṃyuktā harṣeṇārthaparā satī
 5 rāmamātā dhanaṃ kiṃ nu janebhyaḥ saṃprayacchati
  atimātraṃ praharṣo 'yaṃ kiṃ janasya ca śaṃsa me
  kārayiṣyati kiṃ vāpi saṃprahṛṣṭo mahīpatiḥ
 6 vidīryamāṇā harṣeṇa dhātrī paramayā mudā
  ācacakṣe 'tha kubjāyai bhūyasīṃ rāghave śriyam
 7 śvaḥ puṣyeṇa jitakrodhaṃ yauvarājyena rāghavam
  rājā daśaratho rāmam abhiṣecayitānagham
 8 dhātryās tu vacanaṃ śrutvā kubjā kṣipram amarṣitā
  kailāsa śikharākārāt prāsādād avarohata
 9 sā dahyamānā kopena mantharā pāpadarśinī
  śayānām etya kaikeyīm idaṃ vacanam abravīt
 10 uttiṣṭha mūḍhe kiṃ śeṣe bhayaṃ tvām abhivartate
   upaplutamahaughena kim ātmānaṃ na budhyase
11 aniṣṭe subhagākāre saubhāgyena vikatthase
   calaṃ hi tava saubhāgyaṃ nadyaḥ srota ivoṣṇage
12 evam uktā tu kaikeyī ruṣṭayā paruṣaṃ vacaḥ
   kubjayā pāpadarśinyā viṣādam agamat param
13 kaikeyī tv abravīt kubjāṃ kac cit kṣemaṃ na manthare
   viṣaṇṇavadanāṃ hi tvāṃ lakṣaye bhṛśaduḥkhitām
14 mantharā tu vacaḥ śrutvā kaikeyyā madhurākṣaram
   uvāca krodhasaṃyuktā vākyaṃ vākyaviśāradā
15 sā viṣaṇṇatarā bhūtvā kubjā tasyā hitaiṣiṇī
   viṣādayantī provāca bhedayantī ca rāghavam
16 akṣemaṃ sumahad devi pravṛttaṃ tvadvināśanam
   rāmaṃ daśaratho rājā yauvarājye 'bhiṣekṣyati
17 sāsmy agādhe bhaye magnā duḥkhaśokasamanvitā
   dahyamānānaleneva tvaddhitārtham ihāgatā
18 tava duḥkhena kaikeyi mama duḥkhaṃ mahad bhavet
   tvadvṛddhau mama vṛddhiś ca bhaved atra na saṃśayaḥ
19 narādhipakule jātā mahiṣī tvaṃ mahīpateḥ
   ugratvaṃ rājadharmāṇāṃ kathaṃ devi na budhyase
20 dharmavādī śaṭho bhartā ślakṣṇavādī ca dāruṇaḥ
   śuddhabhāve na jānīṣe tenaivam atisaṃdhitā
21 upasthitaṃ payuñjānas tvayi sāntvam anarthakam
   arthenaivādya te bhartā kausalyāṃ yojayiṣyati
22 apavāhya sa duṣṭātmā bharataṃ tava bandhuṣu
   kālyaṃ sthāpayitā rāmaṃ rājye nihatakaṇṭake
23 śatruḥ patipravādena mātreva hitakāmyayā
   āśīviṣa ivāṅkena bāle paridhṛtas tvayā
24 yathā hi kuryāt sarpo vā śatrur vā pratyupekṣitaḥ
   rājñā daśarathenādya saputrā tvaṃ tathā kṛtā
25 pāpenānṛtasantvena bāle nityaṃ sukhocite
   rāmaṃ sthāpayatā rājye sānubandhā hatā hy asi
26 sā prāptakālaṃ kaikeyi kṣipraṃ kuru hitaṃ tava
   trāyasva putram ātmānaṃ māṃ ca vismayadarśane
27 mantharāyā vacaḥ śrutvā śayanāt sa śubhānanā
   evam ābharaṇaṃ tasyai kubjāyai pradadau śubham
28 dattvā tv ābharaṇaṃ tasyai kubjāyai pramadottamā
   kaikeyī mantharāṃ hṛṣṭā punar evābravīd idam
29 idaṃ tu manthare mahyam ākhyāsi paramaṃ priyam
   etan me priyam ākhyātuḥ kiṃ vā bhūyaḥ karomi te
30 rāme vā bharate vāhaṃ viśeṣaṃ nopalakṣaye
   tasmāt tuṣṭāsmi yad rājā rāmaṃ rājye 'bhiṣekṣyati
31 na me paraṃ kiṃ cid itas tvayā punaḥ; priyaṃ priyārhe suvacaṃ vaco varam
   tathā hy avocas tvam ataḥ priyottaraṃ; varaṃ paraṃ te pradadāmi taṃ vṛṇu
 1 जञातिदासी यतॊ जाता कैकेय्यास तु सहॊषिता
  परासादं चन्द्रसंकाशम आरुरॊह यदृच्छया
 2 सिक्तराजपथां कृत्स्नां परकीर्णकमलॊत्पलाम
  अयॊध्यां मन्थरा तस्मात परासादाद अन्ववैक्षत
 3 पताकाभिर वरार्हाभिर धवजैश च समलंकृताम
  सिक्तां चन्दनतॊयैश च शिरःस्नातजनैर वृताम
 4 अविदूरे सथितां दृष्ट्वा धात्रीं पप्रच्छ मन्थरा
  उत्तमेनाभिसंयुक्ता हर्षेणार्थपरा सती
 5 राममाता धनं किं नु जनेभ्यः संप्रयच्छति
  अतिमात्रं परहर्षॊ ऽयं किं जनस्य च शंस मे
  कारयिष्यति किं वापि संप्रहृष्टॊ महीपतिः
 6 विदीर्यमाणा हर्षेण धात्री परमया मुदा
  आचचक्षे ऽथ कुब्जायै भूयसीं राघवे शरियम
 7 शवः पुष्येण जितक्रॊधं यौवराज्येन राघवम
  राजा दशरथॊ रामम अभिषेचयितानघम
 8 धात्र्यास तु वचनं शरुत्वा कुब्जा कषिप्रम अमर्षिता
  कैलास शिखराकारात परासादाद अवरॊहत
 9 सा दह्यमाना कॊपेन मन्थरा पापदर्शिनी
  शयानाम एत्य कैकेयीम इदं वचनम अब्रवीत
 10 उत्तिष्ठ मूढे किं शेषे भयं तवाम अभिवर्तते
   उपप्लुतमहौघेन किम आत्मानं न बुध्यसे
11 अनिष्टे सुभगाकारे सौभाग्येन विकत्थसे
   चलं हि तव सौभाग्यं नद्यः सरॊत इवॊष्णगे
12 एवम उक्ता तु कैकेयी रुष्टया परुषं वचः
   कुब्जया पापदर्शिन्या विषादम अगमत परम
13 कैकेयी तव अब्रवीत कुब्जां कच चित कषेमं न मन्थरे
   विषण्णवदनां हि तवां लक्षये भृशदुःखिताम
14 मन्थरा तु वचः शरुत्वा कैकेय्या मधुराक्षरम
   उवाच करॊधसंयुक्ता वाक्यं वाक्यविशारदा
15 सा विषण्णतरा भूत्वा कुब्जा तस्या हितैषिणी
   विषादयन्ती परॊवाच भेदयन्ती च राघवम
16 अक्षेमं सुमहद देवि परवृत्तं तवद्विनाशनम
   रामं दशरथॊ राजा यौवराज्ये ऽभिषेक्ष्यति
17 सास्म्य अगाधे भये मग्ना दुःखशॊकसमन्विता
   दह्यमानानलेनेव तवद्धितार्थम इहागता
18 तव दुःखेन कैकेयि मम दुःखं महद भवेत
   तवद्वृद्धौ मम वृद्धिश च भवेद अत्र न संशयः
19 नराधिपकुले जाता महिषी तवं महीपतेः
   उग्रत्वं राजधर्माणां कथं देवि न बुध्यसे
20 धर्मवादी शठॊ भर्ता शलक्ष्णवादी च दारुणः
   शुद्धभावे न जानीषे तेनैवम अतिसंधिता
21 उपस्थितं पयुञ्जानस तवयि सान्त्वम अनर्थकम
   अर्थेनैवाद्य ते भर्ता कौसल्यां यॊजयिष्यति
22 अपवाह्य स दुष्टात्मा भरतं तव बन्धुषु
   काल्यं सथापयिता रामं राज्ये निहतकण्टके
23 शत्रुः पतिप्रवादेन मात्रेव हितकाम्यया
   आशीविष इवाङ्केन बाले परिधृतस तवया
24 यथा हि कुर्यात सर्पॊ वा शत्रुर वा परत्युपेक्षितः
   राज्ञा दशरथेनाद्य सपुत्रा तवं तथा कृता
25 पापेनानृतसन्त्वेन बाले नित्यं सुखॊचिते
   रामं सथापयता राज्ये सानुबन्धा हता हय असि
26 सा पराप्तकालं कैकेयि कषिप्रं कुरु हितं तव
   तरायस्व पुत्रम आत्मानं मां च विस्मयदर्शने
27 मन्थराया वचः शरुत्वा शयनात स शुभानना
   एवम आभरणं तस्यै कुब्जायै परददौ शुभम
28 दत्त्वा तव आभरणं तस्यै कुब्जायै परमदॊत्तमा
   कैकेयी मन्थरां हृष्टा पुनर एवाब्रवीद इदम
29 इदं तु मन्थरे मह्यम आख्यासि परमं परियम
   एतन मे परियम आख्यातुः किं वा भूयः करॊमि ते
30 रामे वा भरते वाहं विशेषं नॊपलक्षये
   तस्मात तुष्टास्मि यद राजा रामं राज्ये ऽभिषेक्ष्यति
31 न मे परं किं चिद इतस तवया पुनः; परियं परियार्हे सुवचं वचॊ वरम
   तथा हय अवॊचस तवम अतः परियॊत्तरं; वरं परं ते परददामि तं वृणु


Next: Chapter 8