Sacred Texts  Hinduism  Index 
Book 1 Index
  Previous  Next 

Book 1
Chapter 39

 1 devatānāṃ vacaḥ śrutvā bhagavān vai pitāmahaḥ
  pratyuvāca susaṃtrastān kṛtāntabalamohitān
 2 yasyeyaṃ vasudhā kṛtsnā vāsudevasya dhīmataḥ
  kāpilaṃ rūpam āsthāya dhārayaty aniśaṃ dharām
 3 pṛthivyāś cāpi nirbhedo dṛṣṭa eva sanātanaḥ
  sagarasya ca putrāṇāṃ vināśo 'dīrghajīvinām
 4 pitāmahavacaḥ śrutvā trayas triṃśad ariṃdamaḥ
  devāḥ paramasaṃhṛṣṭāḥ punar jagmur yathāgatam
 5 sagarasya ca putrāṇāṃ prādur āsīn mahātmanām
  pṛthivyāṃ bhidyamānāyāṃ nirghāta sama niḥsvanaḥ
 6 tato bhittvā mahīṃ sarvāṃ kṛtvā cāpi pradakṣiṇam
  sahitāḥ sagarāḥ sarve pitaraṃ vākyam abruvan
 7 parikrāntā mahī sarvā sattvavantaś ca sūditāḥ
  devadānavarakṣāṃsi piśācoragakiṃnarāḥ
 8 na ca paśyāmahe 'śvaṃ tam aśvahartāram eva ca
  kiṃ kariṣyāma bhadraṃ te buddhir atra vicāryatām
 9 teṣāṃ tad vacanaṃ śrutvā putrāṇāṃ rājasattamaḥ
  samanyur abravīd vākyaṃ sagaro raghunandana
 10 bhūyaḥ khanata bhadraṃ vo nirbhidya vasudhātalam
   aśvahartāram āsādya kṛtārthāś ca nivartatha
11 pitur vacanam āsthāya sagarasya mahātmanaḥ
   ṣaṣṭiḥ putrasahasrāṇi rasātalam abhidravan
12 khanyamāne tatas tasmin dadṛśuḥ parvatopamam
   diśāgajaṃ virūpākṣaṃ dhārayantaṃ mahītalam
13 saparvatavanāṃ kṛtsnāṃ pṛthivīṃ raghunandana
   śirasā dhārayām āsa virūpākṣo mahāgajaḥ
14 yadā parvaṇi kākutstha viśramārthaṃ mahāgajaḥ
   khedāc cālayate śīrṣaṃ bhūmikampas tadhā bhavet
15 taṃ te pradakṣiṇaṃ kṛtvā diśāpālaṃ mahāgajam
   mānayanto hi te rāma jagmur bhittvā rasātalam
16 tataḥ pūrvāṃ diśaṃ bhittvā dakṣiṇāṃ bibhiduḥ punaḥ
   dakṣiṇasyām api diśi dadṛśus te mahāgajam
17 mahāpadmaṃ mahātmānaṃ sumahāparvatopamam
   śirasā dhārayantaṃ te vismayaṃ jagmur uttamam
18 tataḥ pradakṣiṇaṃ kṛtvā sagarasya mahātmanaḥ
   ṣaṣṭiḥ putrasahasrāṇi paścimāṃ bibhidur diśam
19 paścimāyām api diśi mahāntam acalopamam
   diśāgajaṃ saumanasaṃ dadṛśus te mahābalāḥ
20 taṃ te pradakṣiṇaṃ kṛtvā pṛṣṭvā cāpi nirāmayam
   khanantaḥ samupakrāntā diśaṃ somavatīṃ tadā
21 uttarasyāṃ raghuśreṣṭha dadṛśur himapāṇḍuram
   bhadraṃ bhadreṇa vapuṣā dhārayantaṃ mahīm imām
22 samālabhya tataḥ sarve kṛtvā cainaṃ pradakṣiṇam
   ṣaṣṭiḥ putrasahasrāṇi bibhidur vasudhātalam
23 tataḥ prāguttarāṃ gatvā sāgarāḥ prathitāṃ diśam
   roṣād abhyakhanan sarve pṛthivīṃ sagarātmajāḥ
24 dadṛśuḥ kapilaṃ tatra vāsudevaṃ sanātanam
   hayaṃ ca tasya devasya carantam avidūrataḥ
25 te taṃ yajñahanaṃ jñātvā krodhaparyākulekṣaṇāḥ
   abhyadhāvanta saṃkruddhās tiṣṭha tiṣṭheti cābruvan
26 asmākaṃ tvaṃ hi turagaṃ yajñiyaṃ hṛtavān asi
   durmedhas tvaṃ hi saṃprāptān viddhi naḥ sagarātmajān
27 śrutvā tad vacanaṃ teṣāṃ kapilo raghunandana
   roṣeṇa mahatāviṣṭo huṃkāram akarot tadā
28 tatas tenāprameyena kapilena mahātmanā
   bhasmarāśīkṛtāḥ sarve kākutstha sagarātmajāḥ
 1 देवतानां वचः शरुत्वा भगवान वै पितामहः
  परत्युवाच सुसंत्रस्तान कृतान्तबलमॊहितान
 2 यस्येयं वसुधा कृत्स्ना वासुदेवस्य धीमतः
  कापिलं रूपम आस्थाय धारयत्य अनिशं धराम
 3 पृथिव्याश चापि निर्भेदॊ दृष्ट एव सनातनः
  सगरस्य च पुत्राणां विनाशॊ ऽदीर्घजीविनाम
 4 पितामहवचः शरुत्वा तरयस तरिंशद अरिंदमः
  देवाः परमसंहृष्टाः पुनर जग्मुर यथागतम
 5 सगरस्य च पुत्राणां परादुर आसीन महात्मनाम
  पृथिव्यां भिद्यमानायां निर्घात सम निःस्वनः
 6 ततॊ भित्त्वा महीं सर्वां कृत्वा चापि परदक्षिणम
  सहिताः सगराः सर्वे पितरं वाक्यम अब्रुवन
 7 परिक्रान्ता मही सर्वा सत्त्ववन्तश च सूदिताः
  देवदानवरक्षांसि पिशाचॊरगकिंनराः
 8 न च पश्यामहे ऽशवं तम अश्वहर्तारम एव च
  किं करिष्याम भद्रं ते बुद्धिर अत्र विचार्यताम
 9 तेषां तद वचनं शरुत्वा पुत्राणां राजसत्तमः
  समन्युर अब्रवीद वाक्यं सगरॊ रघुनन्दन
 10 भूयः खनत भद्रं वॊ निर्भिद्य वसुधातलम
   अश्वहर्तारम आसाद्य कृतार्थाश च निवर्तथ
11 पितुर वचनम आस्थाय सगरस्य महात्मनः
   षष्टिः पुत्रसहस्राणि रसातलम अभिद्रवन
12 खन्यमाने ततस तस्मिन ददृशुः पर्वतॊपमम
   दिशागजं विरूपाक्षं धारयन्तं महीतलम
13 सपर्वतवनां कृत्स्नां पृथिवीं रघुनन्दन
   शिरसा धारयाम आस विरूपाक्षॊ महागजः
14 यदा पर्वणि काकुत्स्थ विश्रमार्थं महागजः
   खेदाच चालयते शीर्षं भूमिकम्पस तधा भवेत
15 तं ते परदक्षिणं कृत्वा दिशापालं महागजम
   मानयन्तॊ हि ते राम जग्मुर भित्त्वा रसातलम
16 ततः पूर्वां दिशं भित्त्वा दक्षिणां बिभिदुः पुनः
   दक्षिणस्याम अपि दिशि ददृशुस ते महागजम
17 महापद्मं महात्मानं सुमहापर्वतॊपमम
   शिरसा धारयन्तं ते विस्मयं जग्मुर उत्तमम
18 ततः परदक्षिणं कृत्वा सगरस्य महात्मनः
   षष्टिः पुत्रसहस्राणि पश्चिमां बिभिदुर दिशम
19 पश्चिमायाम अपि दिशि महान्तम अचलॊपमम
   दिशागजं सौमनसं ददृशुस ते महाबलाः
20 तं ते परदक्षिणं कृत्वा पृष्ट्वा चापि निरामयम
   खनन्तः समुपक्रान्ता दिशं सॊमवतीं तदा
21 उत्तरस्यां रघुश्रेष्ठ ददृशुर हिमपाण्डुरम
   भद्रं भद्रेण वपुषा धारयन्तं महीम इमाम
22 समालभ्य ततः सर्वे कृत्वा चैनं परदक्षिणम
   षष्टिः पुत्रसहस्राणि बिभिदुर वसुधातलम
23 ततः परागुत्तरां गत्वा सागराः परथितां दिशम
   रॊषाद अभ्यखनन सर्वे पृथिवीं सगरात्मजाः
24 ददृशुः कपिलं तत्र वासुदेवं सनातनम
   हयं च तस्य देवस्य चरन्तम अविदूरतः
25 ते तं यज्ञहनं जञात्वा करॊधपर्याकुलेक्षणाः
   अभ्यधावन्त संक्रुद्धास तिष्ठ तिष्ठेति चाब्रुवन
26 अस्माकं तवं हि तुरगं यज्ञियं हृतवान असि
   दुर्मेधस तवं हि संप्राप्तान विद्धि नः सगरात्मजान
27 शरुत्वा तद वचनं तेषां कपिलॊ रघुनन्दन
   रॊषेण महताविष्टॊ हुंकारम अकरॊत तदा
28 ततस तेनाप्रमेयेन कपिलेन महात्मना
   भस्मराशीकृताः सर्वे काकुत्स्थ सगरात्मजाः


Next: Chapter 40