Sacred Texts  Hinduism  Index 
Book 1 Index
  Previous  Next 

Book 1
Chapter 19

 1 tac chrutvā rājaśārdūla viśvāmitrasya bhāṣitam
  muhūrtam iva niḥsaṃjñaḥ saṃjñāvān idam abravīt
 2 ūnaṣoḍaśavarṣo me rāmo rājīvalocanaḥ
  na yuddhayogyatām asya paśyāmi saha rākṣasaiḥ
 3 iyam akṣauhiṇī pūrṇā yasyāhaṃ patir īśvaraḥ
  anayā saṃvṛto gatvā yodhāhaṃ tair niśācaraiḥ
 4 ime śūrāś ca vikrāntā bhṛtyā me 'straviśāradāḥ
  yogyā rakṣogaṇair yoddhuṃ na rāmaṃ netum arhasi
 5 aham eva dhanuṣpāṇir goptā samaramūrdhani
  yāvat prāṇān dhariṣyāmi tāvad yotsye niśācaraiḥ
 6 nirvighnā vratavaryā sā bhaviṣyati surakṣitā
  ahaṃ tatra gamiṣyāmil na rāma netum arhasi
 7 bālo hy akṛtavidyaś ca na ca vetti balābalam
  na cāstrabalasaṃyukto na ca yuddhaviśāradaḥ
  na cāsau rakṣasāṃ yogyaḥ kūṭayuddhā hi te dhruvam
 8 viprayukto hi rāmeṇa muhūrtam api notsahe
  jīvituṃ muniśārdūla na rāmaṃ netum arhasi
 9 yadi vā rāghavaṃ brahman netum icchasi suvrata
  caturaṅgasamāyuktaṃ mayā saha ca taṃ naya
 10 ṣaṣṭir varṣasahasrāṇi jātasya mama kauśikaḥ
   duḥkhenotpāditaś cāyaṃ na rāmaṃ netum arhasi
11 caturṇām ātmajānāṃ hi prītiḥ paramikā mama
   jyeṣṭhaṃ dharmapradhānaṃ ca na rāmaṃ netum arhasi
12 kiṃ vīryā rākṣasās te ca kasya putrāś ca ke ca te
   kathaṃ pramāṇāḥ ke caitān rakṣanti munipuṃgava
13 kathaṃ ca pratikartavyaṃ teṣāṃ rāmeṇa rakṣasām
   māmakair vā balair brahman mayā vā kūṭayodhinām
14 sarvaṃ me śaṃsa bhagavan kathaṃ teṣāṃ mayā raṇe
   sthātavyaṃ duṣṭabhāvānāṃ vīryotsiktā hi rākṣasāḥ
15 tasya tad vacanaṃ śrutvā viśvāmitro 'bhyabhāṣata
   paulastyavaṃśaprabhavo rāvaṇo nāma rākṣasaḥ
16 sa brahmaṇā dattavaras trailokyaṃ bādhate bhṛśam
   mahābalo mahāvīryo rākṣasair bahubhir vṛtaḥ
17 śrūyate hi mahāvīryo rāvaṇo rākṣasādhipaḥ
   sākṣād vaiśravaṇabhrātā putro viśvaraso muneḥ
18 yadā svayaṃ na yajñasya vighnakartā mahābalaḥ
   tena saṃcoditau tau tu rākṣasau sumahā balau
   mārīcaś ca subāhuś ca yajñavighnaṃ kariṣyataḥ
19 ity ukto muninā tena rājovāca muniṃ tadā
   na hi śakto 'smi saṃgrāme sthātuṃ tasya durātmanaḥ
20 sa tvaṃ prasādaṃ dharmajña kuruṣva mama putrake
   devadānavagandharvā yakṣāḥ pataga pannagāḥ
21 na śaktā rāvaṇaṃ soḍhuṃ kiṃ punar mānavā yudhi
   sa hi vīryavatāṃ vīryam ādatte yudhi rākṣasaḥ
22 tena cāhaṃ na śakto 'smi saṃyoddhuṃ tasya vā balaiḥ
   sabalo vā muniśreṣṭha sahito vā mamātmajaiḥ
23 katham apy amaraprakhyaṃ saṃgrāmāṇām akovidam
   bālaṃ me tanayaṃ brahman naiva dāsyāmi putrakam
24 atha kālopamau yuddhe sutau sundopasundayoḥ
   yajñavighnakarau tau te naiva dāsyāmi putrakam
25 mārīcaś ca subāhuś ca vīryavantau suśikṣitau
   tayor anyatareṇāhaṃ yoddhā syāṃ sasuhṛdgaṇaḥ
 1 तच छरुत्वा राजशार्दूल विश्वामित्रस्य भाषितम
  मुहूर्तम इव निःसंज्ञः संज्ञावान इदम अब्रवीत
 2 ऊनषॊडशवर्षॊ मे रामॊ राजीवलॊचनः
  न युद्धयॊग्यताम अस्य पश्यामि सह राक्षसैः
 3 इयम अक्षौहिणी पूर्णा यस्याहं पतिर ईश्वरः
  अनया संवृतॊ गत्वा यॊधाहं तैर निशाचरैः
 4 इमे शूराश च विक्रान्ता भृत्या मे ऽसत्रविशारदाः
  यॊग्या रक्षॊगणैर यॊद्धुं न रामं नेतुम अर्हसि
 5 अहम एव धनुष्पाणिर गॊप्ता समरमूर्धनि
  यावत पराणान धरिष्यामि तावद यॊत्स्ये निशाचरैः
 6 निर्विघ्ना वरतवर्या सा भविष्यति सुरक्षिता
  अहं तत्र गमिष्यामिल न राम नेतुम अर्हसि
 7 बालॊ हय अकृतविद्यश च न च वेत्ति बलाबलम
  न चास्त्रबलसंयुक्तॊ न च युद्धविशारदः
  न चासौ रक्षसां यॊग्यः कूटयुद्धा हि ते धरुवम
 8 विप्रयुक्तॊ हि रामेण मुहूर्तम अपि नॊत्सहे
  जीवितुं मुनिशार्दूल न रामं नेतुम अर्हसि
 9 यदि वा राघवं बरह्मन नेतुम इच्छसि सुव्रत
  चतुरङ्गसमायुक्तं मया सह च तं नय
 10 षष्टिर वर्षसहस्राणि जातस्य मम कौशिकः
   दुःखेनॊत्पादितश चायं न रामं नेतुम अर्हसि
11 चतुर्णाम आत्मजानां हि परीतिः परमिका मम
   जयेष्ठं धर्मप्रधानं च न रामं नेतुम अर्हसि
12 किं वीर्या राक्षसास ते च कस्य पुत्राश च के च ते
   कथं परमाणाः के चैतान रक्षन्ति मुनिपुंगव
13 कथं च परतिकर्तव्यं तेषां रामेण रक्षसाम
   मामकैर वा बलैर बरह्मन मया वा कूटयॊधिनाम
14 सर्वं मे शंस भगवन कथं तेषां मया रणे
   सथातव्यं दुष्टभावानां वीर्यॊत्सिक्ता हि राक्षसाः
15 तस्य तद वचनं शरुत्वा विश्वामित्रॊ ऽभयभाषत
   पौलस्त्यवंशप्रभवॊ रावणॊ नाम राक्षसः
16 स बरह्मणा दत्तवरस तरैलॊक्यं बाधते भृशम
   महाबलॊ महावीर्यॊ राक्षसैर बहुभिर वृतः
17 शरूयते हि महावीर्यॊ रावणॊ राक्षसाधिपः
   साक्षाद वैश्रवणभ्राता पुत्रॊ विश्वरसॊ मुनेः
18 यदा सवयं न यज्ञस्य विघ्नकर्ता महाबलः
   तेन संचॊदितौ तौ तु राक्षसौ सुमहा बलौ
   मारीचश च सुबाहुश च यज्ञविघ्नं करिष्यतः
19 इत्य उक्तॊ मुनिना तेन राजॊवाच मुनिं तदा
   न हि शक्तॊ ऽसमि संग्रामे सथातुं तस्य दुरात्मनः
20 स तवं परसादं धर्मज्ञ कुरुष्व मम पुत्रके
   देवदानवगन्धर्वा यक्षाः पतग पन्नगाः
21 न शक्ता रावणं सॊढुं किं पुनर मानवा युधि
   स हि वीर्यवतां वीर्यम आदत्ते युधि राक्षसः
22 तेन चाहं न शक्तॊ ऽसमि संयॊद्धुं तस्य वा बलैः
   सबलॊ वा मुनिश्रेष्ठ सहितॊ वा ममात्मजैः
23 कथम अप्य अमरप्रख्यं संग्रामाणाम अकॊविदम
   बालं मे तनयं बरह्मन नैव दास्यामि पुत्रकम
24 अथ कालॊपमौ युद्धे सुतौ सुन्दॊपसुन्दयॊः
   यज्ञविघ्नकरौ तौ ते नैव दास्यामि पुत्रकम
25 मारीचश च सुबाहुश च वीर्यवन्तौ सुशिक्षितौ
   तयॊर अन्यतरेणाहं यॊद्धा सयां ससुहृद्गणः


Next: Chapter 20