Sacred Texts  Hinduism  Index 
Book 1 Index
  Previous  Next 

Book 1
Chapter 60

 1 viśvāmitro mahātmātha prasthitān prekṣya tān ṛṣīn
  abravīn naraśārdūla sarvāṃs tān vanavāsinaḥ
 2 mahāvighnaḥ pravṛtto 'yaṃ dakṣiṇām āsthito diśam
  diśam anyāṃ prapatsyāmas tatra tapsyāmahe tapaḥ
 3 paścimāyāṃ viśālāyāṃ puṣkareṣu mahātmanaḥ
  sukhaṃ tapaś cariṣyāmaḥ paraṃ tad dhi tapovanam
 4 evam uktvā mahātejāḥ puṣkareṣu mahāmuniḥ
  tapa ugraṃ durādharṣaṃ tepe mūlaphalāśanaḥ
 5 etasminn eva kāle tu ayodhyādhipatir nṛpaḥ
  ambarīṣa iti khyāto yaṣṭuṃ samupacakrame
 6 tasya vai yajamānasya paśum indro jahāra ha
  pranaṣṭe tu paśau vipro rājānam idam abravīt
 7 paśur adya hṛto rājan pranaṣṭas tava durnayāt
  arakṣitāraṃ rājānaṃ ghnanti doṣā nareśvara
 8 prāyaścittaṃ mahad dhy etan naraṃ vā puruṣarṣabha
  ānayasva paśuṃ śīghraṃ yāvat karma pravartate
 9 upādhyāya vacaḥ śrutvā sa rājā puruṣarṣabha
  anviyeṣa mahābuddhiḥ paśuṃ gobhiḥ sahasraśaḥ
 10 deśāñ janapadāṃs tāṃs tān nagarāṇi vanāni ca
   āśramāṇi ca puṇyāni mārgamāṇo mahīpatiḥ
11 sa putrasahitaṃ tāta sabhāryaṃ raghunandana
   bhṛgutunde samāsīnam ṛcīkaṃ saṃdadarśa ha
12 tam uvāca mahātejāḥ praṇamyābhiprasādya ca
   brahmarṣiṃ tapasā dīptaṃ rājarṣir amitaprabhaḥ
   pṛṣṭvā sarvatra kuśalam ṛcīkaṃ tam idaṃ vacaḥ
13 gavāṃ śatasahasreṇa vikriṇīṣe sutaṃ yadi
   paśor arthe mahābhāga kṛtakṛtyo 'smi bhārgava
14 sarve parisṛtā deśā yajñiyaṃ na labhe paśum
   dātum arhasi mūlyena sutam ekam ito mama
15 evam ukto mahātejā ṛcīkas tv abravīd vacaḥ
   nāhaṃ jyeṣṭhaṃ naraśreṣṭhaṃ vikrīṇīyāṃ kathaṃ cana
16 ṛcīkasya vacaḥ śrutvā teṣāṃ mātā mahātmanām
   uvāca naraśārdūlam ambarīṣaṃ tapasvinī
17 mamāpi dayitaṃ viddhi kaniṣṭhaṃ śunakaṃ nṛpa
18 prāyeṇa hi naraśreṣṭha jyeṣṭhāḥ pitṛṣu vallabhāḥ
   mātṝṇāṃ ca kanīyāṃsas tasmād rakṣe kanīyasaṃ
19 uktavākye munau tasmin munipatnyāṃ tathaiva ca
   śunaḥśepaḥ svayaṃ rāma madhyamo vākyam abravīt
20 pitā jyeṣṭham avikreyaṃ mātā cāha kanīyasaṃ
   vikrītaṃ madhyamaṃ manye rājan putraṃ nayasva mām
21 gavāṃ śatasahasreṇa śunaḥśepaṃ nareśvaraḥ
   gṛhītvā paramaprīto jagāma raghunandana
22 ambarīṣas tu rājarṣī ratham āropya satvaraḥ
   śunaḥśepaṃ mahātejā jagāmāśu mahāyaśāḥ
 1 विश्वामित्रॊ महात्माथ परस्थितान परेक्ष्य तान ऋषीन
  अब्रवीन नरशार्दूल सर्वांस तान वनवासिनः
 2 महाविघ्नः परवृत्तॊ ऽयं दक्षिणाम आस्थितॊ दिशम
  दिशम अन्यां परपत्स्यामस तत्र तप्स्यामहे तपः
 3 पश्चिमायां विशालायां पुष्करेषु महात्मनः
  सुखं तपश चरिष्यामः परं तद धि तपॊवनम
 4 एवम उक्त्वा महातेजाः पुष्करेषु महामुनिः
  तप उग्रं दुराधर्षं तेपे मूलफलाशनः
 5 एतस्मिन्न एव काले तु अयॊध्याधिपतिर नृपः
  अम्बरीष इति खयातॊ यष्टुं समुपचक्रमे
 6 तस्य वै यजमानस्य पशुम इन्द्रॊ जहार ह
  परनष्टे तु पशौ विप्रॊ राजानम इदम अब्रवीत
 7 पशुर अद्य हृतॊ राजन परनष्टस तव दुर्नयात
  अरक्षितारं राजानं घनन्ति दॊषा नरेश्वर
 8 परायश्चित्तं महद धय एतन नरं वा पुरुषर्षभ
  आनयस्व पशुं शीघ्रं यावत कर्म परवर्तते
 9 उपाध्याय वचः शरुत्वा स राजा पुरुषर्षभ
  अन्वियेष महाबुद्धिः पशुं गॊभिः सहस्रशः
 10 देशाञ जनपदांस तांस तान नगराणि वनानि च
   आश्रमाणि च पुण्यानि मार्गमाणॊ महीपतिः
11 स पुत्रसहितं तात सभार्यं रघुनन्दन
   भृगुतुन्दे समासीनम ऋचीकं संददर्श ह
12 तम उवाच महातेजाः परणम्याभिप्रसाद्य च
   बरह्मर्षिं तपसा दीप्तं राजर्षिर अमितप्रभः
   पृष्ट्वा सर्वत्र कुशलम ऋचीकं तम इदं वचः
13 गवां शतसहस्रेण विक्रिणीषे सुतं यदि
   पशॊर अर्थे महाभाग कृतकृत्यॊ ऽसमि भार्गव
14 सर्वे परिसृता देशा यज्ञियं न लभे पशुम
   दातुम अर्हसि मूल्येन सुतम एकम इतॊ मम
15 एवम उक्तॊ महातेजा ऋचीकस तव अब्रवीद वचः
   नाहं जयेष्ठं नरश्रेष्ठं विक्रीणीयां कथं चन
16 ऋचीकस्य वचः शरुत्वा तेषां माता महात्मनाम
   उवाच नरशार्दूलम अम्बरीषं तपस्विनी
17 ममापि दयितं विद्धि कनिष्ठं शुनकं नृप
18 परायेण हि नरश्रेष्ठ जयेष्ठाः पितृषु वल्लभाः
   मातॄणां च कनीयांसस तस्माद रक्षे कनीयसं
19 उक्तवाक्ये मुनौ तस्मिन मुनिपत्न्यां तथैव च
   शुनःशेपः सवयं राम मध्यमॊ वाक्यम अब्रवीत
20 पिता जयेष्ठम अविक्रेयं माता चाह कनीयसं
   विक्रीतं मध्यमं मन्ये राजन पुत्रं नयस्व माम
21 गवां शतसहस्रेण शुनःशेपं नरेश्वरः
   गृहीत्वा परमप्रीतॊ जगाम रघुनन्दन
22 अम्बरीषस तु राजर्षी रथम आरॊप्य सत्वरः
   शुनःशेपं महातेजा जगामाशु महायशाः


Next: Chapter 61