Sacred Texts  Hinduism  Index 
Book 2 Index
  Previous  Next 

Book 2
Chapter 3

 1 teṣām ajñalipadmāni pragṛhītāni sarvaśaḥ
  pratigṛhyābravīd rājā tebhyaḥ priyahitaṃ vacaḥ
 2 aho 'smi paramaprītaḥ prabhāvaś cātulo mama
  yan me jyeṣṭhaṃ priyaṃ putraṃ yauvarājyastham icchatha
 3 iti pratyarcya tān rājā brāhmaṇān idam abravīt
  vasiṣṭhaṃ vāmadevaṃ ca teṣām evopaśṛṇvatām
 4 caitraḥ śrīmān ayaṃ māsaḥ puṇyaḥ puṣpitakānanaḥ
  yauvarājyāya rāmasya sarvam evopakalpyatām
 5 kṛtam ity eva cābrūtām abhigamya jagatpatim
  yathoktavacanaṃ prītau harṣayuktau dvijarṣabhau
 6 tataḥ sumantraṃ dyutimān rājā vacanam abravīt
  rāmaḥ kṛtātmā bhavatā śīghram ānīiyatām iti
 7 sa tatheti pratijñāya sumantro rājaśāsanāt
  rāmaṃ tatrānayāṃ cakre rathena rathināṃ varam
 8 atha tatra samāsīnās tadā daśarathaṃ nṛpam
  prācyodīcyāḥ pratīcyāś ca dākṣiṇātyāś ca bhūmipāḥ
 9 mlecchāś cāryāś ca ye cānye vanaśailāntavāsinaḥ
  upāsāṃ cakrire sarve taṃ devā iva vāsavam
 10 teṣāṃ madhye sa rājarṣir marutām iva vāsavaḥ
   prāsādastho rathagataṃ dadarśāyāntam ātmajam
11 gandharvarājapratimaṃ loke vikhyātapauruṣam
   dīrghabāhuṃ mahāsattvaṃ mattamātaṅgagāminam
12 candrakāntānanaṃ rāmam atīva priyadarśanam
   rūpaudāryaguṇaiḥ puṃsāṃ dṛṣṭicittāpahāriṇam
13 gharmābhitaptāḥ parjanyaṃ hlādayantam iva prajāḥ
   na tatarpa samāyāntaṃ paśyamāno narādhipaḥ
14 avatārya sumantras taṃ rāghavaṃ syandanottamāt
   pituḥ samīpaṃ gacchantaṃ prāñjaliḥ pṛṣṭhato 'nvagāt
15 sa taṃ kailāsaśṛṅgābhaṃ prāsādaṃ narapuṃgavaḥ
   āruroha nṛpaṃ draṣṭuṃ saha sūtena rāghavaḥ
16 sa prāñjalir abhipretya praṇataḥ pitur antike
   nāma svaṃ śrāvayan rāmo vavande caraṇau pituḥ
17 taṃ dṛṣṭvā praṇataṃ pārśve kṛtāñjalipuṭaṃ nṛpaḥ
   gṛhyāñjalau samākṛṣya sasvaje priyam ātmajam
18 tasmai cābhyudyataṃ śrīmān maṇikāñcanabhūṣitam
   dideśa rājā ruciraṃ rāmāya paramāsanam
19 tad āsanavaraṃ prāpya vyadīpayata rāghavaḥ
   svayeva prabhayā merum udaye vimalo raviḥ
20 tena vibhrājitā tatra sā sabhābhivyarocata
   vimalagrahanakṣatrā śāradī dyaur ivendunā
21 taṃ paśyamāno nṛpatis tutoṣa priyam ātmajam
   alaṃkṛtam ivātmānam ādarśatalasaṃsthitam
22 sa taṃ sasmitam ābhāṣya putraṃ putravatāṃ varaḥ
   uvācedaṃ vaco rājā devendram iva kaśyapaḥ
23 jyeṣṭhāyām asi me patnyāṃ sadṛśyāṃ sadṛśaḥ sutaḥ
   utpannas tvaṃ guṇaśreṣṭho mama rāmātmajaḥ priyaḥ
24 tvayā yataḥ prajāś cemāḥ svaguṇair anurañjitāḥ
   tasmāt tvaṃ puṣyayogena yauvarājyam avāpnuhi
25 kāmatas tvaṃ prakṛtyaiva vinīto guṇavān asi
   guṇavaty api tu snehāt putra vakṣyāmi te hitam
26 bhūyo vinayam āsthāya bhava nityaṃ jitendriyaḥ
   kāmakrodhasamutthāni tyajethā vyasanāni ca
27 parokṣayā vartamāno vṛttyā pratyakṣayā tathā
   amātyaprabhṛtīḥ sarvāḥ prakṛtīś cānurañjaya
28 tuṣṭānuraktaprakṛtir yaḥ pālayati medinīm
   tasya nandanti mitrāṇi labdhvāmṛtam ivāmarāḥ
   tasmāt putra tvam ātmānaṃ niyamyaiva samācara
29 tac chrutvā suhṛdas tasya rāmasya priyakāriṇaḥ
   tvaritāḥ śīghram abhyetya kausalyāyai nyavedayan
30 sā hiraṇyaṃ ca gāś caiva ratnāni vividhāni ca
   vyādideśa priyākhyebhyaḥ kausalyā pramadottamā
31 athābhivādya rājānaṃ ratham āruhya rāghavaḥ
   yayau svaṃ dyutimad veśma janaughaiḥ pratipūjitaḥ
32 te cāpi paurā nṛpater vacas tac; chrutvā tadā lābham iveṣṭam āpya
   narendram āmantya gṛhāṇi gatvā; devān samānarcur atīva hṛṣṭāḥ
 1 तेषाम अज्ञलिपद्मानि परगृहीतानि सर्वशः
  परतिगृह्याब्रवीद राजा तेभ्यः परियहितं वचः
 2 अहॊ ऽसमि परमप्रीतः परभावश चातुलॊ मम
  यन मे जयेष्ठं परियं पुत्रं यौवराज्यस्थम इच्छथ
 3 इति परत्यर्च्य तान राजा बराह्मणान इदम अब्रवीत
  वसिष्ठं वामदेवं च तेषाम एवॊपशृण्वताम
 4 चैत्रः शरीमान अयं मासः पुण्यः पुष्पितकाननः
  यौवराज्याय रामस्य सर्वम एवॊपकल्प्यताम
 5 कृतम इत्य एव चाब्रूताम अभिगम्य जगत्पतिम
  यथॊक्तवचनं परीतौ हर्षयुक्तौ दविजर्षभौ
 6 ततः सुमन्त्रं दयुतिमान राजा वचनम अब्रवीत
  रामः कृतात्मा भवता शीघ्रम आनीियताम इति
 7 स तथेति परतिज्ञाय सुमन्त्रॊ राजशासनात
  रामं तत्रानयां चक्रे रथेन रथिनां वरम
 8 अथ तत्र समासीनास तदा दशरथं नृपम
  पराच्यॊदीच्याः परतीच्याश च दाक्षिणात्याश च भूमिपाः
 9 मलेच्छाश चार्याश च ये चान्ये वनशैलान्तवासिनः
  उपासां चक्रिरे सर्वे तं देवा इव वासवम
 10 तेषां मध्ये स राजर्षिर मरुताम इव वासवः
   परासादस्थॊ रथगतं ददर्शायान्तम आत्मजम
11 गन्धर्वराजप्रतिमं लॊके विख्यातपौरुषम
   दीर्घबाहुं महासत्त्वं मत्तमातङ्गगामिनम
12 चन्द्रकान्ताननं रामम अतीव परियदर्शनम
   रूपौदार्यगुणैः पुंसां दृष्टिचित्तापहारिणम
13 घर्माभितप्ताः पर्जन्यं हलादयन्तम इव परजाः
   न ततर्प समायान्तं पश्यमानॊ नराधिपः
14 अवतार्य सुमन्त्रस तं राघवं सयन्दनॊत्तमात
   पितुः समीपं गच्छन्तं पराञ्जलिः पृष्ठतॊ ऽनवगात
15 स तं कैलासशृङ्गाभं परासादं नरपुंगवः
   आरुरॊह नृपं दरष्टुं सह सूतेन राघवः
16 स पराञ्जलिर अभिप्रेत्य परणतः पितुर अन्तिके
   नाम सवं शरावयन रामॊ ववन्दे चरणौ पितुः
17 तं दृष्ट्वा परणतं पार्श्वे कृताञ्जलिपुटं नृपः
   गृह्याञ्जलौ समाकृष्य सस्वजे परियम आत्मजम
18 तस्मै चाभ्युद्यतं शरीमान मणिकाञ्चनभूषितम
   दिदेश राजा रुचिरं रामाय परमासनम
19 तद आसनवरं पराप्य वयदीपयत राघवः
   सवयेव परभया मेरुम उदये विमलॊ रविः
20 तेन विभ्राजिता तत्र सा सभाभिव्यरॊचत
   विमलग्रहनक्षत्रा शारदी दयौर इवेन्दुना
21 तं पश्यमानॊ नृपतिस तुतॊष परियम आत्मजम
   अलंकृतम इवात्मानम आदर्शतलसंस्थितम
22 स तं सस्मितम आभाष्य पुत्रं पुत्रवतां वरः
   उवाचेदं वचॊ राजा देवेन्द्रम इव कश्यपः
23 जयेष्ठायाम असि मे पत्न्यां सदृश्यां सदृशः सुतः
   उत्पन्नस तवं गुणश्रेष्ठॊ मम रामात्मजः परियः
24 तवया यतः परजाश चेमाः सवगुणैर अनुरञ्जिताः
   तस्मात तवं पुष्ययॊगेन यौवराज्यम अवाप्नुहि
25 कामतस तवं परकृत्यैव विनीतॊ गुणवान असि
   गुणवत्य अपि तु सनेहात पुत्र वक्ष्यामि ते हितम
26 भूयॊ विनयम आस्थाय भव नित्यं जितेन्द्रियः
   कामक्रॊधसमुत्थानि तयजेथा वयसनानि च
27 परॊक्षया वर्तमानॊ वृत्त्या परत्यक्षया तथा
   अमात्यप्रभृतीः सर्वाः परकृतीश चानुरञ्जय
28 तुष्टानुरक्तप्रकृतिर यः पालयति मेदिनीम
   तस्य नन्दन्ति मित्राणि लब्ध्वामृतम इवामराः
   तस्मात पुत्र तवम आत्मानं नियम्यैव समाचर
29 तच छरुत्वा सुहृदस तस्य रामस्य परियकारिणः
   तवरिताः शीघ्रम अभ्येत्य कौसल्यायै नयवेदयन
30 सा हिरण्यं च गाश चैव रत्नानि विविधानि च
   वयादिदेश परियाख्येभ्यः कौसल्या परमदॊत्तमा
31 अथाभिवाद्य राजानं रथम आरुह्य राघवः
   ययौ सवं दयुतिमद वेश्म जनौघैः परतिपूजितः
32 ते चापि पौरा नृपतेर वचस तच; छरुत्वा तदा लाभम इवेष्टम आप्य
   नरेन्द्रम आमन्त्य गृहाणि गत्वा; देवान समानर्चुर अतीव हृष्टाः


Next: Chapter 4