Sacred Texts  Hinduism  Index 
Book 1 Index
  Previous  Next 

Book 1
Chapter 59

 1 tapobalahatān kṛtvā vāsiṣṭhān samahodayān
  ṛṣimadhye mahātejā viśvāmitro 'bhyabhāṣata
 2 ayam ikṣvākudāyādas triśaṅkur iti viśrutaḥ
  dharmiṣṭhaś ca vadānyaś ca māṃ caiva śaraṇaṃ gataḥ
  svenānena śarīreṇa devalokajigīṣayā
 3 yathāyaṃ svaśarīreṇa devalokaṃ gamiṣyati
  tathā pravartyatāṃ yajño bhavadbhiś ca mayā saha
 4 viśvāmitravacaḥ śrutvā sarva eva maharṣayaḥ
  ūcuḥ sametya sahitā dharmajñā dharmasaṃhitam
 5 ayaṃ kuśikadāyādo muniḥ paramakopanaḥ
  yad āha vacanaṃ samyag etat kāryaṃ na saṃśayaḥ
 6 agnikalpo hi bhagavāñ śāpaṃ dāsyati roṣitaḥ
  tasmāt pravartyatāṃ yajñaḥ saśarīro yathā divam
  gacched ikṣvākudāyādo viśvāmitrasya tejasā
 7 tataḥ pravartyatāṃ yajñaḥ sarve samadhitiṣṭhate
 8 evam uktvā maharṣayaḥ saṃjahrus tāḥ kriyās tadā
  yājakāś ca mahātejā viśvāmitro 'bhavat kratau
 9 ṛtvijaś cānupūrvyeṇa mantravan mantrakovidāḥ
  cakruḥ sarvāṇi karmāṇi yathākalpaṃ yathāvidhi
 10 tataḥ kālena mahatā viśvāmitro mahātapāḥ
   cakārāvāhanaṃ tatra bhāgārthaṃ sarvadevatāḥ
11 nāhyāgamaṃs tadāhūtā bhāgārthaṃ sarvadevatāḥ
   tataḥ krodhasamāviṣṭo viśvamitro mahāmuniḥ
12 sruvam udyamya sakrodhas triśaṅkum idam abravīt
   paśya me tapaso vīryaṃ svārjitasya nareśvara
13 eṣa tvāṃ svaśarīreṇa nayāmi svargam ojasā
   duṣprāpaṃ svaśarīreṇa divaṃ gaccha narādhipa
14 svārjitaṃ kiṃ cid apy asti mayā hi tapasaḥ phalam
   rājaṃs tvaṃ tejasā tasya saśarīro divaṃ vraja
15 uktavākye munau tasmin saśarīro nareśvaraḥ
   divaṃ jagāma kākutstha munīnāṃ paśyatāṃ tadā
16 devalokagataṃ dṛṣṭvā triśaṅkuṃ pākaśāsanaḥ
   saha sarvaiḥ suragaṇair idaṃ vacanam abravīt
17 triśaṅko gaccha bhūyas tvaṃ nāsi svargakṛtālayaḥ
   guruśāpahato mūḍha pata bhūmim avākśirāḥ
18 evam ukto mahendreṇa triśaṅkur apatat punaḥ
   vikrośamānas trāhīti viśvāmitraṃ tapodhanam
19 tac chrutvā vacanaṃ tasya krośamānasya kauśikaḥ
   roṣam āhārayat tīvraṃ tiṣṭha tiṣṭheti cābravīt
20 ṛṣimadhye sa tejasvī prajāpatir ivāparaḥ
   sṛjan dakṣiṇamārgasthān saptarṣīn aparān punaḥ
21 nakṣatramālām aparām asṛjat krodhamūrchitaḥ
   dakṣiṇāṃ diśam āsthāya munimadhye mahāyaśāḥ
22 sṛṣṭvā nakṣatravaṃśaṃ ca krodhena kaluṣīkṛtaḥ
   anyam indraṃ kariṣyāmi loko vā syād anindrakaḥ
   daivatāny api sa krodhāt sraṣṭuṃ samupacakrame
23 tataḥ paramasaṃbhrāntāḥ sarṣisaṃghāḥ surarṣabhāḥ
   viśvāmitraṃ mahātmānam ūcuḥ sānunayaṃ vacaḥ
24 ayaṃ rājā mahābhāga guruśāpaparikṣataḥ
   saśarīro divaṃ yātuṃ nārhaty eva tapodhana
25 teṣāṃ tadvacanaṃ śrutvā devānāṃ munipuṃgavaḥ
   abravīt sumahad vākyaṃ kauśikaḥ sarvadevatāḥ
26 saśarīrasya bhadraṃ vas triśaṅkor asya bhūpateḥ
   ārohaṇaṃ pratijñāya nānṛtaṃ kartum utsahe
27 sargo 'stu saśarīrasya triśaṅkor asya śāśvataḥ
   nakṣatrāṇi ca sarvāṇi māmakāni dhruvāṇy atha
28 yāval lokā dhariṣyanti tiṣṭhantv etāni sarvaśaḥ
   matkṛtāni surāḥ sarve tad anujñātum arhatha
29 evam uktāḥ surāḥ sarve pratyūcur munipuṃgavam
30 evaṃ bhavatu bhadraṃ te tiṣṭhantv etāni sarvaśaḥ
   gagane tāny anekāni vaiśvānarapathād bahiḥ
31 nakṣatrāṇi muniśreṣṭha teṣu jyotiḥṣu jājvalan
   avākśirās triśaṅkuś ca tiṣṭhatv amarasaṃnibhaḥ
32 viśvāmitras tu dharmātmā sarvadevair abhiṣṭutaḥ
   ṛṣibhiś ca mahātejā bāḍham ity āha devatāḥ
33 tato devā mahātmāno munayaś ca tapodhanāḥ
   jagmur yathāgataṃ sarve yajñasyānte narottama
 1 तपॊबलहतान कृत्वा वासिष्ठान समहॊदयान
  ऋषिमध्ये महातेजा विश्वामित्रॊ ऽभयभाषत
 2 अयम इक्ष्वाकुदायादस तरिशङ्कुर इति विश्रुतः
  धर्मिष्ठश च वदान्यश च मां चैव शरणं गतः
  सवेनानेन शरीरेण देवलॊकजिगीषया
 3 यथायं सवशरीरेण देवलॊकं गमिष्यति
  तथा परवर्त्यतां यज्ञॊ भवद्भिश च मया सह
 4 विश्वामित्रवचः शरुत्वा सर्व एव महर्षयः
  ऊचुः समेत्य सहिता धर्मज्ञा धर्मसंहितम
 5 अयं कुशिकदायादॊ मुनिः परमकॊपनः
  यद आह वचनं सम्यग एतत कार्यं न संशयः
 6 अग्निकल्पॊ हि भगवाञ शापं दास्यति रॊषितः
  तस्मात परवर्त्यतां यज्ञः सशरीरॊ यथा दिवम
  गच्छेद इक्ष्वाकुदायादॊ विश्वामित्रस्य तेजसा
 7 ततः परवर्त्यतां यज्ञः सर्वे समधितिष्ठते
 8 एवम उक्त्वा महर्षयः संजह्रुस ताः करियास तदा
  याजकाश च महातेजा विश्वामित्रॊ ऽभवत करतौ
 9 ऋत्विजश चानुपूर्व्येण मन्त्रवन मन्त्रकॊविदाः
  चक्रुः सर्वाणि कर्माणि यथाकल्पं यथाविधि
 10 ततः कालेन महता विश्वामित्रॊ महातपाः
   चकारावाहनं तत्र भागार्थं सर्वदेवताः
11 नाह्यागमंस तदाहूता भागार्थं सर्वदेवताः
   ततः करॊधसमाविष्टॊ विश्वमित्रॊ महामुनिः
12 सरुवम उद्यम्य सक्रॊधस तरिशङ्कुम इदम अब्रवीत
   पश्य मे तपसॊ वीर्यं सवार्जितस्य नरेश्वर
13 एष तवां सवशरीरेण नयामि सवर्गम ओजसा
   दुष्प्रापं सवशरीरेण दिवं गच्छ नराधिप
14 सवार्जितं किं चिद अप्य अस्ति मया हि तपसः फलम
   राजंस तवं तेजसा तस्य सशरीरॊ दिवं वरज
15 उक्तवाक्ये मुनौ तस्मिन सशरीरॊ नरेश्वरः
   दिवं जगाम काकुत्स्थ मुनीनां पश्यतां तदा
16 देवलॊकगतं दृष्ट्वा तरिशङ्कुं पाकशासनः
   सह सर्वैः सुरगणैर इदं वचनम अब्रवीत
17 तरिशङ्कॊ गच्छ भूयस तवं नासि सवर्गकृतालयः
   गुरुशापहतॊ मूढ पत भूमिम अवाक्शिराः
18 एवम उक्तॊ महेन्द्रेण तरिशङ्कुर अपतत पुनः
   विक्रॊशमानस तराहीति विश्वामित्रं तपॊधनम
19 तच छरुत्वा वचनं तस्य करॊशमानस्य कौशिकः
   रॊषम आहारयत तीव्रं तिष्ठ तिष्ठेति चाब्रवीत
20 ऋषिमध्ये स तेजस्वी परजापतिर इवापरः
   सृजन दक्षिणमार्गस्थान सप्तर्षीन अपरान पुनः
21 नक्षत्रमालाम अपराम असृजत करॊधमूर्छितः
   दक्षिणां दिशम आस्थाय मुनिमध्ये महायशाः
22 सृष्ट्वा नक्षत्रवंशं च करॊधेन कलुषीकृतः
   अन्यम इन्द्रं करिष्यामि लॊकॊ वा सयाद अनिन्द्रकः
   दैवतान्य अपि स करॊधात सरष्टुं समुपचक्रमे
23 ततः परमसंभ्रान्ताः सर्षिसंघाः सुरर्षभाः
   विश्वामित्रं महात्मानम ऊचुः सानुनयं वचः
24 अयं राजा महाभाग गुरुशापपरिक्षतः
   सशरीरॊ दिवं यातुं नार्हत्य एव तपॊधन
25 तेषां तद्वचनं शरुत्वा देवानां मुनिपुंगवः
   अब्रवीत सुमहद वाक्यं कौशिकः सर्वदेवताः
26 सशरीरस्य भद्रं वस तरिशङ्कॊर अस्य भूपतेः
   आरॊहणं परतिज्ञाय नानृतं कर्तुम उत्सहे
27 सर्गॊ ऽसतु सशरीरस्य तरिशङ्कॊर अस्य शाश्वतः
   नक्षत्राणि च सर्वाणि मामकानि धरुवाण्य अथ
28 यावल लॊका धरिष्यन्ति तिष्ठन्त्व एतानि सर्वशः
   मत्कृतानि सुराः सर्वे तद अनुज्ञातुम अर्हथ
29 एवम उक्ताः सुराः सर्वे परत्यूचुर मुनिपुंगवम
30 एवं भवतु भद्रं ते तिष्ठन्त्व एतानि सर्वशः
   गगने तान्य अनेकानि वैश्वानरपथाद बहिः
31 नक्षत्राणि मुनिश्रेष्ठ तेषु जयॊतिःषु जाज्वलन
   अवाक्शिरास तरिशङ्कुश च तिष्ठत्व अमरसंनिभः
32 विश्वामित्रस तु धर्मात्मा सर्वदेवैर अभिष्टुतः
   ऋषिभिश च महातेजा बाढम इत्य आह देवताः
33 ततॊ देवा महात्मानॊ मुनयश च तपॊधनाः
   जग्मुर यथागतं सर्वे यज्ञस्यान्ते नरॊत्तम


Next: Chapter 60