Sacred Texts  Hinduism  Index 
Book 1 Index
  Previous  Next 

Book 1
Chapter 4

 1 prāptarājyasya rāmasya vālmīkir bhagavān ṛṣiḥ
  cakāra caritaṃ kṛtsnaṃ vicitrapadam ātmavān
 2 kṛtvā tu tan mahāprājñaḥ sabhaviṣyaṃ sahottaram
  cintayām āsa ko nv etat prayuñjīyād iti prabhuḥ
 3 tasya cintayamānasya maharṣer bhāvitātmanaḥ
  agṛhṇītāṃ tataḥ pādau muniveṣau kuśīlavau
 4 kuśīlavau tu dharmajñau rājaputrau yaśasvinau
  bhrātarau svarasaṃpannau dadarśāśramavāsinau
 5 sa tu medhāvinau dṛṣṭvā vedeṣu pariniṣṭhitau
  vedopabṛhmaṇārthāya tāv agrāhayata prabhuḥ
 6 kāvyaṃ rāmāyaṇaṃ kṛtsnaṃ sītāyāś caritaṃ mahat
  paulastya vadham ity eva cakāra caritavrataḥ
 7 pāṭhye geye ca madhuraṃ pramāṇais tribhir anvitam
  jātibhiḥ saptabhir yuktaṃ tantrīlayasamanvitam
 8 hāsyaśṛṅgārakāruṇyaraudravīrabhayānakaiḥ
  bībhatsādirasair yuktaṃ kāvyam etad agāyatām
 9 tau tu gāndharvatattvajñau sthāna mūrcchana kovidau
  bhrātarau svarasaṃpannau gandharvāv iva rūpiṇau
 10 rūpalakṣaṇasaṃpannau madhurasvarabhāṣiṇau
   bimbād ivoddhṛtau bimbau rāmadehāt tathāparau
11 tau rājaputrau kārtsnyena dharmyam ākhyānam uttamam
   vāco vidheyaṃ tat sarvaṃ kṛtvā kāvyam aninditau
12 ṛṣīṇāṃ ca dvijātīnāṃ sādhūnāṃ ca samāgame
   yathopadeśaṃ tattvajñau jagatus tau samāhitau
   mahātmānau mahābhāgau sarvalakṣaṇalakṣitau
13 tau kadā cit sametānām ṛṣīṇāṃ bhāvitātmanām
   āsīnānāṃ samīpasthāv idaṃ kāvyam agāyatām
14 tac chrutvā munayaḥ sarve bāṣpaparyākulekṣaṇāḥ
   sādhu sādhv ity tāv ūcatuḥ paraṃ vismayam āgatāḥ
15 te prītamanasaḥ sarve munayo dharmavatsalāḥ
   praśaśaṃsuḥ praśastavyau gāyamānau kuśīlavau
16 aho gītasya mādhuryaṃ ślokānāṃ ca viśeṣataḥ
   ciranirvṛttam apy etat pratyakṣam iva darśitam
17 praviśya tāv ubhau suṣṭhu tadā bhāvam agāyatām
   sahitau madhuraṃ raktaṃ saṃpannaṃ svarasaṃpadā
18 evaṃ praśasyamānau tau tapaḥślāghyair maharṣibhiḥ
   saṃraktataram atyarthaṃ madhuraṃ tāv agāyatām
19 prītaḥ kaś cin munis tābhyāṃ saṃsthitaḥ kalaśaṃ dadau
   prasanno valkalaṃ kaś cid dadau tābhyāṃ mahāyaśāḥ
20 āścaryam idam ākhyānaṃ muninā saṃprakīrtitam
   paraṃ kavīnām ādhāraṃ samāptaṃ ca yathākramam
21 praśasyamānau sarvatra kadā cit tatra gāyakau
   rathyāsu rājamārgeṣu dadarśa bharatāgrajaḥ
22 svaveśma cānīya tato bhrātarau sakuśīlavau
   pūjayām āsa pūjārhau rāmaḥ śatrunibarhaṇaḥ
23 āsīnaḥ kāñcane divye sa ca siṃhāsane prabhuḥ
   upopaviṣṭaiḥ sacivair bhrātṛbhiś ca paraṃtapaḥ
24 dṛṣṭvā tu rūpasaṃpannau tāv ubhau vīṇinau tataḥ
   uvāca lakṣmaṇaṃ rāmaḥ śatrughnaṃ bharataṃ tathā
25 śrūyatām idam ākhyānam anayor devavarcasoḥ
   vicitrārthapadaṃ samyag gāyator madhurasvaram
26 imau munī pārthivalakṣmaṇānvitau; kuśīlavau caiva mahātapasvinau
   mamāpi tad bhūtikaraṃ pracakṣate; mahānubhāvaṃ caritaṃ nibodhata
27 tatas tu tau rāmavacaḥ pracoditāv; agāyatāṃ mārgavidhānasaṃpadā
   sa cāpi rāmaḥ pariṣadgataḥ śanair; bubhūṣayāsaktamanā babhūva
 1 पराप्तराज्यस्य रामस्य वाल्मीकिर भगवान ऋषिः
  चकार चरितं कृत्स्नं विचित्रपदम आत्मवान
 2 कृत्वा तु तन महाप्राज्ञः सभविष्यं सहॊत्तरम
  चिन्तयाम आस कॊ नव एतत परयुञ्जीयाद इति परभुः
 3 तस्य चिन्तयमानस्य महर्षेर भावितात्मनः
  अगृह्णीतां ततः पादौ मुनिवेषौ कुशीलवौ
 4 कुशीलवौ तु धर्मज्ञौ राजपुत्रौ यशस्विनौ
  भरातरौ सवरसंपन्नौ ददर्शाश्रमवासिनौ
 5 स तु मेधाविनौ दृष्ट्वा वेदेषु परिनिष्ठितौ
  वेदॊपबृह्मणार्थाय ताव अग्राहयत परभुः
 6 काव्यं रामायणं कृत्स्नं सीतायाश चरितं महत
  पौलस्त्य वधम इत्य एव चकार चरितव्रतः
 7 पाठ्ये गेये च मधुरं परमाणैस तरिभिर अन्वितम
  जातिभिः सप्तभिर युक्तं तन्त्रीलयसमन्वितम
 8 हास्यशृङ्गारकारुण्यरौद्रवीरभयानकैः
  बीभत्सादिरसैर युक्तं काव्यम एतद अगायताम
 9 तौ तु गान्धर्वतत्त्वज्ञौ सथान मूर्च्छन कॊविदौ
  भरातरौ सवरसंपन्नौ गन्धर्वाव इव रूपिणौ
 10 रूपलक्षणसंपन्नौ मधुरस्वरभाषिणौ
   बिम्बाद इवॊद्धृतौ बिम्बौ रामदेहात तथापरौ
11 तौ राजपुत्रौ कार्त्स्न्येन धर्म्यम आख्यानम उत्तमम
   वाचॊ विधेयं तत सर्वं कृत्वा काव्यम अनिन्दितौ
12 ऋषीणां च दविजातीनां साधूनां च समागमे
   यथॊपदेशं तत्त्वज्ञौ जगतुस तौ समाहितौ
   महात्मानौ महाभागौ सर्वलक्षणलक्षितौ
13 तौ कदा चित समेतानाम ऋषीणां भावितात्मनाम
   आसीनानां समीपस्थाव इदं काव्यम अगायताम
14 तच छरुत्वा मुनयः सर्वे बाष्पपर्याकुलेक्षणाः
   साधु साध्व इत्य ताव ऊचतुः परं विस्मयम आगताः
15 ते परीतमनसः सर्वे मुनयॊ धर्मवत्सलाः
   परशशंसुः परशस्तव्यौ गायमानौ कुशीलवौ
16 अहॊ गीतस्य माधुर्यं शलॊकानां च विशेषतः
   चिरनिर्वृत्तम अप्य एतत परत्यक्षम इव दर्शितम
17 परविश्य ताव उभौ सुष्ठु तदा भावम अगायताम
   सहितौ मधुरं रक्तं संपन्नं सवरसंपदा
18 एवं परशस्यमानौ तौ तपःश्लाघ्यैर महर्षिभिः
   संरक्ततरम अत्यर्थं मधुरं ताव अगायताम
19 परीतः कश चिन मुनिस ताभ्यां संस्थितः कलशं ददौ
   परसन्नॊ वल्कलं कश चिद ददौ ताभ्यां महायशाः
20 आश्चर्यम इदम आख्यानं मुनिना संप्रकीर्तितम
   परं कवीनाम आधारं समाप्तं च यथाक्रमम
21 परशस्यमानौ सर्वत्र कदा चित तत्र गायकौ
   रथ्यासु राजमार्गेषु ददर्श भरताग्रजः
22 सववेश्म चानीय ततॊ भरातरौ सकुशीलवौ
   पूजयाम आस पूजार्हौ रामः शत्रुनिबर्हणः
23 आसीनः काञ्चने दिव्ये स च सिंहासने परभुः
   उपॊपविष्टैः सचिवैर भरातृभिश च परंतपः
24 दृष्ट्वा तु रूपसंपन्नौ ताव उभौ वीणिनौ ततः
   उवाच लक्ष्मणं रामः शत्रुघ्नं भरतं तथा
25 शरूयताम इदम आख्यानम अनयॊर देववर्चसॊः
   विचित्रार्थपदं सम्यग गायतॊर मधुरस्वरम
26 इमौ मुनी पार्थिवलक्ष्मणान्वितौ; कुशीलवौ चैव महातपस्विनौ
   ममापि तद भूतिकरं परचक्षते; महानुभावं चरितं निबॊधत
27 ततस तु तौ रामवचः परचॊदिताव; अगायतां मार्गविधानसंपदा
   स चापि रामः परिषद्गतः शनैर; बुभूषयासक्तमना बभूव


Next: Chapter 5