Sacred Texts  Hinduism  Index 
Book 1 Index
  Previous  Next 

Book 1
Chapter 17

 1 nirvṛtte tu kratau tasmin hayamedhe mahātmanaḥ
  pratigṛhya surā bhāgān pratijagmur yathāgatam
 2 samāptadīkṣāniyamaḥ patnīgaṇasamanvitaḥ
  praviveśa purīṃ rājā sabhṛtyabalavāhanaḥ
 3 yathārhaṃ pūjitās tena rājñā vai pṛthivīśvarāḥ
  muditāḥ prayayur deśān praṇamya munipuṃgavam
 4 gateṣu pṛthivīśeṣu rājā daśarathaḥ punaḥ
  praviveśa purīṃ śrīmān puraskṛtya dvijottamān
 5 śāntayā prayayau sārdham ṛṣyaśṛṅgaḥ supūjitaḥ
  anvīyamāno rājñātha sānuyātreṇa dhīmatā
 6 kausalyājanayad rāmaṃ divyalakṣaṇasaṃyutam
  viṣṇor ardhaṃ mahābhāgaṃ putram ikṣvākunandanam
 7 kausalyā śuśubhe tena putreṇāmitatejasā
  yathā vareṇa devānām aditir vajrapāṇinā
 8 bharato nāma kaikeyyāṃ jajñe satyaparākramaḥ
  sākṣād viṣṇoś caturbhāgaḥ sarvaiḥ samudito guṇaiḥ
 9 atha lakṣmaṇaśatrughnau sumitrājanayat sutau
  vīrau sarvāstrakuśalau viṣṇor ardhasamanvitau
 10 rājñaḥ putrā mahātmānaś catvāro jajñire pṛthak
   guṇavanto 'nurūpāś ca rucyā proṣṭhapadopamāḥ
11 atītyaikādaśāhaṃ tu nāma karma tathākarot
   jyeṣṭhaṃ rāmaṃ mahātmānaṃ bharataṃ kaikayīsutam
12 saumitriṃ lakṣmaṇam iti śatrughnam aparaṃ tathā
   vasiṣṭhaḥ paramaprīto nāmāni kṛtavāṃs tadā
   teṣāṃ janmakriyādīni sarvakarmāṇy akārayat
13 teṣāṃ ketur iva jyeṣṭho rāmo ratikaraḥ pituḥ
   babhūva bhūyo bhūtānāṃ svayambhūr iva saṃmataḥ
14 sarve vedavidaḥ śūrāḥ sarve lokahite ratāḥ
   sarve jñānopasaṃpannāḥ sarve samuditā guṇaiḥ
15 teṣām api mahātejā rāmaḥ satyaparākramaḥ
   bālyāt prabhṛti susnigdho lakṣmaṇo lakṣmivardhanaḥ
16 rāmasya lokarāmasya bhrātur jyeṣṭhasya nityaśaḥ
   sarvapriyakaras tasya rāmasyāpi śarīrataḥ
17 lakṣmaṇo lakṣmisaṃpanno bahiḥprāṇa ivāparaḥ
   na ca tena vinā nidrāṃ labhate puruṣottamaḥ
   mṛṣṭam annam upānītam aśnāti na hi taṃ vinā
18 yadā hi hayam ārūḍho mṛgayāṃ yāti rāghavaḥ
   tadainaṃ pṛṣṭhato 'bhyeti sadhanuḥ paripālayan
19 bharatasyāpi śatrughno lakṣmaṇāvarajo hi saḥ
   prāṇaiḥ priyataro nityaṃ tasya cāsīt tathā priyaḥ
20 sa caturbhir mahābhāgaiḥ putrair daśarathaḥ priyaiḥ
   babhūva paramaprīto devair iva pitāmahaḥ
21 te yadā jñānasaṃpannāḥ sarve samuditā guṇaiḥ
   hrīmantaḥ kīrtimantaś ca sarvajñā dīrghadarśinaḥ
22 atha rājā daśarathas teṣāṃ dārakriyāṃ prati
   cintayām āsa dharmātmā sopādhyāyaḥ sabāndhavaḥ
23 tasya cintayamānasya mantrimadhye mahātmanaḥ
   abhyāgacchan mahātejo viśvāmitro mahāmuniḥ
24 sa rājño darśanākāṅkṣī dvārādhyakṣān uvāca ha
   śīghram ākhyāta māṃ prāptaṃ kauśikaṃ gādhinaḥ sutam
25 tac chrutvā vacanaṃ tasya rājaveśma pradudruvuḥ
   saṃbhrāntamanasaḥ sarve tena vākyena coditāḥ
26 te gatvā rājabhavanaṃ viśvāmitram ṛṣiṃ tadā
   prāptam āvedayām āsur nṛpāyekṣvākave tadā
27 teṣāṃ tad vacanaṃ śrutvā sapurodhāḥ samāhitaḥ
   pratyujjagāma saṃhṛṣṭo brahmāṇam iva vāsavaḥ
28 sa dṛṣṭvā jvalitaṃ dīptyā tāpasaṃ saṃśitavratam
   prahṛṣṭavadano rājā tato 'rghyam upahārayat
29 sa rājñaḥ pratigṛhyārghyaṃ śāstradṛṣṭtena karmaṇā
   kuśalaṃ cāvyayaṃ caiva paryapṛcchan narādhipam
30 vasiṣṭhaṃ ca samāgamya kuśalaṃ munipuṃgavaḥ
   ṛṣīṃś ca tān yathā nyāyaṃ mahābhāgān uvāca ha
31 te sarve hṛṣṭamanasas tasya rājño niveśanam
   viviśuḥ pūjitās tatra niṣeduś ca yathārthataḥ
32 atha hṛṣṭamanā rājā viśvāmitraṃ mahāmunim
   uvāca paramodāro hṛṣṭas tam abhipūjayan
33 yathāmṛtasya saṃprāptir yathā varṣam anūdake
   yathā sadṛśadāreṣu putrajanmāprajasya ca
   pranaṣṭasya yathā lābho yathā harṣo mahodaye
   tathaivāgamanaṃ manye svāgataṃ te mahāmune
34 kaṃ ca te paramaṃ kāmaṃ karomi kim u harṣitaḥ
   pātrabhūto 'si me vipra diṣṭyā prāpto 'si dhārmika
   adya me saphalaṃ janma jīvitaṃ ca sujīvitam
35 pūrvaṃ rājarṣiśabdena tapasā dyotitaprabhaḥ
   brahmarṣitvam anuprāptaḥ pūjyo 'si bahudhā mayā
36 tad adbhutam idaṃ vipra pavitraṃ paramaṃ mama
   śubhakṣetragataś cāhaṃ tava saṃdarśanāt prabho
37 brūhi yat prārthitaṃ tubhyaṃ kāryam āgamanaṃ prati
   icchāmy anugṛhīto 'haṃ tvadarthaparivṛddhaye
38 kāryasya na vimarśaṃ ca gantum arhasi kauśika
   kartā cāham aśeṣeṇa daivataṃ hi bhavān mama
39 iti hṛdayasukhaṃ niśamya vākyaṃ; śrutisukham ātmavatā vinītam uktam
   prathitaguṇayaśā guṇair viśiṣṭaḥ; parama ṛṣiḥ paramaṃ jagāma harṣam
 1 निर्वृत्ते तु करतौ तस्मिन हयमेधे महात्मनः
  परतिगृह्य सुरा भागान परतिजग्मुर यथागतम
 2 समाप्तदीक्षानियमः पत्नीगणसमन्वितः
  परविवेश पुरीं राजा सभृत्यबलवाहनः
 3 यथार्हं पूजितास तेन राज्ञा वै पृथिवीश्वराः
  मुदिताः परययुर देशान परणम्य मुनिपुंगवम
 4 गतेषु पृथिवीशेषु राजा दशरथः पुनः
  परविवेश पुरीं शरीमान पुरस्कृत्य दविजॊत्तमान
 5 शान्तया परययौ सार्धम ऋष्यशृङ्गः सुपूजितः
  अन्वीयमानॊ राज्ञाथ सानुयात्रेण धीमता
 6 कौसल्याजनयद रामं दिव्यलक्षणसंयुतम
  विष्णॊर अर्धं महाभागं पुत्रम इक्ष्वाकुनन्दनम
 7 कौसल्या शुशुभे तेन पुत्रेणामिततेजसा
  यथा वरेण देवानाम अदितिर वज्रपाणिना
 8 भरतॊ नाम कैकेय्यां जज्ञे सत्यपराक्रमः
  साक्षाद विष्णॊश चतुर्भागः सर्वैः समुदितॊ गुणैः
 9 अथ लक्ष्मणशत्रुघ्नौ सुमित्राजनयत सुतौ
  वीरौ सर्वास्त्रकुशलौ विष्णॊर अर्धसमन्वितौ
 10 राज्ञः पुत्रा महात्मानश चत्वारॊ जज्ञिरे पृथक
   गुणवन्तॊ ऽनुरूपाश च रुच्या परॊष्ठपदॊपमाः
11 अतीत्यैकादशाहं तु नाम कर्म तथाकरॊत
   जयेष्ठं रामं महात्मानं भरतं कैकयीसुतम
12 सौमित्रिं लक्ष्मणम इति शत्रुघ्नम अपरं तथा
   वसिष्ठः परमप्रीतॊ नामानि कृतवांस तदा
   तेषां जन्मक्रियादीनि सर्वकर्माण्य अकारयत
13 तेषां केतुर इव जयेष्ठॊ रामॊ रतिकरः पितुः
   बभूव भूयॊ भूतानां सवयम्भूर इव संमतः
14 सर्वे वेदविदः शूराः सर्वे लॊकहिते रताः
   सर्वे जञानॊपसंपन्नाः सर्वे समुदिता गुणैः
15 तेषाम अपि महातेजा रामः सत्यपराक्रमः
   बाल्यात परभृति सुस्निग्धॊ लक्ष्मणॊ लक्ष्मिवर्धनः
16 रामस्य लॊकरामस्य भरातुर जयेष्ठस्य नित्यशः
   सर्वप्रियकरस तस्य रामस्यापि शरीरतः
17 लक्ष्मणॊ लक्ष्मिसंपन्नॊ बहिःप्राण इवापरः
   न च तेन विना निद्रां लभते पुरुषॊत्तमः
   मृष्टम अन्नम उपानीतम अश्नाति न हि तं विना
18 यदा हि हयम आरूढॊ मृगयां याति राघवः
   तदैनं पृष्ठतॊ ऽभयेति सधनुः परिपालयन
19 भरतस्यापि शत्रुघ्नॊ लक्ष्मणावरजॊ हि सः
   पराणैः परियतरॊ नित्यं तस्य चासीत तथा परियः
20 स चतुर्भिर महाभागैः पुत्रैर दशरथः परियैः
   बभूव परमप्रीतॊ देवैर इव पितामहः
21 ते यदा जञानसंपन्नाः सर्वे समुदिता गुणैः
   हरीमन्तः कीर्तिमन्तश च सर्वज्ञा दीर्घदर्शिनः
22 अथ राजा दशरथस तेषां दारक्रियां परति
   चिन्तयाम आस धर्मात्मा सॊपाध्यायः सबान्धवः
23 तस्य चिन्तयमानस्य मन्त्रिमध्ये महात्मनः
   अभ्यागच्छन महातेजॊ विश्वामित्रॊ महामुनिः
24 स राज्ञॊ दर्शनाकाङ्क्षी दवाराध्यक्षान उवाच ह
   शीघ्रम आख्यात मां पराप्तं कौशिकं गाधिनः सुतम
25 तच छरुत्वा वचनं तस्य राजवेश्म परदुद्रुवुः
   संभ्रान्तमनसः सर्वे तेन वाक्येन चॊदिताः
26 ते गत्वा राजभवनं विश्वामित्रम ऋषिं तदा
   पराप्तम आवेदयाम आसुर नृपायेक्ष्वाकवे तदा
27 तेषां तद वचनं शरुत्वा सपुरॊधाः समाहितः
   परत्युज्जगाम संहृष्टॊ बरह्माणम इव वासवः
28 स दृष्ट्वा जवलितं दीप्त्या तापसं संशितव्रतम
   परहृष्टवदनॊ राजा ततॊ ऽरघ्यम उपहारयत
29 स राज्ञः परतिगृह्यार्घ्यं शास्त्रदृष्ट्तेन कर्मणा
   कुशलं चाव्ययं चैव पर्यपृच्छन नराधिपम
30 वसिष्ठं च समागम्य कुशलं मुनिपुंगवः
   ऋषींश च तान यथा नयायं महाभागान उवाच ह
31 ते सर्वे हृष्टमनसस तस्य राज्ञॊ निवेशनम
   विविशुः पूजितास तत्र निषेदुश च यथार्थतः
32 अथ हृष्टमना राजा विश्वामित्रं महामुनिम
   उवाच परमॊदारॊ हृष्टस तम अभिपूजयन
33 यथामृतस्य संप्राप्तिर यथा वर्षम अनूदके
   यथा सदृशदारेषु पुत्रजन्माप्रजस्य च
   परनष्टस्य यथा लाभॊ यथा हर्षॊ महॊदये
   तथैवागमनं मन्ये सवागतं ते महामुने
34 कं च ते परमं कामं करॊमि किम उ हर्षितः
   पात्रभूतॊ ऽसि मे विप्र दिष्ट्या पराप्तॊ ऽसि धार्मिक
   अद्य मे सफलं जन्म जीवितं च सुजीवितम
35 पूर्वं राजर्षिशब्देन तपसा दयॊतितप्रभः
   बरह्मर्षित्वम अनुप्राप्तः पूज्यॊ ऽसि बहुधा मया
36 तद अद्भुतम इदं विप्र पवित्रं परमं मम
   शुभक्षेत्रगतश चाहं तव संदर्शनात परभॊ
37 बरूहि यत परार्थितं तुभ्यं कार्यम आगमनं परति
   इच्छाम्य अनुगृहीतॊ ऽहं तवदर्थपरिवृद्धये
38 कार्यस्य न विमर्शं च गन्तुम अर्हसि कौशिक
   कर्ता चाहम अशेषेण दैवतं हि भवान मम
39 इति हृदयसुखं निशम्य वाक्यं; शरुतिसुखम आत्मवता विनीतम उक्तम
   परथितगुणयशा गुणैर विशिष्टः; परम ऋषिः परमं जगाम हर्षम


Next: Chapter 18