Sacred Texts  Hinduism  Index 
Book 1 Index
  Previous  Next 

Book 1
Chapter 49

 1 tataḥ prāguttarāṃ gatvā rāmaḥ saumitriṇā saha
  viśvāmitraṃ puraskṛtya yajñavāṭam upāgamat
 2 rāmas tu muniśārdūlam uvāca sahalakṣmaṇaḥ
  sādhvī yajñasamṛddhir hi janakasya mahātmanaḥ
 3 bahūnīha sahasrāṇi nānādeśanivāsinām
  brāhmaṇānāṃ mahābhāga vedādhyayanaśālinām
 4 ṛṣivāṭāś ca dṛśyante śakaṭīśatasaṃkulāḥ
  deśo vidhīyatāṃ brahman yatra vatsyāmahe vayam
 5 rāmasya vacanaṃ śrutvā viśvāmitro mahāmuniḥ
  niveśam akarod deśe vivikte salilāyute
 6 viśvāmitraṃ muniśreṣṭhaṃ śrutvā sa nṛpatis tadā
  śatānandaṃ puraskṛtya purohitam aninditam
 7 ṛtvijo 'pi mahātmānas tv arghyam ādāya satvaram
  viśvāmitrāya dharmeṇa dadur mantrapuraskṛtam
 8 pratigṛhya tu tāṃ pūjāṃ janakasya mahātmanaḥ
  papraccha kuśalaṃ rājño yajñasya ca nirāmayam
 9 sa tāṃś cāpi munīn pṛṣṭvā sopādhyāya purodhasaḥ
  yathānyāyaṃ tataḥ sarvaiḥ samāgacchat prahṛṣṭavān
 10 atha rājā muniśreṣṭhaṃ kṛtāñjalir abhāṣata
   āsane bhagavān āstāṃ sahaibhir munisattamaiḥ
11 janakasya vacaḥ śrutvā niṣasāda mahāmuniḥ
   purodhā ṛtvijaś caiva rājā ca saha mantribhiḥ
12 āsaneṣu yathānyāyam upaviṣṭān samantataḥ
   dṛṣṭvā sa nṛpatis tatra viśvāmitram athābravīt
13 adya yajñasamṛddhir me saphalā daivataiḥ kṛtā
   adya yajñaphalaṃ prāptaṃ bhagavaddarśanān mayā
14 dhanyo 'smy anugṛhīto 'smi yasya me munipuṃgava
   yajñopasadanaṃ brahman prāpto 'si munibhiḥ saha
15 dvādaśāhaṃ tu brahmarṣe śeṣam āhur manīṣiṇaḥ
   tato bhāgārthino devān draṣṭum arhasi kauśika
16 ity uktvā muniśārdūlaṃ prahṛṣṭavadanas tadā
   punas taṃ paripapraccha prāñjaliḥ prayato nṛpaḥ
17 imau kumārau bhadraṃ te devatulyaparākramau
   gajasiṃhagatī vīrau śārdūlavṛṣabhopamau
18 padmapatraviśālākṣau khaḍgatūṇīdhanurdharau
   aśvināv iva rūpeṇa samupasthitayauvanau
19 yadṛcchayaiva gāṃ prāptau devalokād ivāmarau
   kathaṃ padbhyām iha prāptau kimarthaṃ kasya vā mune
20 varāyudhadharau vīrau kasya putrau mahāmune
   bhūṣayantāv imaṃ deśaṃ candrasūryāv ivāmbaram
21 parasparasya sadṛśau pramāṇeṅgitaceṣṭitaiḥ
   kākapakṣadharau vīrau śrotum icchāmi tattvataḥ
22 tasya tadvacanaṃ śrutvā janakasya mahātmanaḥ
   nyavedayan mahātmānau putrau daśarathasya tau
23 siddhāśramanivāsaṃ ca rākṣasānāṃ vadhaṃ tathā
   tac cāgamanam avyagraṃ viśālāyāś ca darśanam
24 ahalyādarśanaṃ caiva gautamena samāgamam
   mahādhanuṣi jijñāsāṃ kartum āgamanaṃ tathā
25 etat sarvaṃ mahātejā janakāya mahātmane
   nivedya virarāmātha viśvāmitro mahāmuniḥ
 1 ततः परागुत्तरां गत्वा रामः सौमित्रिणा सह
  विश्वामित्रं पुरस्कृत्य यज्ञवाटम उपागमत
 2 रामस तु मुनिशार्दूलम उवाच सहलक्ष्मणः
  साध्वी यज्ञसमृद्धिर हि जनकस्य महात्मनः
 3 बहूनीह सहस्राणि नानादेशनिवासिनाम
  बराह्मणानां महाभाग वेदाध्ययनशालिनाम
 4 ऋषिवाटाश च दृश्यन्ते शकटीशतसंकुलाः
  देशॊ विधीयतां बरह्मन यत्र वत्स्यामहे वयम
 5 रामस्य वचनं शरुत्वा विश्वामित्रॊ महामुनिः
  निवेशम अकरॊद देशे विविक्ते सलिलायुते
 6 विश्वामित्रं मुनिश्रेष्ठं शरुत्वा स नृपतिस तदा
  शतानन्दं पुरस्कृत्य पुरॊहितम अनिन्दितम
 7 ऋत्विजॊ ऽपि महात्मानस तव अर्घ्यम आदाय सत्वरम
  विश्वामित्राय धर्मेण ददुर मन्त्रपुरस्कृतम
 8 परतिगृह्य तु तां पूजां जनकस्य महात्मनः
  पप्रच्छ कुशलं राज्ञॊ यज्ञस्य च निरामयम
 9 स तांश चापि मुनीन पृष्ट्वा सॊपाध्याय पुरॊधसः
  यथान्यायं ततः सर्वैः समागच्छत परहृष्टवान
 10 अथ राजा मुनिश्रेष्ठं कृताञ्जलिर अभाषत
   आसने भगवान आस्तां सहैभिर मुनिसत्तमैः
11 जनकस्य वचः शरुत्वा निषसाद महामुनिः
   पुरॊधा ऋत्विजश चैव राजा च सह मन्त्रिभिः
12 आसनेषु यथान्यायम उपविष्टान समन्ततः
   दृष्ट्वा स नृपतिस तत्र विश्वामित्रम अथाब्रवीत
13 अद्य यज्ञसमृद्धिर मे सफला दैवतैः कृता
   अद्य यज्ञफलं पराप्तं भगवद्दर्शनान मया
14 धन्यॊ ऽसम्य अनुगृहीतॊ ऽसमि यस्य मे मुनिपुंगव
   यज्ञॊपसदनं बरह्मन पराप्तॊ ऽसि मुनिभिः सह
15 दवादशाहं तु बरह्मर्षे शेषम आहुर मनीषिणः
   ततॊ भागार्थिनॊ देवान दरष्टुम अर्हसि कौशिक
16 इत्य उक्त्वा मुनिशार्दूलं परहृष्टवदनस तदा
   पुनस तं परिपप्रच्छ पराञ्जलिः परयतॊ नृपः
17 इमौ कुमारौ भद्रं ते देवतुल्यपराक्रमौ
   गजसिंहगती वीरौ शार्दूलवृषभॊपमौ
18 पद्मपत्रविशालाक्षौ खड्गतूणीधनुर्धरौ
   अश्विनाव इव रूपेण समुपस्थितयौवनौ
19 यदृच्छयैव गां पराप्तौ देवलॊकाद इवामरौ
   कथं पद्भ्याम इह पराप्तौ किमर्थं कस्य वा मुने
20 वरायुधधरौ वीरौ कस्य पुत्रौ महामुने
   भूषयन्ताव इमं देशं चन्द्रसूर्याव इवाम्बरम
21 परस्परस्य सदृशौ परमाणेङ्गितचेष्टितैः
   काकपक्षधरौ वीरौ शरॊतुम इच्छामि तत्त्वतः
22 तस्य तद्वचनं शरुत्वा जनकस्य महात्मनः
   नयवेदयन महात्मानौ पुत्रौ दशरथस्य तौ
23 सिद्धाश्रमनिवासं च राक्षसानां वधं तथा
   तच चागमनम अव्यग्रं विशालायाश च दर्शनम
24 अहल्यादर्शनं चैव गौतमेन समागमम
   महाधनुषि जिज्ञासां कर्तुम आगमनं तथा
25 एतत सर्वं महातेजा जनकाय महात्मने
   निवेद्य विररामाथ विश्वामित्रॊ महामुनिः


Next: Chapter 50