Sacred Texts  Hinduism  Index 
Book 1 Index
  Previous  Next 

Book 1
Chapter 12

 1 punaḥ prāpte vasante tu pūrṇaḥ saṃvatsaro 'bhavat
  abhivādya vasiṣṭhaṃ ca nyāyataḥ pratipūjya ca
 2 abravīt praśritaṃ vākyaṃ prasavārthaṃ dvijottamam
  yajño me kriyatāṃ vipra yathoktaṃ munipuṃgava
 3 yathā na vighnaḥ kriyate yajñāṅgeṣu vidhīyatām
  bhavān snigdhaḥ suhṛn mahyaṃ guruś ca paramo bhavān
 4 voḍhavyo bhavatā caiva bhāro yajñasya codyataḥ
  tatheti ca sa rājānam abravīd dvijasattamaḥ
 5 kariṣye sarvam evaitad bhavatā yat samarthitam
  tato 'bravīd dvijān vṛddhān yajñakarmasu niṣṭhitān
 6 sthāpatye niṣṭhitāṃś caiva vṛddhān paramadhārmikān
  karmāntikāñ śilpakārān vardhakīn khanakān api
 7 gaṇakāñ śilpinaś caiva tathaiva naṭanartakān
  tathā śucīñ śāstravidaḥ puruṣān subahuśrutān
 8 yajñakarma samīhantāṃ bhavanto rājaśāsanāt
  iṣṭakā bahusāhasrī śīghram ānīyatām iti
 9 aupakāryāḥ kriyantāṃ ca rājñāṃ bahuguṇānvitāḥ
  brāhmaṇāvasathāś caiva kartavyāḥ śataśaḥ śubhāḥ
 10 bhakṣyānnapānair bahubhiḥ samupetāḥ suniṣṭhitāḥ
   tathā paurajanasyāpi kartavyā bahuvistarāḥ
11 āvāsā bahubhakṣyā vai sarvakāmair upasthitāḥ
   tathā jānapadasyāpi janasya bahuśobhanam
12 dātavyam annaṃ vidhivat satkṛtya na tu līlayā
   sarvavarṇā yathā pūjāṃ prāpnuvanti susatkṛtāḥ
13 na cāvajñā prayoktavyā kāmakrodhavaśād api
   yajñakarmasu ye 'vyagrāḥ puruṣāḥ śilpinas tathā
14 teṣām api viśeṣeṇa pūjā kāryā yathākramam
   yathā sarvaṃ suvihitaṃ na kiṃ cit parihīyate
15 tathā bhavantaḥ kurvantu prītisnigdhena cetasā
   tataḥ sarve samāgamya vasiṣṭham idam abruvan
16 yathoktaṃ tat kariṣyāmo na kiṃ cit parihāsyate
   tataḥ sumantram āhūya vasiṣṭho vākyam abravīt
17 nimantrayasya nṛpatīn pṛthivyāṃ ye ca dhārmikāḥ
   brāhmaṇān kṣatriyān vaiśyāñ śūdrāṃś caiva sahasraśaḥ
18 samānayasva satkṛtya sarvadeśeṣu mānavān
   mithilādhipatiṃ śūraṃ janakaṃ satyavikramam
19 niṣṭhitaṃ sarvaśāstreṣu tathā vedeṣu niṣṭhitam
   tam ānaya mahābhāgaṃ svayam eva susatkṛtam
   pūrvasaṃbandhinaṃ jñātvā tataḥ pūrvaṃ bravīmi te
20 tathā kāśipatiṃ snigdhaṃ satataṃ priyavādinam
   sadvṛttaṃ devasaṃkāśaṃ svayam evānayasva ha
21 tathā kekayarājānaṃ vṛddhaṃ paramadhārmikam
   śvaśuraṃ rājasiṃhasya saputraṃ tam ihānaya
22 aṅgeśvaraṃ mahābhāgaṃ romapādaṃ susatkṛtam
   vayasyaṃ rājasiṃhasya tam ānaya yaśasvinam
23 prācīnān sindhusauvīrān saurāṣṭhreyāṃś ca pārthivān
   dākṣiṇātyān narendrāṃś ca samastān ānayasva ha
24 santi snigdhāś ca ye cānye rājānaḥ pṛthivītale
   tān ānaya yathākṣipraṃ sānugān sahabāndhavān
25 vasiṣṭhavākyaṃ tac chrutvā sumantras tvaritas tadā
   vyādiśat puruṣāṃs tatra rājñām ānayane śubhān
26 svayam eva hi dharmātmā prayayau muniśāsanāt
   sumantras tvarito bhūtvā samānetuṃ mahīkṣitaḥ
27 te ca karmāntikāḥ sarve vasiṣṭhāya ca dhīmate
   sarvaṃ nivedayanti sma yajñe yad upakalpitam
28 tataḥ prīto dvijaśreṣṭhas tān sarvān punar abravīt
   avajñayā na dātavyaṃ kasya cil līlayāpi vā
   avajñayā kṛtaṃ hanyād dātāraṃ nātra saṃśayaḥ
29 tataḥ kaiś cid ahorātrair upayātā mahīkṣitaḥ
   bahūni ratnāny ādāya rājño daśarathasya ha
30 tato vasiṣṭhaḥ suprīto rājānam idam abravīt
   upayātā naravyāghra rājānas tava śāsanāt
31 mayāpi satkṛtāḥ sarve yathārhaṃ rājasattamāḥ
   yajñiyaṃ ca kṛtaṃ rājan puruṣaiḥ susamāhitaiḥ
32 niryātu ca bhavān yaṣṭuṃ yajñāyatanam antikāt
   sarvakāmair upahṛtair upetaṃ vai samantataḥ
33 tathā vasiṣṭhavacanād ṛṣyaśṛṅgasya cobhayoḥ
   śubhe divasa nakṣatre niryāto jagatīpatiḥ
34 tato vasiṣṭhapramukhāḥ sarva eva dvijottamāḥ
   ṛṣyaśṛṅgaṃ puraskṛtya yajñakarmārabhaṃs tadā
 1 पुनः पराप्ते वसन्ते तु पूर्णः संवत्सरॊ ऽभवत
  अभिवाद्य वसिष्ठं च नयायतः परतिपूज्य च
 2 अब्रवीत परश्रितं वाक्यं परसवार्थं दविजॊत्तमम
  यज्ञॊ मे करियतां विप्र यथॊक्तं मुनिपुंगव
 3 यथा न विघ्नः करियते यज्ञाङ्गेषु विधीयताम
  भवान सनिग्धः सुहृन मह्यं गुरुश च परमॊ भवान
 4 वॊढव्यॊ भवता चैव भारॊ यज्ञस्य चॊद्यतः
  तथेति च स राजानम अब्रवीद दविजसत्तमः
 5 करिष्ये सर्वम एवैतद भवता यत समर्थितम
  ततॊ ऽबरवीद दविजान वृद्धान यज्ञकर्मसु निष्ठितान
 6 सथापत्ये निष्ठितांश चैव वृद्धान परमधार्मिकान
  कर्मान्तिकाञ शिल्पकारान वर्धकीन खनकान अपि
 7 गणकाञ शिल्पिनश चैव तथैव नटनर्तकान
  तथा शुचीञ शास्त्रविदः पुरुषान सुबहुश्रुतान
 8 यज्ञकर्म समीहन्तां भवन्तॊ राजशासनात
  इष्टका बहुसाहस्री शीघ्रम आनीयताम इति
 9 औपकार्याः करियन्तां च राज्ञां बहुगुणान्विताः
  बराह्मणावसथाश चैव कर्तव्याः शतशः शुभाः
 10 भक्ष्यान्नपानैर बहुभिः समुपेताः सुनिष्ठिताः
   तथा पौरजनस्यापि कर्तव्या बहुविस्तराः
11 आवासा बहुभक्ष्या वै सर्वकामैर उपस्थिताः
   तथा जानपदस्यापि जनस्य बहुशॊभनम
12 दातव्यम अन्नं विधिवत सत्कृत्य न तु लीलया
   सर्ववर्णा यथा पूजां पराप्नुवन्ति सुसत्कृताः
13 न चावज्ञा परयॊक्तव्या कामक्रॊधवशाद अपि
   यज्ञकर्मसु ये ऽवयग्राः पुरुषाः शिल्पिनस तथा
14 तेषाम अपि विशेषेण पूजा कार्या यथाक्रमम
   यथा सर्वं सुविहितं न किं चित परिहीयते
15 तथा भवन्तः कुर्वन्तु परीतिस्निग्धेन चेतसा
   ततः सर्वे समागम्य वसिष्ठम इदम अब्रुवन
16 यथॊक्तं तत करिष्यामॊ न किं चित परिहास्यते
   ततः सुमन्त्रम आहूय वसिष्ठॊ वाक्यम अब्रवीत
17 निमन्त्रयस्य नृपतीन पृथिव्यां ये च धार्मिकाः
   बराह्मणान कषत्रियान वैश्याञ शूद्रांश चैव सहस्रशः
18 समानयस्व सत्कृत्य सर्वदेशेषु मानवान
   मिथिलाधिपतिं शूरं जनकं सत्यविक्रमम
19 निष्ठितं सर्वशास्त्रेषु तथा वेदेषु निष्ठितम
   तम आनय महाभागं सवयम एव सुसत्कृतम
   पूर्वसंबन्धिनं जञात्वा ततः पूर्वं बरवीमि ते
20 तथा काशिपतिं सनिग्धं सततं परियवादिनम
   सद्वृत्तं देवसंकाशं सवयम एवानयस्व ह
21 तथा केकयराजानं वृद्धं परमधार्मिकम
   शवशुरं राजसिंहस्य सपुत्रं तम इहानय
22 अङ्गेश्वरं महाभागं रॊमपादं सुसत्कृतम
   वयस्यं राजसिंहस्य तम आनय यशस्विनम
23 पराचीनान सिन्धुसौवीरान सौराष्ठ्रेयांश च पार्थिवान
   दाक्षिणात्यान नरेन्द्रांश च समस्तान आनयस्व ह
24 सन्ति सनिग्धाश च ये चान्ये राजानः पृथिवीतले
   तान आनय यथाक्षिप्रं सानुगान सहबान्धवान
25 वसिष्ठवाक्यं तच छरुत्वा सुमन्त्रस तवरितस तदा
   वयादिशत पुरुषांस तत्र राज्ञाम आनयने शुभान
26 सवयम एव हि धर्मात्मा परययौ मुनिशासनात
   सुमन्त्रस तवरितॊ भूत्वा समानेतुं महीक्षितः
27 ते च कर्मान्तिकाः सर्वे वसिष्ठाय च धीमते
   सर्वं निवेदयन्ति सम यज्ञे यद उपकल्पितम
28 ततः परीतॊ दविजश्रेष्ठस तान सर्वान पुनर अब्रवीत
   अवज्ञया न दातव्यं कस्य चिल लीलयापि वा
   अवज्ञया कृतं हन्याद दातारं नात्र संशयः
29 ततः कैश चिद अहॊरात्रैर उपयाता महीक्षितः
   बहूनि रत्नान्य आदाय राज्ञॊ दशरथस्य ह
30 ततॊ वसिष्ठः सुप्रीतॊ राजानम इदम अब्रवीत
   उपयाता नरव्याघ्र राजानस तव शासनात
31 मयापि सत्कृताः सर्वे यथार्हं राजसत्तमाः
   यज्ञियं च कृतं राजन पुरुषैः सुसमाहितैः
32 निर्यातु च भवान यष्टुं यज्ञायतनम अन्तिकात
   सर्वकामैर उपहृतैर उपेतं वै समन्ततः
33 तथा वसिष्ठवचनाद ऋष्यशृङ्गस्य चॊभयॊः
   शुभे दिवस नक्षत्रे निर्यातॊ जगतीपतिः
34 ततॊ वसिष्ठप्रमुखाः सर्व एव दविजॊत्तमाः
   ऋष्यशृङ्गं पुरस्कृत्य यज्ञकर्मारभंस तदा


Next: Chapter 13