Sacred Texts  Hinduism  Index 
Book 1 Index
  Previous  Next 

Book 1
Chapter 13

 1 atha saṃvatsare pūrṇe tasmin prāpte turaṅgame
  sarayvāś cottare tīre rājño yajño 'bhyavartata
 2 ṛṣyaśṛṅgaṃ puraskṛtya karma cakrur dvijarṣabhāḥ
  aśvamedhe mahāyajñe rājño 'sya sumahātmanaḥ
 3 karma kurvanti vidhivad yājakā vedapāragāḥ
  yathāvidhi yathānyāyaṃ parikrāmanti śāstrataḥ
 4 pravargyaṃ śāstrataḥ kṛtvā tathaivopasadaṃ dvijāḥ
  cakruś ca vidhivat sarvam adhikaṃ karma śāstrataḥ
 5 abhipūjya tato hṛṣṭāḥ sarve cakrur yathāvidhi
  prātaḥsavanapūrvāṇi karmāṇi munipuṃgavāḥ
 6 na cāhutam abhūt tatra skhalitaṃ vāpi kiṃ cana
  dṛśyate brahmavat sarvaṃ kṣemayuktaṃ hi cakrire
 7 na teṣv ahaḥsu śrānto vā kṣudhito vāpi dṛśyate
  nāvidvān brāhmaṇas tatra nāśatānucaras tathā
 8 brāhmaṇā bhuñjate nityaṃ nāthavantaś ca bhuñjate
  tāpasā bhujate cāpi śramaṇā bhuñjate tathā
 9 vṛddhāś ca vyādhitāś caiva striyo bālās tathaiva ca
  aniśaṃ bhuñjamānānāṃ na tṛptir upalabhyate
 10 dīyatāṃ dīyatām annaṃ vāsāṃsi vividhāni ca
   iti saṃcoditās tatra tathā cakrur anekaśaḥ
11 annakūṭāś ca bahavo dṛśyante parvatopamāḥ
   divase divase tatra siddhasya vidhivat tadā
12 annaṃ hi vidhivat svādu praśaṃsanti dvijarṣabhāḥ
   aho tṛptāḥ sma bhadraṃ te iti śuśrāva rāghavaḥ
13 svalaṃkṛtāś ca puruṣā brāhmaṇān paryaveṣayan
   upāsate ca tān anye sumṛṣṭamaṇikuṇḍalāḥ
14 karmāntare tadā viprā hetuvādān bahūn api
   prāhuḥ suvāgmino dhīrāḥ parasparajigīṣayā
15 divase divase tatra saṃstare kuśalā dvijāḥ
   sarvakarmāṇi cakrus te yathāśāstraṃ pracoditāḥ
16 nāṣaḍaṅgavid atrāsīn nāvrato nābahuśrutaḥ
   sadasyas tasya vai rājño nāvādakuśalo dvijaḥ
17 prāpte yūpocchraye tasmin ṣaḍ bailvāḥ khādirās tathā
   tāvanto bilvasahitāḥ parṇinaś ca tathāpare
18 śleṣmātakamayo diṣṭo devadārumayas tathā
   dvāv eva tatra vihitau bāhuvyastaparigrahau
19 kāritāḥ sarva evaite śāstrajñair yajñakovidaiḥ
   śobhārthaṃ tasya yajñasya kāñcanālaṃkṛtā bhavan
20 vinyastā vidhivat sarve śilpibhiḥ sukṛtā dṛḍhāḥ
   aṣṭāśrayaḥ sarva eva ślakṣṇarūpasamanvitāḥ
21 ācchāditās te vāsobhiḥ puṣpair gandhaiś ca bhūṣitāḥ
   saptarṣayo dīptimanto virājante yathā divi
22 iṣṭakāś ca yathānyāyaṃ kāritāś ca pramāṇataḥ
   cito 'gnir brāhmaṇais tatra kuśalaiḥ śulbakarmaṇi
   sa cityo rājasiṃhasya saṃcitaḥ kuśalair dvijaiḥ
23 garuḍo rukmapakṣo vai triguṇo 'ṣṭādaśātmakaḥ
   niyuktās tatra paśavas tat tad uddiśya daivatam
24 uragāḥ pakṣiṇaś caiva yathāśāstraṃ pracoditāḥ
   śāmitre tu hayas tatra tathā jala carāś ca ye
25 ṛtvigbhiḥ sarvam evaitan niyuktaṃ śāstratas tadā
   paśūnāṃ triśataṃ tatra yūpeṣu niyataṃ tadā
   aśvaratnottamaṃ tasya rājño daśarathasya ha
26 kausalyā taṃ hayaṃ tatra paricarya samantataḥ
   kṛpāṇair viśaśāsainaṃ tribhiḥ paramayā mudā
27 patatriṇā tadā sārdhaṃ susthitena ca cetasā
   avasad rajanīm ekāṃ kausalyā dharmakāmyayā
28 hotādhvaryus tathodgātā hayena samayojayan
   mahiṣyā parivṛtthyātha vāvātām aparāṃ tathā
29 patatriṇas tasya vapām uddhṛtya niyatendriyaḥ
   ṛtvik parama saṃpannaḥ śrapayām āsa śāstrataḥ
30 dhūmagandhaṃ vapāyās tu jighrati sma narādhipaḥ
   yathākālaṃ yathānyāyaṃ nirṇudan pāpam ātmanaḥ
31 hayasya yāni cāṅgāni tāni sarvāṇi brāhmaṇāḥ
   agnau prāsyanti vidhivat samastāḥ ṣoḍaśartvijaḥ
32 plakṣaśākhāsu yajñānām anyeṣāṃ kriyate haviḥ
   aśvamedhasya caikasya vaitaso bhāga iṣyate
33 tryaho 'śvamedhaḥ saṃkhyātaḥ kalpasūtreṇa brāhmaṇaiḥ
   catuṣṭomam ahas tasya prathamaṃ parikalpitam
34 ukthyaṃ dvitīyaṃ saṃkhyātam atirātraṃ tathottaram
   kāritās tatra bahavo vihitāḥ śāstradarśanāt
35 jyotiṣṭomāyuṣī caiva atirātrau ca nirmitau
   abhijid viśvajic caiva aptoryāmo mahākratuḥ
36 prācīṃ hotre dadau rājā diśaṃ svakulavardhanaḥ
   adhvaryave pratīcīṃ tu brahmaṇe dakṣiṇāṃ diśam
37 udgātre tu tathodīcīṃ dakṣiṇaiṣā vinirmitā
   aśvamedhe mahāyajñe svayambhuvihite purā
38 kratuṃ samāpya tu tadā nyāyataḥ puruṣarṣabhaḥ
   ṛtvigbhyo hi dadau rājā dharāṃ tāṃ kratuvardhanaḥ
39 ṛtvijas tv abruvan sarve rājānaṃ gatakalmaṣam
   bhavān eva mahīṃ kṛtsnām eko rakṣitum arhati
40 na bhūmyā kāryam asmākaṃ na hi śaktāḥ sma pālane
   ratāḥ svādhyāyakaraṇe vayaṃ nityaṃ hi bhūmipa
   niṣkrayaṃ kiṃ cid eveha prayacchatu bhavān iti
41 gavāṃ śatasahasrāṇi daśa tebhyo dadau nṛpaḥ
   daśakoṭiṃ suvarṇasya rajatasya caturguṇam
42 ṛtvijas tu tataḥ sarve pradaduḥ sahitā vasu
   ṛṣyaśṛṅgāya munaye vasiṣṭhāya ca dhīmate
43 tatas te nyāyataḥ kṛtvā pravibhāgaṃ dvijottamāḥ
   suprītamanasaḥ sarve pratyūcur muditā bhṛśam
44 tataḥ prītamanā rājā prāpya yajñam anuttamam
   pāpāpahaṃ svarnayanaṃ dustaraṃ pārthivarṣabhaiḥ
45 tato 'bravīd ṛṣyaśṛṅgaṃ rājā daśarathas tadā
   kulasya vardhanaṃ tat tu kartum arhasi suvrata
46 tatheti ca sa rājānam uvāca dvijasattamaḥ
   bhaviṣyanti sutā rājaṃś catvāras te kulodvahāḥ
 1 अथ संवत्सरे पूर्णे तस्मिन पराप्ते तुरङ्गमे
  सरय्वाश चॊत्तरे तीरे राज्ञॊ यज्ञॊ ऽभयवर्तत
 2 ऋष्यशृङ्गं पुरस्कृत्य कर्म चक्रुर दविजर्षभाः
  अश्वमेधे महायज्ञे राज्ञॊ ऽसय सुमहात्मनः
 3 कर्म कुर्वन्ति विधिवद याजका वेदपारगाः
  यथाविधि यथान्यायं परिक्रामन्ति शास्त्रतः
 4 परवर्ग्यं शास्त्रतः कृत्वा तथैवॊपसदं दविजाः
  चक्रुश च विधिवत सर्वम अधिकं कर्म शास्त्रतः
 5 अभिपूज्य ततॊ हृष्टाः सर्वे चक्रुर यथाविधि
  परातःसवनपूर्वाणि कर्माणि मुनिपुंगवाः
 6 न चाहुतम अभूत तत्र सखलितं वापि किं चन
  दृश्यते बरह्मवत सर्वं कषेमयुक्तं हि चक्रिरे
 7 न तेष्व अहःसु शरान्तॊ वा कषुधितॊ वापि दृश्यते
  नाविद्वान बराह्मणस तत्र नाशतानुचरस तथा
 8 बराह्मणा भुञ्जते नित्यं नाथवन्तश च भुञ्जते
  तापसा भुजते चापि शरमणा भुञ्जते तथा
 9 वृद्धाश च वयाधिताश चैव सत्रियॊ बालास तथैव च
  अनिशं भुञ्जमानानां न तृप्तिर उपलभ्यते
 10 दीयतां दीयताम अन्नं वासांसि विविधानि च
   इति संचॊदितास तत्र तथा चक्रुर अनेकशः
11 अन्नकूटाश च बहवॊ दृश्यन्ते पर्वतॊपमाः
   दिवसे दिवसे तत्र सिद्धस्य विधिवत तदा
12 अन्नं हि विधिवत सवादु परशंसन्ति दविजर्षभाः
   अहॊ तृप्ताः सम भद्रं ते इति शुश्राव राघवः
13 सवलंकृताश च पुरुषा बराह्मणान पर्यवेषयन
   उपासते च तान अन्ये सुमृष्टमणिकुण्डलाः
14 कर्मान्तरे तदा विप्रा हेतुवादान बहून अपि
   पराहुः सुवाग्मिनॊ धीराः परस्परजिगीषया
15 दिवसे दिवसे तत्र संस्तरे कुशला दविजाः
   सर्वकर्माणि चक्रुस ते यथाशास्त्रं परचॊदिताः
16 नाषडङ्गविद अत्रासीन नाव्रतॊ नाबहुश्रुतः
   सदस्यस तस्य वै राज्ञॊ नावादकुशलॊ दविजः
17 पराप्ते यूपॊच्छ्रये तस्मिन षड बैल्वाः खादिरास तथा
   तावन्तॊ बिल्वसहिताः पर्णिनश च तथापरे
18 शलेष्मातकमयॊ दिष्टॊ देवदारुमयस तथा
   दवाव एव तत्र विहितौ बाहुव्यस्तपरिग्रहौ
19 कारिताः सर्व एवैते शास्त्रज्ञैर यज्ञकॊविदैः
   शॊभार्थं तस्य यज्ञस्य काञ्चनालंकृता भवन
20 विन्यस्ता विधिवत सर्वे शिल्पिभिः सुकृता दृढाः
   अष्टाश्रयः सर्व एव शलक्ष्णरूपसमन्विताः
21 आच्छादितास ते वासॊभिः पुष्पैर गन्धैश च भूषिताः
   सप्तर्षयॊ दीप्तिमन्तॊ विराजन्ते यथा दिवि
22 इष्टकाश च यथान्यायं कारिताश च परमाणतः
   चितॊ ऽगनिर बराह्मणैस तत्र कुशलैः शुल्बकर्मणि
   स चित्यॊ राजसिंहस्य संचितः कुशलैर दविजैः
23 गरुडॊ रुक्मपक्षॊ वै तरिगुणॊ ऽषटादशात्मकः
   नियुक्तास तत्र पशवस तत तद उद्दिश्य दैवतम
24 उरगाः पक्षिणश चैव यथाशास्त्रं परचॊदिताः
   शामित्रे तु हयस तत्र तथा जल चराश च ये
25 ऋत्विग्भिः सर्वम एवैतन नियुक्तं शास्त्रतस तदा
   पशूनां तरिशतं तत्र यूपेषु नियतं तदा
   अश्वरत्नॊत्तमं तस्य राज्ञॊ दशरथस्य ह
26 कौसल्या तं हयं तत्र परिचर्य समन्ततः
   कृपाणैर विशशासैनं तरिभिः परमया मुदा
27 पतत्रिणा तदा सार्धं सुस्थितेन च चेतसा
   अवसद रजनीम एकां कौसल्या धर्मकाम्यया
28 हॊताध्वर्युस तथॊद्गाता हयेन समयॊजयन
   महिष्या परिवृत्थ्याथ वावाताम अपरां तथा
29 पतत्रिणस तस्य वपाम उद्धृत्य नियतेन्द्रियः
   ऋत्विक परम संपन्नः शरपयाम आस शास्त्रतः
30 धूमगन्धं वपायास तु जिघ्रति सम नराधिपः
   यथाकालं यथान्यायं निर्णुदन पापम आत्मनः
31 हयस्य यानि चाङ्गानि तानि सर्वाणि बराह्मणाः
   अग्नौ परास्यन्ति विधिवत समस्ताः षॊडशर्त्विजः
32 पलक्षशाखासु यज्ञानाम अन्येषां करियते हविः
   अश्वमेधस्य चैकस्य वैतसॊ भाग इष्यते
33 तर्यहॊ ऽशवमेधः संख्यातः कल्पसूत्रेण बराह्मणैः
   चतुष्टॊमम अहस तस्य परथमं परिकल्पितम
34 उक्थ्यं दवितीयं संख्यातम अतिरात्रं तथॊत्तरम
   कारितास तत्र बहवॊ विहिताः शास्त्रदर्शनात
35 जयॊतिष्टॊमायुषी चैव अतिरात्रौ च निर्मितौ
   अभिजिद विश्वजिच चैव अप्तॊर्यामॊ महाक्रतुः
36 पराचीं हॊत्रे ददौ राजा दिशं सवकुलवर्धनः
   अध्वर्यवे परतीचीं तु बरह्मणे दक्षिणां दिशम
37 उद्गात्रे तु तथॊदीचीं दक्षिणैषा विनिर्मिता
   अश्वमेधे महायज्ञे सवयम्भुविहिते पुरा
38 करतुं समाप्य तु तदा नयायतः पुरुषर्षभः
   ऋत्विग्भ्यॊ हि ददौ राजा धरां तां करतुवर्धनः
39 ऋत्विजस तव अब्रुवन सर्वे राजानं गतकल्मषम
   भवान एव महीं कृत्स्नाम एकॊ रक्षितुम अर्हति
40 न भूम्या कार्यम अस्माकं न हि शक्ताः सम पालने
   रताः सवाध्यायकरणे वयं नित्यं हि भूमिप
   निष्क्रयं किं चिद एवेह परयच्छतु भवान इति
41 गवां शतसहस्राणि दश तेभ्यॊ ददौ नृपः
   दशकॊटिं सुवर्णस्य रजतस्य चतुर्गुणम
42 ऋत्विजस तु ततः सर्वे परददुः सहिता वसु
   ऋष्यशृङ्गाय मुनये वसिष्ठाय च धीमते
43 ततस ते नयायतः कृत्वा परविभागं दविजॊत्तमाः
   सुप्रीतमनसः सर्वे परत्यूचुर मुदिता भृशम
44 ततः परीतमना राजा पराप्य यज्ञम अनुत्तमम
   पापापहं सवर्नयनं दुस्तरं पार्थिवर्षभैः
45 ततॊ ऽबरवीद ऋष्यशृङ्गं राजा दशरथस तदा
   कुलस्य वर्धनं तत तु कर्तुम अर्हसि सुव्रत
46 तथेति च स राजानम उवाच दविजसत्तमः
   भविष्यन्ति सुता राजंश चत्वारस ते कुलॊद्वहाः


Next: Chapter 14