Sacred Texts  Hinduism  Index 
Book 1 Index
  Previous  Next 

Book 1
Chapter 70

 1 evaṃ bruvāṇaṃ janakaḥ pratyuvāca kṛtāñjaliḥ
  śrotum arhasi bhadraṃ te kulaṃ naḥ kīrtitaṃ param
 2 pradāne hi muniśreṣṭha kulaṃ niravaśeṣataḥ
  vaktavyaṃ kulajātena tan nibodha mahāmune
 3 rājābhūt triṣu lokeṣu viśrutaḥ svena karmaṇā
  nimiḥ paramadharmātmā sarvasattvavatāṃ varaḥ
 4 tasya putro mithir nāma janako mithi putrakaḥ
  prathamo janako nāma janakād apy udāvasuḥ
 5 udāvasos tu dharmātmā jāto vai nandivardhanaḥ
  nandivardhana putras tu suketur nāma nāmataḥ
 6 suketor api dharmātmā devarāto mahābalaḥ
  devarātasya rājarṣer bṛhadratha iti śrutaḥ
 7 bṛhadrathasya śūro 'bhūn mahāvīraḥ pratāpavān
  mahāvīrasya dhṛtimān sudhṛtiḥ satyavikramaḥ
 8 sudhṛter api dharmātmā dhṛṣṭaketuḥ sudhārmikaḥ
  dhṛṣṭaketos tu rājarṣer haryaśva iti viśrutaḥ
 9 haryaśvasya maruḥ putro maroḥ putraḥ pratīndhakaḥ
  pratīndhakasya dharmātmā rājā kīrtirathaḥ sutaḥ
 10 putraḥ kīrtirathasyāpi devamīḍha iti smṛtaḥ
   devamīḍhasya vibudho vibudhasya mahīdhrakaḥ
11 mahīdhrakasuto rājā kīrtirāto mahābalaḥ
   kīrtirātasya rājarṣer mahāromā vyajāyata
12 mahāroṃṇas tu dharmātmā svarṇaromā vyajāyata
   svarṇaroṃṇas tu rājarṣer hrasvaromā vyajāyata
13 tasya putradvayaṃ jajñe dharmajñasya mahātmanaḥ
   jyeṣṭho 'ham anujo bhrātā mama vīraḥ kuśadhvajaḥ
14 māṃ tu jyeṣṭhaṃ pitā rājye so 'bhiṣicya narādhipaḥ
   kuśadhvajaṃ samāveśya bhāraṃ mayi vanaṃ gataḥ
15 vṛddhe pitari svaryāte dharmeṇa dhuram āvaham
   bhrātaraṃ devasaṃkāśaṃ snehāt paśyan kuśadhvajam
16 kasya cit tv atha kālasya sāṃkāśyād agamat purāt
   sudhanvā vīryavān rājā mithilām avarodhakaḥ
17 sa ca me preṣayām āsa śaivaṃ dhanur anuttamam
   sītā kanyā ca padmākṣī mahyaṃ vai dīyatām iti
18 tasyāpradānād brahmarṣe yuddham āsīn mayā saha
   sa hato 'bhimukho rājā sudhanvā tu mayā raṇe
19 nihatya taṃ muniśreṣṭha sudhanvānaṃ narādhipam
   sāṃkāśye bhrātaraṃ śūram abhyaṣiñcaṃ kuśadhvajam
20 kanīyān eṣa me bhrātā ahaṃ jyeṣṭho mahāmune
   dadāmi paramaprīto vadhvau te munipuṃgava
21 sītāṃ rāmāya bhadraṃ te ūrmilāṃ lakṣmaṇāya ca
   vīryaśulkāṃ mama sutāṃ sītāṃ surasutopamām
22 dvitīyām ūrmilāṃ caiva trir vadāmi na saṃśayaḥ
   dadāmi paramaprīto vadhvau te raghunandana
23 rāmalakṣmaṇayo rājan godānaṃ kārayasva ha
   pitṛkāryaṃ ca bhadraṃ te tato vaivāhikaṃ kuru
24 maghā hy adya mahābāho tṛtīye divase prabho
   phalgunyām uttare rājaṃs tasmin vaivāhikaṃ kuru
   rāmalakṣmaṇayor arthe dānaṃ kāryaṃ sukhodayam
 1 एवं बरुवाणं जनकः परत्युवाच कृताञ्जलिः
  शरॊतुम अर्हसि भद्रं ते कुलं नः कीर्तितं परम
 2 परदाने हि मुनिश्रेष्ठ कुलं निरवशेषतः
  वक्तव्यं कुलजातेन तन निबॊध महामुने
 3 राजाभूत तरिषु लॊकेषु विश्रुतः सवेन कर्मणा
  निमिः परमधर्मात्मा सर्वसत्त्ववतां वरः
 4 तस्य पुत्रॊ मिथिर नाम जनकॊ मिथि पुत्रकः
  परथमॊ जनकॊ नाम जनकाद अप्य उदावसुः
 5 उदावसॊस तु धर्मात्मा जातॊ वै नन्दिवर्धनः
  नन्दिवर्धन पुत्रस तु सुकेतुर नाम नामतः
 6 सुकेतॊर अपि धर्मात्मा देवरातॊ महाबलः
  देवरातस्य राजर्षेर बृहद्रथ इति शरुतः
 7 बृहद्रथस्य शूरॊ ऽभून महावीरः परतापवान
  महावीरस्य धृतिमान सुधृतिः सत्यविक्रमः
 8 सुधृतेर अपि धर्मात्मा धृष्टकेतुः सुधार्मिकः
  धृष्टकेतॊस तु राजर्षेर हर्यश्व इति विश्रुतः
 9 हर्यश्वस्य मरुः पुत्रॊ मरॊः पुत्रः परतीन्धकः
  परतीन्धकस्य धर्मात्मा राजा कीर्तिरथः सुतः
 10 पुत्रः कीर्तिरथस्यापि देवमीढ इति समृतः
   देवमीढस्य विबुधॊ विबुधस्य महीध्रकः
11 महीध्रकसुतॊ राजा कीर्तिरातॊ महाबलः
   कीर्तिरातस्य राजर्षेर महारॊमा वयजायत
12 महारॊंणस तु धर्मात्मा सवर्णरॊमा वयजायत
   सवर्णरॊंणस तु राजर्षेर हरस्वरॊमा वयजायत
13 तस्य पुत्रद्वयं जज्ञे धर्मज्ञस्य महात्मनः
   जयेष्ठॊ ऽहम अनुजॊ भराता मम वीरः कुशध्वजः
14 मां तु जयेष्ठं पिता राज्ये सॊ ऽभिषिच्य नराधिपः
   कुशध्वजं समावेश्य भारं मयि वनं गतः
15 वृद्धे पितरि सवर्याते धर्मेण धुरम आवहम
   भरातरं देवसंकाशं सनेहात पश्यन कुशध्वजम
16 कस्य चित तव अथ कालस्य सांकाश्याद अगमत पुरात
   सुधन्वा वीर्यवान राजा मिथिलाम अवरॊधकः
17 स च मे परेषयाम आस शैवं धनुर अनुत्तमम
   सीता कन्या च पद्माक्षी मह्यं वै दीयताम इति
18 तस्याप्रदानाद बरह्मर्षे युद्धम आसीन मया सह
   स हतॊ ऽभिमुखॊ राजा सुधन्वा तु मया रणे
19 निहत्य तं मुनिश्रेष्ठ सुधन्वानं नराधिपम
   सांकाश्ये भरातरं शूरम अभ्यषिञ्चं कुशध्वजम
20 कनीयान एष मे भराता अहं जयेष्ठॊ महामुने
   ददामि परमप्रीतॊ वध्वौ ते मुनिपुंगव
21 सीतां रामाय भद्रं ते ऊर्मिलां लक्ष्मणाय च
   वीर्यशुल्कां मम सुतां सीतां सुरसुतॊपमाम
22 दवितीयाम ऊर्मिलां चैव तरिर वदामि न संशयः
   ददामि परमप्रीतॊ वध्वौ ते रघुनन्दन
23 रामलक्ष्मणयॊ राजन गॊदानं कारयस्व ह
   पितृकार्यं च भद्रं ते ततॊ वैवाहिकं कुरु
24 मघा हय अद्य महाबाहॊ तृतीये दिवसे परभॊ
   फल्गुन्याम उत्तरे राजंस तस्मिन वैवाहिकं कुरु
   रामलक्ष्मणयॊर अर्थे दानं कार्यं सुखॊदयम


Next: Chapter 71