Sacred Texts  Hinduism  Index 
Book 1 Index
  Previous  Next 

Book 1
Chapter 37

 1 tāṃ kathāṃ kauśiko rāme nivedya madhurākṣaram
  punar evāparaṃ vākyaṃ kākutstham idam abravīt
 2 ayodhyādhipatiḥ śūraḥ pūrvam āsīn narādhipaḥ
  sagaro nāma dharmātmā prajākāmaḥ sa cāprajaḥ
 3 vaidarbhaduhitā rāma keśinī nāma nāmataḥ
  jyeṣṭhā sagarapatnī sā dharmiṣṭhā satyavādinī
 4 ariṣṭanemiduhitā rūpeṇāpratimā bhuvi
  dvitīyā sagarasyāsīt patnī sumatisaṃjñitā
 5 tābhyāṃ saha tadā rājā patnībhyāṃ taptavāṃs tapaḥ
  himavantaṃ samāsādya bhṛguprasravaṇe girau
 6 atha varṣa śate pūrṇe tapasārādhito muniḥ
  sagarāya varaṃ prādād bhṛguḥ satyavatāṃ varaḥ
 7 apatyalābhaḥ sumahān bhaviṣyati tavānagha
  kīrtiṃ cāpratimāṃ loke prāpsyase puruṣarṣabha
 8 ekā janayitā tāta putraṃ vaṃśakaraṃ tava
  ṣaṣṭiṃ putrasahasrāṇi aparā janayiṣyati
 9 bhāṣamāṇaṃ naravyāghraṃ rājapatnyau prasādya tam
  ūcatuḥ paramaprīte kṛtāñjalipuṭe tadā
 10 ekaḥ kasyāḥ suto brahman kā bahūñ janayiṣyati
   śrotum icchāvahe brahman satyam astu vacas tava
11 tayos tad vacanaṃ śrutvā bhṛguḥ parama dhārmikaḥ
   uvāca paramāṃ vāṇīṃ svacchando 'tra vidhīyatām
12 eko vaṃśakaro vāstu bahavo vā mahābalāḥ
   kīrtimanto mahotsāhāḥ kā vā kaṃ varam icchati
13 munes tu vacanaṃ śrutvā keśinī raghunandana
   putraṃ vaṃśakaraṃ rāma jagrāha nṛpasaṃnidhau
14 ṣaṣṭiṃ putrasahasrāṇi suparṇabhaginī tadā
   mahotsāhān kīrtimato jagrāha sumatiḥ sutān
15 pradakṣiṇam ṛṣiṃ kṛtvā śirasābhipraṇamya ca
   jagāma svapuraṃ rājā sabhāryā raghunandana
16 atha kāle gate tasmiñ jyeṣṭhā putraṃ vyajāyata
   asamañja iti khyātaṃ keśinī sagarātmajam
17 sumatis tu naravyāghra garbhatumbaṃ vyajāyata
   ṣaṣṭiḥ putrasahasrāṇi tumbabhedād viniḥsṛtāḥ
18 ghṛtapūrṇeṣu kumbheṣu dhātryas tān samavardhayan
   kālena mahatā sarve yauvanaṃ pratipedire
19 atha dīrgheṇa kālena rūpayauvanaśālinaḥ
   ṣaṣṭiḥ putrasahasrāṇi sagarasyābhavaṃs tadā
20 sa ca jyeṣṭho naraśreṣṭha sagarasyātmasaṃbhavaḥ
   bālān gṛhītvā tu jale sarayvā raghunandana
   prakṣipya prahasan nityaṃ majjatas tān nirīkṣya vai
21 paurāṇām ahite yuktaḥ pitrā nirvāsitaḥ purāt
22 tasya putro 'ṃśumān nāma asamañjasya vīryavān
   saṃmataḥ sarvalokasya sarvasyāpi priyaṃvadaḥ
23 tataḥ kālena mahatā matiḥ samabhijāyata
   sagarasya naraśreṣṭha yajeyam iti niścitā
24 sa kṛtvā niścayaṃ rājā sopādhyāyagaṇas tadā
   yajñakarmaṇi vedajño yaṣṭuṃ samupacakrame
 1 तां कथां कौशिकॊ रामे निवेद्य मधुराक्षरम
  पुनर एवापरं वाक्यं काकुत्स्थम इदम अब्रवीत
 2 अयॊध्याधिपतिः शूरः पूर्वम आसीन नराधिपः
  सगरॊ नाम धर्मात्मा परजाकामः स चाप्रजः
 3 वैदर्भदुहिता राम केशिनी नाम नामतः
  जयेष्ठा सगरपत्नी सा धर्मिष्ठा सत्यवादिनी
 4 अरिष्टनेमिदुहिता रूपेणाप्रतिमा भुवि
  दवितीया सगरस्यासीत पत्नी सुमतिसंज्ञिता
 5 ताभ्यां सह तदा राजा पत्नीभ्यां तप्तवांस तपः
  हिमवन्तं समासाद्य भृगुप्रस्रवणे गिरौ
 6 अथ वर्ष शते पूर्णे तपसाराधितॊ मुनिः
  सगराय वरं परादाद भृगुः सत्यवतां वरः
 7 अपत्यलाभः सुमहान भविष्यति तवानघ
  कीर्तिं चाप्रतिमां लॊके पराप्स्यसे पुरुषर्षभ
 8 एका जनयिता तात पुत्रं वंशकरं तव
  षष्टिं पुत्रसहस्राणि अपरा जनयिष्यति
 9 भाषमाणं नरव्याघ्रं राजपत्न्यौ परसाद्य तम
  ऊचतुः परमप्रीते कृताञ्जलिपुटे तदा
 10 एकः कस्याः सुतॊ बरह्मन का बहूञ जनयिष्यति
   शरॊतुम इच्छावहे बरह्मन सत्यम अस्तु वचस तव
11 तयॊस तद वचनं शरुत्वा भृगुः परम धार्मिकः
   उवाच परमां वाणीं सवच्छन्दॊ ऽतर विधीयताम
12 एकॊ वंशकरॊ वास्तु बहवॊ वा महाबलाः
   कीर्तिमन्तॊ महॊत्साहाः का वा कं वरम इच्छति
13 मुनेस तु वचनं शरुत्वा केशिनी रघुनन्दन
   पुत्रं वंशकरं राम जग्राह नृपसंनिधौ
14 षष्टिं पुत्रसहस्राणि सुपर्णभगिनी तदा
   महॊत्साहान कीर्तिमतॊ जग्राह सुमतिः सुतान
15 परदक्षिणम ऋषिं कृत्वा शिरसाभिप्रणम्य च
   जगाम सवपुरं राजा सभार्या रघुनन्दन
16 अथ काले गते तस्मिञ जयेष्ठा पुत्रं वयजायत
   असमञ्ज इति खयातं केशिनी सगरात्मजम
17 सुमतिस तु नरव्याघ्र गर्भतुम्बं वयजायत
   षष्टिः पुत्रसहस्राणि तुम्बभेदाद विनिःसृताः
18 घृतपूर्णेषु कुम्भेषु धात्र्यस तान समवर्धयन
   कालेन महता सर्वे यौवनं परतिपेदिरे
19 अथ दीर्घेण कालेन रूपयौवनशालिनः
   षष्टिः पुत्रसहस्राणि सगरस्याभवंस तदा
20 स च जयेष्ठॊ नरश्रेष्ठ सगरस्यात्मसंभवः
   बालान गृहीत्वा तु जले सरय्वा रघुनन्दन
   परक्षिप्य परहसन नित्यं मज्जतस तान निरीक्ष्य वै
21 पौराणाम अहिते युक्तः पित्रा निर्वासितः पुरात
22 तस्य पुत्रॊ ऽंशुमान नाम असमञ्जस्य वीर्यवान
   संमतः सर्वलॊकस्य सर्वस्यापि परियंवदः
23 ततः कालेन महता मतिः समभिजायत
   सगरस्य नरश्रेष्ठ यजेयम इति निश्चिता
24 स कृत्वा निश्चयं राजा सॊपाध्यायगणस तदा
   यज्ञकर्मणि वेदज्ञॊ यष्टुं समुपचक्रमे


Next: Chapter 38