Sacred Texts  Hinduism  Index 
Book 2 Index
  Previous  Next 

Book 2
Chapter 5

 1 saṃdiśya rāmaṃ nṛpatiḥ śvobhāviny abhiṣecane
  purohitaṃ samāhūya vasiṣṭham idam abravīt
 2 gacchopavāsaṃ kākutsthaṃ kārayādya tapodhana
  śrīyaśorājyalābhāya vadhvā saha yatavratam
 3 tatheti ca sa rājānam uktvā vedavidāṃ varaḥ
  svayaṃ vasiṣṭho bhagavān yayau rāmaniveśanam
 4 sa rāmabhavanaṃ prāpya pāṇḍurābhraghanaprabham
  tisraḥ kakṣyā rathenaiva viveśa munisattamaḥ
 5 tam āgatam ṛṣiṃ rāmas tvarann iva sasaṃbhramaḥ
  mānayiṣyan sa mānārhaṃ niścakrāma niveśanāt
 6 abhyetya tvaramāṇaś ca rathābhyāśaṃ manīṣiṇaḥ
  tato 'vatārayām āsa parigṛhya rathāt svayam
 7 sa cainaṃ praśritaṃ dṛṣṭvā saṃbhāṣyābhiprasādya ca
  priyārhaṃ harṣayan rāmam ity uvāca purohitaḥ
 8 prasannas te pitā rāma yauvarājyam avāpsyasi
  upavāsaṃ bhavān adya karotu saha sītayā
 9 prātas tvām abhiṣektā hi yauvarājye narādhipaḥ
  pitā daśarathaḥ prītyā yayātiṃ nahuṣo yathā
 10 ity uktvā sa tadā rāmam upavāsaṃ yatavratam
   mantravat kārayām āsa vaidehyā sahitaṃ muniḥ
11 tato yathāvad rāmeṇa sa rājño gurur arcitaḥ
   abhyanujñāpya kākutsthaṃ yayau rāmaniveśanāt
12 suhṛdbhis tatra rāmo 'pi tān anujñāpya sarvaśaḥ
   sabhājito viveśātha tān anujñāpya sarvaśaḥ
13 hṛṣṭanārī narayutaṃ rāmaveśma tadā babhau
   yathā mattadvijagaṇaṃ praphullanalinaṃ saraḥ
14 sa rājabhavanaprakhyāt tasmād rāmaniveśanāt
   nirgatya dadṛśe mārgaṃ vasiṣṭho janasaṃvṛtam
15 vṛndavṛndair ayodhyāyāṃ rājamārgāḥ samantataḥ
   babhūvur abhisaṃbādhāḥ kutūhalajanair vṛtāḥ
16 janavṛndormisaṃgharṣaharṣasvanavatas tadā
   babhūva rājamārgasya sāgarasyeva nisvanaḥ
17 siktasaṃmṛṣṭarathyā hi tad ahar vanamālinī
   āsīd ayodhyā nagarī samucchritagṛhadhvajā
18 tadā hy ayodhyā nilayaḥ sastrībālābalo janaḥ
   rāmābhiṣekam ākāṅkṣann ākāṅkṣann udayaṃ raveḥ
19 prajālaṃkārabhūtaṃ ca janasyānandavardhanam
   utsuko 'bhūj jano draṣṭuṃ tam ayodhyā mahotsavam
20 evaṃ taṃ janasaṃbādhaṃ rājamārgaṃ purohitaḥ
   vyūhann iva janaughaṃ taṃ śanai rāja kulaṃ yayau
21 sitābhraśikharaprakhyaṃ prāsadam adhiruhya saḥ
   samiyāya narendreṇa śakreṇeva bṛhaspatiḥ
22 tam āgatam abhiprekṣya hitvā rājāsanaṃ nṛpaḥ
   papraccha sa ca tasmai tat kṛtam ity abhyavedayat
23 guruṇā tv abhyanujñāto manujaughaṃ visṛjya tam
   viveśāntaḥpuraṃ rājā siṃho giriguhām iva
24 tad agryaveṣapramadājanākulaṃ; mahendraveśmapratimaṃ niveśanam
   vyadīpayaṃś cāru viveśa pārthivaḥ; śaśīva tārāgaṇasaṃkulaṃ nabhaḥ
 1 संदिश्य रामं नृपतिः शवॊभाविन्य अभिषेचने
  पुरॊहितं समाहूय वसिष्ठम इदम अब्रवीत
 2 गच्छॊपवासं काकुत्स्थं कारयाद्य तपॊधन
  शरीयशॊराज्यलाभाय वध्वा सह यतव्रतम
 3 तथेति च स राजानम उक्त्वा वेदविदां वरः
  सवयं वसिष्ठॊ भगवान ययौ रामनिवेशनम
 4 स रामभवनं पराप्य पाण्डुराभ्रघनप्रभम
  तिस्रः कक्ष्या रथेनैव विवेश मुनिसत्तमः
 5 तम आगतम ऋषिं रामस तवरन्न इव ससंभ्रमः
  मानयिष्यन स मानार्हं निश्चक्राम निवेशनात
 6 अभ्येत्य तवरमाणश च रथाभ्याशं मनीषिणः
  ततॊ ऽवतारयाम आस परिगृह्य रथात सवयम
 7 स चैनं परश्रितं दृष्ट्वा संभाष्याभिप्रसाद्य च
  परियार्हं हर्षयन रामम इत्य उवाच पुरॊहितः
 8 परसन्नस ते पिता राम यौवराज्यम अवाप्स्यसि
  उपवासं भवान अद्य करॊतु सह सीतया
 9 परातस तवाम अभिषेक्ता हि यौवराज्ये नराधिपः
  पिता दशरथः परीत्या ययातिं नहुषॊ यथा
 10 इत्य उक्त्वा स तदा रामम उपवासं यतव्रतम
   मन्त्रवत कारयाम आस वैदेह्या सहितं मुनिः
11 ततॊ यथावद रामेण स राज्ञॊ गुरुर अर्चितः
   अभ्यनुज्ञाप्य काकुत्स्थं ययौ रामनिवेशनात
12 सुहृद्भिस तत्र रामॊ ऽपि तान अनुज्ञाप्य सर्वशः
   सभाजितॊ विवेशाथ तान अनुज्ञाप्य सर्वशः
13 हृष्टनारी नरयुतं रामवेश्म तदा बभौ
   यथा मत्तद्विजगणं परफुल्लनलिनं सरः
14 स राजभवनप्रख्यात तस्माद रामनिवेशनात
   निर्गत्य ददृशे मार्गं वसिष्ठॊ जनसंवृतम
15 वृन्दवृन्दैर अयॊध्यायां राजमार्गाः समन्ततः
   बभूवुर अभिसंबाधाः कुतूहलजनैर वृताः
16 जनवृन्दॊर्मिसंघर्षहर्षस्वनवतस तदा
   बभूव राजमार्गस्य सागरस्येव निस्वनः
17 सिक्तसंमृष्टरथ्या हि तद अहर वनमालिनी
   आसीद अयॊध्या नगरी समुच्छ्रितगृहध्वजा
18 तदा हय अयॊध्या निलयः सस्त्रीबालाबलॊ जनः
   रामाभिषेकम आकाङ्क्षन्न आकाङ्क्षन्न उदयं रवेः
19 परजालंकारभूतं च जनस्यानन्दवर्धनम
   उत्सुकॊ ऽभूज जनॊ दरष्टुं तम अयॊध्या महॊत्सवम
20 एवं तं जनसंबाधं राजमार्गं पुरॊहितः
   वयूहन्न इव जनौघं तं शनै राज कुलं ययौ
21 सिताभ्रशिखरप्रख्यं परासदम अधिरुह्य सः
   समियाय नरेन्द्रेण शक्रेणेव बृहस्पतिः
22 तम आगतम अभिप्रेक्ष्य हित्वा राजासनं नृपः
   पप्रच्छ स च तस्मै तत कृतम इत्य अभ्यवेदयत
23 गुरुणा तव अभ्यनुज्ञातॊ मनुजौघं विसृज्य तम
   विवेशान्तःपुरं राजा सिंहॊ गिरिगुहाम इव
24 तद अग्र्यवेषप्रमदाजनाकुलं; महेन्द्रवेश्मप्रतिमं निवेशनम
   वयदीपयंश चारु विवेश पार्थिवः; शशीव तारागणसंकुलं नभः


Next: Chapter 6