Sacred Texts  Hinduism  Index 
Book 1 Index
  Previous  Next 

Book 1
Chapter 31

 1 brahmayonir mahān āsīt kuśo nāma mahātapāḥ
  vaidarbhyāṃ janayām āsa caturaḥ sadṛśān sutān
 2 kuśāmbaṃ kuśanābhaṃ ca ādhūrta rajasaṃ vasum
  dīptiyuktān mahotsāhān kṣatradharmacikīrṣayā
  tān uvāca kuśaḥ putrān dharmiṣṭhān satyavādinaḥ
 3 kuśasya vacanaṃ śrutvā catvāro lokasaṃmatāḥ
  niveśaṃ cakrire sarve purāṇāṃ nṛvarās tadā
 4 kuśāmbas tu mahātejāḥ kauśāmbīm akarot purīm
  kuśanābhas tu dharmātmā paraṃ cakre mahodayam
 5 ādhūrtarajaso rāma dharmāraṇyaṃ mahīpatiḥ
  cakre puravaraṃ rājā vasuś cakre girivrajam
 6 eṣā vasumatī rāma vasos tasya mahātmanaḥ
  ete śailavarāḥ pañca prakāśante samantataḥ
 7 sumāgadhī nadī ramyā māgadhān viśrutāyayau
  pañcānāṃ śailamukhyānāṃ madhye māleva śobhate
 8 saiṣā hi māgadhī rāma vasos tasya mahātmanaḥ
  pūrvābhicaritā rāma sukṣetrā sasyamālinī
 9 kuśanābhas tu rājarṣiḥ kanyāśatam anuttamam
  janayām āsa dharmātmā ghṛtācyāṃ raghunandana
 10 tās tu yauvanaśālinyo rūpavatyaḥ svalaṃkṛtāḥ
   udyānabhūmim āgamya prāvṛṣīva śatahradāḥ
11 gāyantyo nṛtyamānāś ca vādayantyaś ca rāghava
   āmodaṃ paramaṃ jagmur varābharaṇabhūṣitāḥ
12 atha tāś cārusarvāṅgyo rūpeṇāpratimā bhuvi
   udyānabhūmim āgamya tārā iva ghanāntare
13 tāḥ sarvaguṇasaṃpannā rūpayauvanasaṃyutāḥ
   dṛṣṭvā sarvātmako vāyur idaṃ vacanam abravīt
14 ahaṃ vaḥ kāmaye sarvā bhāryā mama bhaviṣyatha
   mānuṣas tyajyatāṃ bhāvo dīrgham āyur avāpsyatha
15 tasya tad vacanaṃ śrutvā vāyor akliṣṭakarmaṇaḥ
   apahāsya tato vākyaṃ kanyāśatam athābravīt
16 antaś carasi bhūtānāṃ sarveṣāṃ tvaṃ surottama
   prabhāvajñāś ca te sarvāḥ kim asmān avamanyase
17 kuśanābhasutāḥ sarvāḥ samarthās tvāṃ surottama
   sthānāc cyāvayituṃ devaṃ rakṣāmas tu tapo vayam
18 mā bhūt sa kālo durmedhaḥ pitaraṃ satyavādinam
   nāvamanyasva dharmeṇa svayaṃvaram upāsmahe
19 pitā hi prabhur asmākaṃ daivataṃ paramaṃ hi saḥ
   yasya no dāsyati pitā sa no bhartā bhaviṣyati
20 tāsāṃ tad vacanaṃ śrutvā vāyuḥ paramakopanaḥ
   praviśya sarvagātrāṇi babhañja bhagavān prabhuḥ
21 tāḥ kanyā vāyunā bhagnā viviśur nṛpater gṛham
   dṛṣṭvā bhagnās tadā rājā saṃbhrānta idam abravīt
22 kim idaṃ kathyatāṃ putryaḥ ko dharmam avamanyate
   kubjāḥ kena kṛtāḥ sarvā veṣṭantyo nābhibhāṣatha
 1 बरह्मयॊनिर महान आसीत कुशॊ नाम महातपाः
  वैदर्भ्यां जनयाम आस चतुरः सदृशान सुतान
 2 कुशाम्बं कुशनाभं च आधूर्त रजसं वसुम
  दीप्तियुक्तान महॊत्साहान कषत्रधर्मचिकीर्षया
  तान उवाच कुशः पुत्रान धर्मिष्ठान सत्यवादिनः
 3 कुशस्य वचनं शरुत्वा चत्वारॊ लॊकसंमताः
  निवेशं चक्रिरे सर्वे पुराणां नृवरास तदा
 4 कुशाम्बस तु महातेजाः कौशाम्बीम अकरॊत पुरीम
  कुशनाभस तु धर्मात्मा परं चक्रे महॊदयम
 5 आधूर्तरजसॊ राम धर्मारण्यं महीपतिः
  चक्रे पुरवरं राजा वसुश चक्रे गिरिव्रजम
 6 एषा वसुमती राम वसॊस तस्य महात्मनः
  एते शैलवराः पञ्च परकाशन्ते समन्ततः
 7 सुमागधी नदी रम्या मागधान विश्रुताययौ
  पञ्चानां शैलमुख्यानां मध्ये मालेव शॊभते
 8 सैषा हि मागधी राम वसॊस तस्य महात्मनः
  पूर्वाभिचरिता राम सुक्षेत्रा सस्यमालिनी
 9 कुशनाभस तु राजर्षिः कन्याशतम अनुत्तमम
  जनयाम आस धर्मात्मा घृताच्यां रघुनन्दन
 10 तास तु यौवनशालिन्यॊ रूपवत्यः सवलंकृताः
   उद्यानभूमिम आगम्य परावृषीव शतह्रदाः
11 गायन्त्यॊ नृत्यमानाश च वादयन्त्यश च राघव
   आमॊदं परमं जग्मुर वराभरणभूषिताः
12 अथ ताश चारुसर्वाङ्ग्यॊ रूपेणाप्रतिमा भुवि
   उद्यानभूमिम आगम्य तारा इव घनान्तरे
13 ताः सर्वगुणसंपन्ना रूपयौवनसंयुताः
   दृष्ट्वा सर्वात्मकॊ वायुर इदं वचनम अब्रवीत
14 अहं वः कामये सर्वा भार्या मम भविष्यथ
   मानुषस तयज्यतां भावॊ दीर्घम आयुर अवाप्स्यथ
15 तस्य तद वचनं शरुत्वा वायॊर अक्लिष्टकर्मणः
   अपहास्य ततॊ वाक्यं कन्याशतम अथाब्रवीत
16 अन्तश चरसि भूतानां सर्वेषां तवं सुरॊत्तम
   परभावज्ञाश च ते सर्वाः किम अस्मान अवमन्यसे
17 कुशनाभसुताः सर्वाः समर्थास तवां सुरॊत्तम
   सथानाच चयावयितुं देवं रक्षामस तु तपॊ वयम
18 मा भूत स कालॊ दुर्मेधः पितरं सत्यवादिनम
   नावमन्यस्व धर्मेण सवयंवरम उपास्महे
19 पिता हि परभुर अस्माकं दैवतं परमं हि सः
   यस्य नॊ दास्यति पिता स नॊ भर्ता भविष्यति
20 तासां तद वचनं शरुत्वा वायुः परमकॊपनः
   परविश्य सर्वगात्राणि बभञ्ज भगवान परभुः
21 ताः कन्या वायुना भग्ना विविशुर नृपतेर गृहम
   दृष्ट्वा भग्नास तदा राजा संभ्रान्त इदम अब्रवीत
22 किम इदं कथ्यतां पुत्र्यः कॊ धर्मम अवमन्यते
   कुब्जाः केन कृताः सर्वा वेष्टन्त्यॊ नाभिभाषथ


Next: Chapter 32