Sacred Texts  Hinduism  Index 
Book 1 Index
  Previous  Next 

Book 1
Chapter 28

 1 atha tasyāprameyasya tad vanaṃ paripṛcchataḥ
  viśvāmitro mahātejā vyākhyātum upacakrame
 2 eṣa pūrvāśramo rāma vāmanasya mahātmanaḥ
  siddhāśrama iti khyātaḥ siddho hy atra mahātapāḥ
 3 etasminn eva kāle tu rājā vairocanir baliḥ
  nirjitya daivatagaṇān sendrāṃś ca samarudgaṇān
  kārayām āsa tad rājyaṃ triṣu lokeṣu viśrutaḥ
 4 bales tu yajamānasya devāḥ sāgnipurogamāḥ
  samāgamya svayaṃ caiva viṣṇum ūcur ihāśrame
 5 balir vairocanir viṣṇo yajate yajñam uttamam
  asamāpte kratau tasmin svakāryam abhipadyatām
 6 ye cainam abhivartante yācitāra itas tataḥ
  yac ca yatra yathāvac ca sarvaṃ tebhyaḥ prayacchati
 7 sa tvaṃ surahitārthāya māyāyogam upāśritaḥ
  vāmanatvaṃ gato viṣṇo kuru kalyāṇam uttamam
 8 ayaṃ siddhāśramo nāma prasādāt te bhaviṣyati
  siddhe karmaṇi deveśa uttiṣṭha bhagavann itaḥ
 9 atha viṣṇur mahātejā adityāṃ samajāyata
  vāmanaṃ rūpam āsthāya vairocanim upāgamat
 10 trīn kramān atha bhikṣitvā pratigṛhya ca mānataḥ
   ākramya lokāṁl lokātmā sarvabhūtahite rataḥ
11 mahendrāya punaḥ prādān niyamya balim ojasā
   trailokyaṃ sa mahātejāś cakre śakravaśaṃ punaḥ
12 tenaiṣa pūrvam ākrānta āśramaḥ śramanāśanaḥ
   mayāpi bhaktyā tasyaiṣa vāmanasyopabhujyate
13 etam āśramam āyānti rākṣasā vighnakāriṇaḥ
   atra te puruṣavyāghra hantavyā duṣṭacāriṇaḥ
14 adya gacchāmahe rāma siddhāśramam anuttamam
   tad āśramapadaṃ tāta tavāpy etad yathā mama
15 taṃ dṛṣṭvā munayaḥ sarve siddhāśramanivāsinaḥ
   utpatyotpatya sahasā viśvāmitram apūjayan
16 yathārhaṃ cakrire pūjāṃ viśvāmitrāya dhīmate
   tathaiva rājaputrābhyām akurvann atithikriyām
17 muhūrtam atha viśrāntau rājaputrāv ariṃdamau
   prāñjalī muniśārdūlam ūcatū raghunandanau
18 adyaiva dīkṣāṃ praviśa bhadraṃ te munipuṃgava
   siddhāśramo 'yaṃ siddhaḥ syāt satyam astu vacas tava
19 evam ukto mahātejā viśvāmitro mahāmuniḥ
   praviveśa tadā dīkṣāṃ niyato niyatendriyaḥ
20 kumārāv api tāṃ rātrim uṣitvā susamāhitau
   prabhātakāle cotthāya viśvāmitram avandatām
 1 अथ तस्याप्रमेयस्य तद वनं परिपृच्छतः
  विश्वामित्रॊ महातेजा वयाख्यातुम उपचक्रमे
 2 एष पूर्वाश्रमॊ राम वामनस्य महात्मनः
  सिद्धाश्रम इति खयातः सिद्धॊ हय अत्र महातपाः
 3 एतस्मिन्न एव काले तु राजा वैरॊचनिर बलिः
  निर्जित्य दैवतगणान सेन्द्रांश च समरुद्गणान
  कारयाम आस तद राज्यं तरिषु लॊकेषु विश्रुतः
 4 बलेस तु यजमानस्य देवाः साग्निपुरॊगमाः
  समागम्य सवयं चैव विष्णुम ऊचुर इहाश्रमे
 5 बलिर वैरॊचनिर विष्णॊ यजते यज्ञम उत्तमम
  असमाप्ते करतौ तस्मिन सवकार्यम अभिपद्यताम
 6 ये चैनम अभिवर्तन्ते याचितार इतस ततः
  यच च यत्र यथावच च सर्वं तेभ्यः परयच्छति
 7 स तवं सुरहितार्थाय मायायॊगम उपाश्रितः
  वामनत्वं गतॊ विष्णॊ कुरु कल्याणम उत्तमम
 8 अयं सिद्धाश्रमॊ नाम परसादात ते भविष्यति
  सिद्धे कर्मणि देवेश उत्तिष्ठ भगवन्न इतः
 9 अथ विष्णुर महातेजा अदित्यां समजायत
  वामनं रूपम आस्थाय वैरॊचनिम उपागमत
 10 तरीन करमान अथ भिक्षित्वा परतिगृह्य च मानतः
   आक्रम्य लॊकाँल लॊकात्मा सर्वभूतहिते रतः
11 महेन्द्राय पुनः परादान नियम्य बलिम ओजसा
   तरैलॊक्यं स महातेजाश चक्रे शक्रवशं पुनः
12 तेनैष पूर्वम आक्रान्त आश्रमः शरमनाशनः
   मयापि भक्त्या तस्यैष वामनस्यॊपभुज्यते
13 एतम आश्रमम आयान्ति राक्षसा विघ्नकारिणः
   अत्र ते पुरुषव्याघ्र हन्तव्या दुष्टचारिणः
14 अद्य गच्छामहे राम सिद्धाश्रमम अनुत्तमम
   तद आश्रमपदं तात तवाप्य एतद यथा मम
15 तं दृष्ट्वा मुनयः सर्वे सिद्धाश्रमनिवासिनः
   उत्पत्यॊत्पत्य सहसा विश्वामित्रम अपूजयन
16 यथार्हं चक्रिरे पूजां विश्वामित्राय धीमते
   तथैव राजपुत्राभ्याम अकुर्वन्न अतिथिक्रियाम
17 मुहूर्तम अथ विश्रान्तौ राजपुत्राव अरिंदमौ
   पराञ्जली मुनिशार्दूलम ऊचतू रघुनन्दनौ
18 अद्यैव दीक्षां परविश भद्रं ते मुनिपुंगव
   सिद्धाश्रमॊ ऽयं सिद्धः सयात सत्यम अस्तु वचस तव
19 एवम उक्तॊ महातेजा विश्वामित्रॊ महामुनिः
   परविवेश तदा दीक्षां नियतॊ नियतेन्द्रियः
20 कुमाराव अपि तां रात्रिम उषित्वा सुसमाहितौ
   परभातकाले चॊत्थाय विश्वामित्रम अवन्दताम


Next: Chapter 29