Sacred Texts  Hinduism  Index 
Book 1 Index
  Previous  Next 

Book 1
Chapter 67

 1 janakena samādiṣṭā dūtās te klāntavāhanāḥ
  trirātram uṣitvā mārge te 'yodhyāṃ prāviśan purīm
 2 te rājavacanād dūtā rājaveśmapraveśitāḥ
  dadṛśur devasaṃkāśaṃ vṛddhaṃ daśarathaṃ nṛpam
 3 baddhāñjalipuṭāḥ sarve dūtā vigatasādhvasāḥ
  rājānaṃ prayatā vākyam abruvan madhurākṣaram
 4 maithilo janako rājā sāgnihotrapuraskṛtaḥ
  kuśalaṃ cāvyayaṃ caiva sopādhyāyapurohitam
 5 muhur muhur madhurayā snehasaṃyuktayā girā
  janakas tvāṃ mahārāja pṛcchate sapuraḥsaram
 6 pṛṣṭvā kuśalam avyagraṃ vaideho mithilādhipaḥ
  kauśikānumate vākyaṃ bhavantam idam abravīt
 7 pūrvaṃ pratijñā viditā vīryaśulkā mamātmajā
  rājānaś ca kṛtāmarṣā nirvīryā vimukhīkṛtāḥ
 8 seyaṃ mama sutā rājan viśvāmitra puraḥsaraiḥ
  yadṛcchayāgatair vīrair nirjitā tava putrakaiḥ
 9 tac ca rājan dhanur divyaṃ madhye bhagnaṃ mahātmanā
  rāmeṇa hi mahārāja mahatyāṃ janasaṃsadi
 10 asmai deyā mayā sītā vīryaśulkā mahātmane
   pratijñāṃ tartum icchāmi tad anujñātum arhasi
11 sopādhyāyo mahārāja purohitapuraskṛtaḥ
   śīghram āgaccha bhadraṃ te draṣṭum arhasi rāghavau
12 prītiṃ ca mama rājendra nirvartayitum arhasi
   putrayor ubhayor eva prītiṃ tvam api lapsyase
13 evaṃ videhādhipatir madhuraṃ vākyam abravīt
   viśvāmitrābhyanujñātaḥ śatānandamate sthitaḥ
14 dūtavākyaṃ tu tac chrutvā rājā paramaharṣitaḥ
   vasiṣṭhaṃ vāmadevaṃ ca mantriṇo 'nyāṃś ca so 'bravīt
15 guptaḥ kuśikaputreṇa kausalyānandavardhanaḥ
   lakṣmaṇena saha bhrātrā videheṣu vasaty asau
16 dṛṣṭavīryas tu kākutstho janakena mahātmanā
   saṃpradānaṃ sutāyās tu rāghave kartum icchati
17 yadi vo rocate vṛttaṃ janakasya mahātmanaḥ
   purīṃ gacchāmahe śīghraṃ mā bhūt kālasya paryayaḥ
18 mantriṇo bāḍham ity āhuḥ saha sarvair maharṣibhiḥ
   suprītaś cābravīd rājā śvo yātreti sa mantriṇaḥ
19 mantriṇas tu narendrasya rātriṃ paramasatkṛtāḥ
   ūṣuḥ pramuditāḥ sarve guṇaiḥ sarvaiḥ samanvitāḥ
 1 जनकेन समादिष्टा दूतास ते कलान्तवाहनाः
  तरिरात्रम उषित्वा मार्गे ते ऽयॊध्यां पराविशन पुरीम
 2 ते राजवचनाद दूता राजवेश्मप्रवेशिताः
  ददृशुर देवसंकाशं वृद्धं दशरथं नृपम
 3 बद्धाञ्जलिपुटाः सर्वे दूता विगतसाध्वसाः
  राजानं परयता वाक्यम अब्रुवन मधुराक्षरम
 4 मैथिलॊ जनकॊ राजा साग्निहॊत्रपुरस्कृतः
  कुशलं चाव्ययं चैव सॊपाध्यायपुरॊहितम
 5 मुहुर मुहुर मधुरया सनेहसंयुक्तया गिरा
  जनकस तवां महाराज पृच्छते सपुरःसरम
 6 पृष्ट्वा कुशलम अव्यग्रं वैदेहॊ मिथिलाधिपः
  कौशिकानुमते वाक्यं भवन्तम इदम अब्रवीत
 7 पूर्वं परतिज्ञा विदिता वीर्यशुल्का ममात्मजा
  राजानश च कृतामर्षा निर्वीर्या विमुखीकृताः
 8 सेयं मम सुता राजन विश्वामित्र पुरःसरैः
  यदृच्छयागतैर वीरैर निर्जिता तव पुत्रकैः
 9 तच च राजन धनुर दिव्यं मध्ये भग्नं महात्मना
  रामेण हि महाराज महत्यां जनसंसदि
 10 अस्मै देया मया सीता वीर्यशुल्का महात्मने
   परतिज्ञां तर्तुम इच्छामि तद अनुज्ञातुम अर्हसि
11 सॊपाध्यायॊ महाराज पुरॊहितपुरस्कृतः
   शीघ्रम आगच्छ भद्रं ते दरष्टुम अर्हसि राघवौ
12 परीतिं च मम राजेन्द्र निर्वर्तयितुम अर्हसि
   पुत्रयॊर उभयॊर एव परीतिं तवम अपि लप्स्यसे
13 एवं विदेहाधिपतिर मधुरं वाक्यम अब्रवीत
   विश्वामित्राभ्यनुज्ञातः शतानन्दमते सथितः
14 दूतवाक्यं तु तच छरुत्वा राजा परमहर्षितः
   वसिष्ठं वामदेवं च मन्त्रिणॊ ऽनयांश च सॊ ऽबरवीत
15 गुप्तः कुशिकपुत्रेण कौसल्यानन्दवर्धनः
   लक्ष्मणेन सह भरात्रा विदेहेषु वसत्य असौ
16 दृष्टवीर्यस तु काकुत्स्थॊ जनकेन महात्मना
   संप्रदानं सुतायास तु राघवे कर्तुम इच्छति
17 यदि वॊ रॊचते वृत्तं जनकस्य महात्मनः
   पुरीं गच्छामहे शीघ्रं मा भूत कालस्य पर्ययः
18 मन्त्रिणॊ बाढम इत्य आहुः सह सर्वैर महर्षिभिः
   सुप्रीतश चाब्रवीद राजा शवॊ यात्रेति स मन्त्रिणः
19 मन्त्रिणस तु नरेन्द्रस्य रात्रिं परमसत्कृताः
   ऊषुः परमुदिताः सर्वे गुणैः सर्वैः समन्विताः


Next: Chapter 68