Sacred Texts  Hinduism  Index 
Book 1 Index
  Previous  Next 

Book 1
Chapter 56

 1 tataḥ saṃtaptahṛdayaḥ smaran nigraham ātmanaḥ
  viniḥśvasya viniḥśvasya kṛtavairo mahātmanā
 2 sa dakṣiṇāṃ diśaṃ gatvā mahiṣyā saha rāghava
  tatāpa paramaṃ ghoraṃ viśvāmitro mahātapāḥ
  phalamūlāśano dāntaś cacāra paramaṃ tapaḥ
 3 athāsya jajñire putrāḥ satyadharmaparāyaṇāḥ
  haviṣpando madhuṣpando dṛḍhanetro mahārathaḥ
 4 pūrṇe varṣasahasre tu brahmā lokapitāmahaḥ
  abravīn madhuraṃ vākyaṃ viśvāmitraṃ tapodhanam
 5 jitā rājarṣilokās te tapasā kuśikātmaja
  anena tapasā tvāṃ hi rājarṣir iti vidmahe
 6 evam uktvā mahātejā jagāma saha daivataiḥ
  triviṣṭapaṃ brahmalokaṃ lokānāṃ parameśvaraḥ
 7 viśvāmitro 'pi tac chrutvā hriyā kiṃ cid avāṅmukhaḥ
  duḥkhena mahatāviṣṭaḥ samanyur idam abravīt
 8 tapaś ca sumahat taptaṃ rājarṣir iti māṃ viduḥ
  devāḥ sarṣigaṇāḥ sarve nāsti manye tapaḥphalam
 9 evaṃ niścitya manasā bhūya eva mahātapāḥ
  tapaś cacāra kākutstha paramaṃ paramātmavān
 10 etasminn eva kāle tu satyavādī jitendriyaḥ
   triśaṅkur iti vikhyāta ikṣvāku kulanandanaḥ
11 tasya buddhiḥ samutpannā yajeyam iti rāghava
   gaccheyaṃ svaśarīreṇa devānāṃ paramāṃ gatim
12 sa vasiṣṭhaṃ samāhūya kathayām āsa cintitam
   aśakyam iti cāpy ukto vasiṣṭhena mahātmanā
13 pratyākhyāto vasiṣṭhena sa yayau dakṣiṇāṃ diśam
   vasiṣṭhā dīrgha tapasas tapo yatra hi tepire
14 triśaṅkuḥ sumahātejāḥ śataṃ paramabhāsvaram
   vasiṣṭhaputrān dadṛśe tapyamānān yaśasvinaḥ
15 so 'bhigamya mahātmānaḥ sarvān eva guroḥ sutān
   abhivādyānupūrvyeṇa hriyā kiṃ cid avāṅmukhaḥ
   abravīt sumahātejāḥ sarvān eva kṛtāñjaliḥ
16 śaraṇaṃ vaḥ prapadye 'haṃ śaraṇyāñ śaraṇāgataḥ
   pratyākhyāto 'smi bhadraṃ vo vasiṣṭhena mahātmanā
17 yaṣṭukāmo mahāyajñaṃ tad anujñātum arthatha
   guruputrān ahaṃ sarvān namaskṛtya prasādaye
18 śirasā praṇato yāce brāhmaṇāṃs tapasi sthitān
   te māṃ bhavantaḥ siddhyarthaṃ yājayantu samāhitāḥ
   saśarīro yathāhaṃ hi devalokam avāpnuyām
19 pratyākhyāto vasiṣṭhena gatim anyāṃ tapodhanāḥ
   guruputrān ṛte sarvān nāhaṃ paśyāmi kāṃ cana
20 ikṣvākūṇāṃ hi sarveṣāṃ purodhāḥ paramā gatiḥ
   tasmād anantaraṃ sarve bhavanto daivataṃ mama
 1 ततः संतप्तहृदयः समरन निग्रहम आत्मनः
  विनिःश्वस्य विनिःश्वस्य कृतवैरॊ महात्मना
 2 स दक्षिणां दिशं गत्वा महिष्या सह राघव
  तताप परमं घॊरं विश्वामित्रॊ महातपाः
  फलमूलाशनॊ दान्तश चचार परमं तपः
 3 अथास्य जज्ञिरे पुत्राः सत्यधर्मपरायणाः
  हविष्पन्दॊ मधुष्पन्दॊ दृढनेत्रॊ महारथः
 4 पूर्णे वर्षसहस्रे तु बरह्मा लॊकपितामहः
  अब्रवीन मधुरं वाक्यं विश्वामित्रं तपॊधनम
 5 जिता राजर्षिलॊकास ते तपसा कुशिकात्मज
  अनेन तपसा तवां हि राजर्षिर इति विद्महे
 6 एवम उक्त्वा महातेजा जगाम सह दैवतैः
  तरिविष्टपं बरह्मलॊकं लॊकानां परमेश्वरः
 7 विश्वामित्रॊ ऽपि तच छरुत्वा हरिया किं चिद अवाङ्मुखः
  दुःखेन महताविष्टः समन्युर इदम अब्रवीत
 8 तपश च सुमहत तप्तं राजर्षिर इति मां विदुः
  देवाः सर्षिगणाः सर्वे नास्ति मन्ये तपःफलम
 9 एवं निश्चित्य मनसा भूय एव महातपाः
  तपश चचार काकुत्स्थ परमं परमात्मवान
 10 एतस्मिन्न एव काले तु सत्यवादी जितेन्द्रियः
   तरिशङ्कुर इति विख्यात इक्ष्वाकु कुलनन्दनः
11 तस्य बुद्धिः समुत्पन्ना यजेयम इति राघव
   गच्छेयं सवशरीरेण देवानां परमां गतिम
12 स वसिष्ठं समाहूय कथयाम आस चिन्तितम
   अशक्यम इति चाप्य उक्तॊ वसिष्ठेन महात्मना
13 परत्याख्यातॊ वसिष्ठेन स ययौ दक्षिणां दिशम
   वसिष्ठा दीर्घ तपसस तपॊ यत्र हि तेपिरे
14 तरिशङ्कुः सुमहातेजाः शतं परमभास्वरम
   वसिष्ठपुत्रान ददृशे तप्यमानान यशस्विनः
15 सॊ ऽभिगम्य महात्मानः सर्वान एव गुरॊः सुतान
   अभिवाद्यानुपूर्व्येण हरिया किं चिद अवाङ्मुखः
   अब्रवीत सुमहातेजाः सर्वान एव कृताञ्जलिः
16 शरणं वः परपद्ये ऽहं शरण्याञ शरणागतः
   परत्याख्यातॊ ऽसमि भद्रं वॊ वसिष्ठेन महात्मना
17 यष्टुकामॊ महायज्ञं तद अनुज्ञातुम अर्थथ
   गुरुपुत्रान अहं सर्वान नमस्कृत्य परसादये
18 शिरसा परणतॊ याचे बराह्मणांस तपसि सथितान
   ते मां भवन्तः सिद्ध्यर्थं याजयन्तु समाहिताः
   सशरीरॊ यथाहं हि देवलॊकम अवाप्नुयाम
19 परत्याख्यातॊ वसिष्ठेन गतिम अन्यां तपॊधनाः
   गुरुपुत्रान ऋते सर्वान नाहं पश्यामि कां चन
20 इक्ष्वाकूणां हि सर्वेषां पुरॊधाः परमा गतिः
   तस्माद अनन्तरं सर्वे भवन्तॊ दैवतं मम


Next: Chapter 57