Sacred Texts  Hinduism  Index 
Book 1 Index
  Previous  Next 

Book 1
Chapter 22

 1 prabhātāyāṃ tu śarvaryāṃ viśvāmitro mahāmuniḥ
  abhyabhāṣata kākutsthaṃ śayānaṃ parṇasaṃstare
 2 kausalyā suprajā rāma pūrvā saṃdhyā pravartate
  uttiṣṭha naraśārdūla kartavyaṃ daivam āhnikam
 3 tasyarṣeḥ paramodāraṃ vacaḥ śrutvā nṛpātmajau
  snātvā kṛtodakau vīrau jepatuḥ paramaṃ japam
 4 kṛtāhnikau mahāvīryau viśvāmitraṃ tapodhanam
  abhivādyābhisaṃhṛṣṭau gamanāyopatasthatuḥ
 5 tau prayāte mahāvīryau divyaṃ tripathagāṃ nadīm
  dadṛśāte tatas tatra sarayvāḥ saṃgame śubhe
 6 tatrāśramapadaṃ puṇyam ṛṣīṇām ugratejasām
  bahuvarṣasahasrāṇi tapyatāṃ paramaṃ tapaḥ
 7 taṃ dṛṣṭvā paramaprītau rāghavau puṇyam āśramam
  ūcatus taṃ mahātmānaṃ viśvāmitram idaṃ vacaḥ
 8 kasyāyam āśramaḥ puṇyaḥ ko nv asmin vasate pumān
  bhagavañ śrotum icchāvaḥ paraṃ kautūhalaṃ hi nau
 9 tayos tad vacanaṃ śrutvā prahasya munipuṃgavaḥ
  abravīc chrūyatāṃ rāma yasyāyaṃ pūrva āśramaḥ
 10 kandarpo mūrtimān āsīt kāma ity ucyate budhaiḥ
11 tapasyantam iha sthāṇuṃ niyamena samāhitam
   kṛtodvāhaṃ tu deveśaṃ gacchantaṃ samarudgaṇam
   dharṣayām āsa durmedhā huṃkṛtaś ca mahātmanā
12 dagdhasya tasya raudreṇa cakṣuṣā raghunandana
   vyaśīryanta śarīrāt svāt sarvagātrāṇi durmateḥ
13 tasya gātraṃ hataṃ tatra nirdagdhasya mahātmanā
   aśarīraḥ kṛtaḥ kāmaḥ krodhād deveśvareṇa ha
14 anaṅga iti vikhyātas tadā prabhṛti rāghava
   sa cāṅgaviṣayaḥ śrīmān yatrāṅgaṃ sa mumoca ha
15 tasyāyam āśramaḥ puṇyas tasyeme munayaḥ purā
   śiṣyā dharmaparā vīra teṣāṃ pāpaṃ na vidyate
16 ihādya rajanīṃ rāma vasema śubhadarśana
   puṇyayoḥ saritor madhye śvas tariṣyāmahe vayam
17 teṣāṃ saṃvadatāṃ tatra tapo dīrgheṇa cakṣuṣā
   vijñāya paramaprītā munayo harṣam āgaman
18 arghyaṃ pādyaṃ tathātithyaṃ nivedyakuśikātmaje
   rāmalakṣmaṇayoḥ paścād akurvann atithikriyām
19 satkāraṃ samanuprāpya kathābhir abhirañjayan
   nyavasan susukhaṃ tatra kāmāśramapade tadā
 1 परभातायां तु शर्वर्यां विश्वामित्रॊ महामुनिः
  अभ्यभाषत काकुत्स्थं शयानं पर्णसंस्तरे
 2 कौसल्या सुप्रजा राम पूर्वा संध्या परवर्तते
  उत्तिष्ठ नरशार्दूल कर्तव्यं दैवम आह्निकम
 3 तस्यर्षेः परमॊदारं वचः शरुत्वा नृपात्मजौ
  सनात्वा कृतॊदकौ वीरौ जेपतुः परमं जपम
 4 कृताह्निकौ महावीर्यौ विश्वामित्रं तपॊधनम
  अभिवाद्याभिसंहृष्टौ गमनायॊपतस्थतुः
 5 तौ परयाते महावीर्यौ दिव्यं तरिपथगां नदीम
  ददृशाते ततस तत्र सरय्वाः संगमे शुभे
 6 तत्राश्रमपदं पुण्यम ऋषीणाम उग्रतेजसाम
  बहुवर्षसहस्राणि तप्यतां परमं तपः
 7 तं दृष्ट्वा परमप्रीतौ राघवौ पुण्यम आश्रमम
  ऊचतुस तं महात्मानं विश्वामित्रम इदं वचः
 8 कस्यायम आश्रमः पुण्यः कॊ नव अस्मिन वसते पुमान
  भगवञ शरॊतुम इच्छावः परं कौतूहलं हि नौ
 9 तयॊस तद वचनं शरुत्वा परहस्य मुनिपुंगवः
  अब्रवीच छरूयतां राम यस्यायं पूर्व आश्रमः
 10 कन्दर्पॊ मूर्तिमान आसीत काम इत्य उच्यते बुधैः
11 तपस्यन्तम इह सथाणुं नियमेन समाहितम
   कृतॊद्वाहं तु देवेशं गच्छन्तं समरुद्गणम
   धर्षयाम आस दुर्मेधा हुंकृतश च महात्मना
12 दग्धस्य तस्य रौद्रेण चक्षुषा रघुनन्दन
   वयशीर्यन्त शरीरात सवात सर्वगात्राणि दुर्मतेः
13 तस्य गात्रं हतं तत्र निर्दग्धस्य महात्मना
   अशरीरः कृतः कामः करॊधाद देवेश्वरेण ह
14 अनङ्ग इति विख्यातस तदा परभृति राघव
   स चाङ्गविषयः शरीमान यत्राङ्गं स मुमॊच ह
15 तस्यायम आश्रमः पुण्यस तस्येमे मुनयः पुरा
   शिष्या धर्मपरा वीर तेषां पापं न विद्यते
16 इहाद्य रजनीं राम वसेम शुभदर्शन
   पुण्ययॊः सरितॊर मध्ये शवस तरिष्यामहे वयम
17 तेषां संवदतां तत्र तपॊ दीर्घेण चक्षुषा
   विज्ञाय परमप्रीता मुनयॊ हर्षम आगमन
18 अर्घ्यं पाद्यं तथातिथ्यं निवेद्यकुशिकात्मजे
   रामलक्ष्मणयॊः पश्चाद अकुर्वन्न अतिथिक्रियाम
19 सत्कारं समनुप्राप्य कथाभिर अभिरञ्जयन
   नयवसन सुसुखं तत्र कामाश्रमपदे तदा


Next: Chapter 23