Sacred Texts  Hinduism  Index 
Book 1 Index
  Previous  Next 

Book 1
Chapter 73

 1 atha rātryāṃ vyatītāyāṃ viśvāmitro mahāmuniḥ
  āpṛcchya tau ca rājānau jagāmottaraparvatam
 2 viśvāmitro gate rājā vaidehaṃ mithilādhipam
  āpṛcchyātha jagāmāśu rājā daśarathaḥ purīm
 3 atha rājā videhānāṃ dadau kanyādhanaṃ bahu
  gavāṃ śatasahasrāṇi bahūni mithileśvaraḥ
 4 kambalānāṃ ca mukhyānāṃ kṣaumakoṭyambarāṇi ca
  hastyaśvarathapādātaṃ divyarūpaṃ svalaṃkṛtam
 5 dadau kanyā pitā tāsāṃ dāsīdāsam anuttamam
  hiraṇyasya suvarṇasya muktānāṃ vidrumasya ca
 6 dadau paramasaṃhṛṣṭaḥ kanyādhanam anuttamam
  dattvā bahudhanaṃ rājā samanujñāpya pārthivam
 7 praviveśa svanilayaṃ mithilāṃ mithileśvaraḥ
  rājāpy ayodhyādhipatiḥ saha putrair mahātmabhiḥ
 8 ṛṣīn sarvān puraskṛtya jagāma sabalānugaḥ
  gacchantaṃ tu naravyāghraṃ sarṣisaṃghaṃ sarāghavam
 9 ghorāḥ sma pakṣiṇo vāco vyāharanti tatas tataḥ
  bhaumāś caiva mṛgāḥ sarve gacchanti sma pradakṣiṇam
 10 tān dṛṣṭvā rājaśārdūlo vasiṣṭhaṃ paryapṛcchata
   asaumyāḥ pakṣiṇo ghorā mṛgāś cāpi pradakṣiṇāḥ
   kim idaṃ hṛdayotkampi mano mama viṣīdati
11 rājño daśarathasyaitac chrutvā vākyaṃ mahān ṛṣiḥ
   uvāca madhurāṃ vāṇīṃ śrūyatām asya yat phalam
12 upasthitaṃ bhayaṃ ghoraṃ divyaṃ pakṣimukhāc cyutam
   mṛgāḥ praśamayanty ete saṃtāpas tyajyatām ayam
13 teṣāṃ saṃvadatāṃ tatra vāyuḥ prādur babhūva ha
   kampayan medinīṃ sarvāṃ pātayaṃś ca drumāṃḥ śubhān
14 tamasā saṃvṛtaḥ sūryaḥ sarvā na prababhur diśaḥ
   bhasmanā cāvṛtaṃ sarvaṃ saṃmūḍham iva tad balam
15 vasiṣṭha ṛṣayaś cānye rājā ca sasutas tadā
   sasaṃjñā iva tatrāsan sarvam anyad vicetanam
16 tasmiṃs tamasi ghore tu bhasmacchanneva sā camūḥ
   dadarśa bhīmasaṃkāśaṃ jaṭāmaṇḍaladhāriṇam
17 kailāsam iva durdharṣaṃ kālāgnim iva duḥsaham
   jvalantam iva tejobhir durnirīkṣyaṃ pṛthagjanaiḥ
18 skandhe cāsajya paraśuṃ dhanur vidyudgaṇopamam
   pragṛhya śaramukhyaṃ ca tripuraghnaṃ yathā haram
19 taṃ dṛṣṭvā bhīmasaṃkāśaṃ jvalantam iva pāvakam
   vasiṣṭhapramukhā viprā japahomaparāyaṇāḥ
   saṃgatā munayaḥ sarve saṃjajalpur atho mithaḥ
20 kac cit pitṛvadhāmarṣī kṣatraṃ notsādayiṣyati
   pūrvaṃ kṣatravadhaṃ kṛtvā gatamanyur gatajvaraḥ
   kṣatrasyotsādanaṃ bhūyo na khalv asya cikīrṣitam
21 evam uktvārghyam ādāya bhārgavaṃ bhīmadarśanam
   ṛṣayo rāma rāmeti madhurāṃ vācam abruvan
22 pratigṛhya tu tāṃ pūjām ṛṣidattāṃ pratāpavān
   rāmaṃ dāśarathiṃ rāmo jāmadagnyo 'bhyabhāṣata
 1 अथ रात्र्यां वयतीतायां विश्वामित्रॊ महामुनिः
  आपृच्छ्य तौ च राजानौ जगामॊत्तरपर्वतम
 2 विश्वामित्रॊ गते राजा वैदेहं मिथिलाधिपम
  आपृच्छ्याथ जगामाशु राजा दशरथः पुरीम
 3 अथ राजा विदेहानां ददौ कन्याधनं बहु
  गवां शतसहस्राणि बहूनि मिथिलेश्वरः
 4 कम्बलानां च मुख्यानां कषौमकॊट्यम्बराणि च
  हस्त्यश्वरथपादातं दिव्यरूपं सवलंकृतम
 5 ददौ कन्या पिता तासां दासीदासम अनुत्तमम
  हिरण्यस्य सुवर्णस्य मुक्तानां विद्रुमस्य च
 6 ददौ परमसंहृष्टः कन्याधनम अनुत्तमम
  दत्त्वा बहुधनं राजा समनुज्ञाप्य पार्थिवम
 7 परविवेश सवनिलयं मिथिलां मिथिलेश्वरः
  राजाप्य अयॊध्याधिपतिः सह पुत्रैर महात्मभिः
 8 ऋषीन सर्वान पुरस्कृत्य जगाम सबलानुगः
  गच्छन्तं तु नरव्याघ्रं सर्षिसंघं सराघवम
 9 घॊराः सम पक्षिणॊ वाचॊ वयाहरन्ति ततस ततः
  भौमाश चैव मृगाः सर्वे गच्छन्ति सम परदक्षिणम
 10 तान दृष्ट्वा राजशार्दूलॊ वसिष्ठं पर्यपृच्छत
   असौम्याः पक्षिणॊ घॊरा मृगाश चापि परदक्षिणाः
   किम इदं हृदयॊत्कम्पि मनॊ मम विषीदति
11 राज्ञॊ दशरथस्यैतच छरुत्वा वाक्यं महान ऋषिः
   उवाच मधुरां वाणीं शरूयताम अस्य यत फलम
12 उपस्थितं भयं घॊरं दिव्यं पक्षिमुखाच चयुतम
   मृगाः परशमयन्त्य एते संतापस तयज्यताम अयम
13 तेषां संवदतां तत्र वायुः परादुर बभूव ह
   कम्पयन मेदिनीं सर्वां पातयंश च दरुमांः शुभान
14 तमसा संवृतः सूर्यः सर्वा न परबभुर दिशः
   भस्मना चावृतं सर्वं संमूढम इव तद बलम
15 वसिष्ठ ऋषयश चान्ये राजा च ससुतस तदा
   ससंज्ञा इव तत्रासन सर्वम अन्यद विचेतनम
16 तस्मिंस तमसि घॊरे तु भस्मच्छन्नेव सा चमूः
   ददर्श भीमसंकाशं जटामण्डलधारिणम
17 कैलासम इव दुर्धर्षं कालाग्निम इव दुःसहम
   जवलन्तम इव तेजॊभिर दुर्निरीक्ष्यं पृथग्जनैः
18 सकन्धे चासज्य परशुं धनुर विद्युद्गणॊपमम
   परगृह्य शरमुख्यं च तरिपुरघ्नं यथा हरम
19 तं दृष्ट्वा भीमसंकाशं जवलन्तम इव पावकम
   वसिष्ठप्रमुखा विप्रा जपहॊमपरायणाः
   संगता मुनयः सर्वे संजजल्पुर अथॊ मिथः
20 कच चित पितृवधामर्षी कषत्रं नॊत्सादयिष्यति
   पूर्वं कषत्रवधं कृत्वा गतमन्युर गतज्वरः
   कषत्रस्यॊत्सादनं भूयॊ न खल्व अस्य चिकीर्षितम
21 एवम उक्त्वार्घ्यम आदाय भार्गवं भीमदर्शनम
   ऋषयॊ राम रामेति मधुरां वाचम अब्रुवन
22 परतिगृह्य तु तां पूजाम ऋषिदत्तां परतापवान
   रामं दाशरथिं रामॊ जामदग्न्यॊ ऽभयभाषत


Next: Chapter 74