Sacred Texts  Hinduism  Index 
Book 1 Index
  Previous  Next 

Book 1
Chapter 50

 1 tasya tadvacanaṃ śrutvā viśvāmitrasya dhīmataḥ
  hṛṣṭaromā mahātejāḥ śatānando mahātapāḥ
 2 gautamasya suto jyeṣṭhas tapasā dyotitaprabhaḥ
  rāmasaṃdarśanād eva paraṃ vismayam āgataḥ
 3 sa tau niṣaṇṇau saṃprekṣya sukhāsīnau nṛpātmajau
  śatānando muniśreṣṭhaṃ viśvāmitram athābravīt
 4 api te muniśārdūla mama mātā yaśasvinī
  darśitā rājaputrāya tapo dīrgham upāgatā
 5 api rāme mahātejo mama mātā yaśasvinī
  vanyair upāharat pūjāṃ pūjārhe sarvadehinām
 6 api rāmāya kathitaṃ yathāvṛttaṃ purātanam
  mama mātur mahātejo devena duranuṣṭhitam
 7 api kauśika bhadraṃ te guruṇā mama saṃgatā
  mātā mama muniśreṣṭha rāmasaṃdarśanād itaḥ
 8 api me guruṇā rāmaḥ pūjitaḥ kuśikātmaja
  ihāgato mahātejāḥ pūjāṃ prāpya mahātmanaḥ
 9 api śāntena manasā gurur me kuśikātmaja
  ihāgatena rāmeṇa prayatenābhivāditaḥ
 10 tac chrutvā vacanaṃ tasya viśvāmitro mahāmuniḥ
   pratyuvāca śatānandaṃ vākyajño vākyakovidam
11 nātikrāntaṃ muniśreṣṭha yat kartavyaṃ kṛtaṃ mayā
   saṃgatā muninā patnī bhārgaveṇeva reṇukā
12 tac chrutvā vacanaṃ tasya viśvāmitrasya dhīmataḥ
   śatānando mahātejā rāmaṃ vacanam abravīt
13 svāgataṃ te naraśreṣṭha diṣṭyā prāpto 'si rāghava
   viśvāmitraṃ puraskṛtya maharṣim aparājitam
14 acintyakarmā tapasā brahmarṣir amitaprabhaḥ
   viśvāmitro mahātejā vetsy enaṃ paramāṃ gatim
15 nāsti dhanyataro rāma tvatto 'nyo bhuvi kaś cana
   goptā kuśikaputras te yena taptaṃ mahat tapaḥ
16 śrūyatāṃ cābhidāsyāmi kauśikasya mahātmanaḥ
   yathābalaṃ yathāvṛttaṃ tan me nigadataḥ śṛṇu
17 rājābhūd eṣa dharmātmā dīrgha kālam ariṃdamaḥ
   dharmajñaḥ kṛtavidyaś ca prajānāṃ ca hite rataḥ
18 prajāpatisutas tv āsīt kuśo nāma mahīpatiḥ
   kuśasya putro balavān kuśanābhaḥ sudhārmikaḥ
19 kuśanābhasutas tv āsīd gādhir ity eva viśrutaḥ
   gādheḥ putro mahātejā viśvāmitro mahāmuniḥ
20 viśvamitro mahātejāḥ pālayām āsa medinīm
   bahuvarṣasahasrāṇi rājā rājyam akārayat
21 kadā cit tu mahātejā yojayitvā varūthinīm
   akṣauhiṇīparivṛtaḥ paricakrāma medinīm
22 nagarāṇi ca rāṣṭrāṇi saritaś ca tathā girīn
   āśramān kramaśo rājā vicarann ājagāmaha
23 vasiṣṭhasyāśramapadaṃ nānāpuṣpaphaladrumam
   nānāmṛgagaṇākīrṇaṃ siddhacāraṇasevitam
24 devadānavagandharvaiḥ kiṃnarair upaśobhitam
   praśāntahariṇākīrṇaṃ dvijasaṃghaniṣevitam
25 brahmarṣigaṇasaṃkīrṇaṃ devarṣigaṇasevitam
   tapaścaraṇasaṃsiddhair agnikalpair mahātmabhiḥ
26 satataṃ saṃkulaṃ śrīmad brahmakalpair mahātmabhiḥ
   abbhakṣair vāyubhakṣaiś ca śīrṇaparṇāśanais tathā
27 phalamūlāśanair dāntair jitaroṣair jitendriyaiḥ
   ṛṣibhir vālakhilyaiś ca japahomaparāyaṇaiḥ
28 vasiṣṭhasyāśramapadaṃ brahmalokam ivāparam
   dadarśa jayatāṃ śreṣṭha viśvāmitro mahābalaḥ
 1 तस्य तद्वचनं शरुत्वा विश्वामित्रस्य धीमतः
  हृष्टरॊमा महातेजाः शतानन्दॊ महातपाः
 2 गौतमस्य सुतॊ जयेष्ठस तपसा दयॊतितप्रभः
  रामसंदर्शनाद एव परं विस्मयम आगतः
 3 स तौ निषण्णौ संप्रेक्ष्य सुखासीनौ नृपात्मजौ
  शतानन्दॊ मुनिश्रेष्ठं विश्वामित्रम अथाब्रवीत
 4 अपि ते मुनिशार्दूल मम माता यशस्विनी
  दर्शिता राजपुत्राय तपॊ दीर्घम उपागता
 5 अपि रामे महातेजॊ मम माता यशस्विनी
  वन्यैर उपाहरत पूजां पूजार्हे सर्वदेहिनाम
 6 अपि रामाय कथितं यथावृत्तं पुरातनम
  मम मातुर महातेजॊ देवेन दुरनुष्ठितम
 7 अपि कौशिक भद्रं ते गुरुणा मम संगता
  माता मम मुनिश्रेष्ठ रामसंदर्शनाद इतः
 8 अपि मे गुरुणा रामः पूजितः कुशिकात्मज
  इहागतॊ महातेजाः पूजां पराप्य महात्मनः
 9 अपि शान्तेन मनसा गुरुर मे कुशिकात्मज
  इहागतेन रामेण परयतेनाभिवादितः
 10 तच छरुत्वा वचनं तस्य विश्वामित्रॊ महामुनिः
   परत्युवाच शतानन्दं वाक्यज्ञॊ वाक्यकॊविदम
11 नातिक्रान्तं मुनिश्रेष्ठ यत कर्तव्यं कृतं मया
   संगता मुनिना पत्नी भार्गवेणेव रेणुका
12 तच छरुत्वा वचनं तस्य विश्वामित्रस्य धीमतः
   शतानन्दॊ महातेजा रामं वचनम अब्रवीत
13 सवागतं ते नरश्रेष्ठ दिष्ट्या पराप्तॊ ऽसि राघव
   विश्वामित्रं पुरस्कृत्य महर्षिम अपराजितम
14 अचिन्त्यकर्मा तपसा बरह्मर्षिर अमितप्रभः
   विश्वामित्रॊ महातेजा वेत्स्य एनं परमां गतिम
15 नास्ति धन्यतरॊ राम तवत्तॊ ऽनयॊ भुवि कश चन
   गॊप्ता कुशिकपुत्रस ते येन तप्तं महत तपः
16 शरूयतां चाभिदास्यामि कौशिकस्य महात्मनः
   यथाबलं यथावृत्तं तन मे निगदतः शृणु
17 राजाभूद एष धर्मात्मा दीर्घ कालम अरिंदमः
   धर्मज्ञः कृतविद्यश च परजानां च हिते रतः
18 परजापतिसुतस तव आसीत कुशॊ नाम महीपतिः
   कुशस्य पुत्रॊ बलवान कुशनाभः सुधार्मिकः
19 कुशनाभसुतस तव आसीद गाधिर इत्य एव विश्रुतः
   गाधेः पुत्रॊ महातेजा विश्वामित्रॊ महामुनिः
20 विश्वमित्रॊ महातेजाः पालयाम आस मेदिनीम
   बहुवर्षसहस्राणि राजा राज्यम अकारयत
21 कदा चित तु महातेजा यॊजयित्वा वरूथिनीम
   अक्षौहिणीपरिवृतः परिचक्राम मेदिनीम
22 नगराणि च राष्ट्राणि सरितश च तथा गिरीन
   आश्रमान करमशॊ राजा विचरन्न आजगामह
23 वसिष्ठस्याश्रमपदं नानापुष्पफलद्रुमम
   नानामृगगणाकीर्णं सिद्धचारणसेवितम
24 देवदानवगन्धर्वैः किंनरैर उपशॊभितम
   परशान्तहरिणाकीर्णं दविजसंघनिषेवितम
25 बरह्मर्षिगणसंकीर्णं देवर्षिगणसेवितम
   तपश्चरणसंसिद्धैर अग्निकल्पैर महात्मभिः
26 सततं संकुलं शरीमद बरह्मकल्पैर महात्मभिः
   अब्भक्षैर वायुभक्षैश च शीर्णपर्णाशनैस तथा
27 फलमूलाशनैर दान्तैर जितरॊषैर जितेन्द्रियैः
   ऋषिभिर वालखिल्यैश च जपहॊमपरायणैः
28 वसिष्ठस्याश्रमपदं बरह्मलॊकम इवापरम
   ददर्श जयतां शरेष्ठ विश्वामित्रॊ महाबलः


Next: Chapter 51