Sacred Texts  Hinduism  Index 
Book 1 Index
  Previous  Next 

Book 1
Chapter 2

 1 nāradasya tu tad vākyaṃ śrutvā vākyaviśāradaḥ
  pūjayām āsa dharmātmā sahaśiṣyo mahāmuniḥ
 2 yathāvat pūjitas tena devarṣir nāradas tadā
  āpṛṣṭvaivābhyanujñātaḥ sa jagāma vihāyasaṃ
 3 sa muhūtaṃ gate tasmin devalokaṃ munis tadā
  jagāma tamasātīraṃ jāhnavyās tv avidūrataḥ
 4 sa tu tīraṃ samāsādya tamasāyā mahāmuniḥ
  śiṣyam āha sthitaṃ pārśve dṛṣṭvā tīrtham akardamam
 5 akardamam idaṃ tīrthaṃ bharadvāja niśāmaya
  ramaṇīyaṃ prasannāmbu sanmanuṣyamano yathā
 6 nyasyatāṃ kalaśas tāta dīyatāṃ valkalaṃ mama
  idam evāvagāhiṣye tamasātīrtham uttamam
 7 evam ukto bharadvājo vālmīkena mahātmanā
  prāyacchata munes tasya valkalaṃ niyato guroḥ
 8 sa śiṣyahastād ādāya valkalaṃ niyatendriyaḥ
  vicacāra ha paśyaṃs tat sarvato vipulaṃ vanam
 9 tasyābhyāśe tu mithunaṃ carantam anapāyinam
  dadarśa bhagavāṃs tatra krauñcayoś cāruniḥsvanam
 10 tasmāt tu mithunād ekaṃ pumāṃsaṃ pāpaniścayaḥ
   jaghāna vairanilayo niṣādas tasya paśyataḥ
11 taṃ śoṇitaparītāṅgaṃ veṣṭamānaṃ mahītale
   bhāryā tu nihataṃ dṛṣṭvā rurāva karuṇāṃ giram
12 tathā tu taṃ dvijaṃ dṛṣṭvā niṣādena nipātitam
   ṛṣer dharmātmanas tasya kāruṇyaṃ samapadyata
13 tataḥ karuṇaveditvād adharmo 'yam iti dvijaḥ
   niśāmya rudatīṃ krauñcīm idaṃ vacanam abravīt
14 mā niṣāda pratiṣṭhāṃ tvam agamaḥ śāśvatīṃ samāḥ
   yat krauñcamithunād ekam avadhīḥ kāmamohitam
15 tasyaivaṃ bruvataś cintā babhūva hṛdi vīkṣataḥ
   śokārtenāsya śakuneḥ kim idaṃ vyāhṛtaṃ mayā
16 cintayan sa mahāprājñaś cakāra matimān matim
   śiṣyaṃ caivābravīd vākyam idaṃ sa munipuṃgavaḥ
17 pādabaddho 'kṣarasamas tantrīlayasamanvitaḥ
   śokārtasya pravṛtto me śloko bhavatu nānyathā
18 śiṣyas tu tasya bruvato muner vākyam anuttamam
   pratijagrāha saṃhṛṣṭas tasya tuṣṭo 'bhavad guruḥ
19 so 'bhiṣekaṃ tataḥ kṛtvā tīrthe tasmin yathāvidhi
   tam eva cintayann artham upāvartata vai muniḥ
20 bharadvājas tataḥ śiṣyo vinītaḥ śrutavān guroḥ
   kalaśaṃ pūrṇam ādāya pṛṣṭhato 'nujagāma ha
21 sa praviśyāśramapadaṃ śiṣyeṇa saha dharmavit
   upaviṣṭaḥ kathāś cānyāś cakāra dhyānam āsthitaḥ
22 ājagāma tato brahmā lokakartā svayaṃprabhuḥ
   caturmukho mahātejā draṣṭuṃ taṃ munipuṃgavam
23 vālmīkir atha taṃ dṛṣṭvā sahasotthāya vāg yataḥ
   prāñjaliḥ prayato bhūtvā tasthau paramavismitaḥ
24 pūjayām āsa taṃ devaṃ pādyārghyāsanavandanaiḥ
   praṇamya vidhivac cainaṃ pṛṣṭvānāmayam avyayam
25 athopaviśya bhagavān āsane paramārcite
   vālmīkaye maharṣaye saṃdideśāsanaṃ tataḥ
26 upaviṣṭe tadā tasmin sākṣāl lokapitāmahe
   tad gatenaiva manasā vālmīkir dhyānam āsthitaḥ
27 pāpātmanā kṛtaṃ kaṣṭaṃ vairagrahaṇabuddhinā
   yas tādṛśaṃ cāruravaṃ krauñcaṃ hanyād akāraṇāt
28 śocann eva muhuḥ krauñcīm upaślokam imaṃ punaḥ
   jagāv antargatamanā bhūtvā śokaparāyaṇaḥ
29 tam uvāca tato brahmā prahasan munipuṃgavam
   śloka eva tvayā baddho nātra kāryā vicāraṇā
30 macchandād eva te brahman pravṛtteyaṃ sarasvatī
   rāmasya caritaṃ kṛtsnaṃ kuru tvam ṛṣisattama
31 dharmātmano guṇavato loke rāmasya dhīmataḥ
   vṛttaṃ kathaya dhīrasya yathā te nāradāc chrutam
32 rahasyaṃ ca prakāśaṃ ca yad vṛttaṃ tasya dhīmataḥ
   rāmasya saha saumitre rākṣasānāṃ ca sarvaśaḥ
33 vaidehyāś caiva yad vṛttaṃ prakāśaṃ yadi vā rahaḥ
   tac cāpy aviditaṃ sarvaṃ viditaṃ te bhaviṣyati
34 na te vāg anṛtā kāvye kā cid atra bhaviṣyati
   kuru rāma kathāṃ puṇyāṃ ślokabaddhāṃ manoramām
35 yāvat sthāsyanti girayaḥ saritaś ca mahītale
   tāvad rāmāyaṇakathā lokeṣu pracariṣyati
36 yāvad rāmasya ca kathā tvatkṛtā pracariṣyati
   tāvad ūrdhvam adhaś ca tvaṃ mallokeṣu nivatsyasi
37 ity uktvā bhagavān brahmā tatraivāntaradhīyata
   tataḥ saśiṣyo vālmīkir munir vismayam āyayau
38 tasya śiṣyās tataḥ sarve jaguḥ ślokam imaṃ punaḥ
   muhur muhuḥ prīyamāṇāḥ prāhuś ca bhṛśavismitāḥ
39 samākṣaraiś caturbhir yaḥ pādair gīto maharṣiṇā
   so 'nuvyāharaṇād bhūyaḥ śokaḥ ślokatvam āgataḥ
40 tasya buddhir iyaṃ jātā vālmīker bhāvitātmanaḥ
   kṛtsnaṃ rāmāyaṇaṃ kāvyam īdṛśaiḥ karavāṇy aham
41 udāravṛttārthapadair manoramais; tadāsya rāmasya cakāra kīrtimān
   samākṣaraiḥ ślokaśatair yaśasvino; yaśaskaraṃ kāvyam udāradhīr muniḥ
 1 नारदस्य तु तद वाक्यं शरुत्वा वाक्यविशारदः
  पूजयाम आस धर्मात्मा सहशिष्यॊ महामुनिः
 2 यथावत पूजितस तेन देवर्षिर नारदस तदा
  आपृष्ट्वैवाभ्यनुज्ञातः स जगाम विहायसं
 3 स मुहूतं गते तस्मिन देवलॊकं मुनिस तदा
  जगाम तमसातीरं जाह्नव्यास तव अविदूरतः
 4 स तु तीरं समासाद्य तमसाया महामुनिः
  शिष्यम आह सथितं पार्श्वे दृष्ट्वा तीर्थम अकर्दमम
 5 अकर्दमम इदं तीर्थं भरद्वाज निशामय
  रमणीयं परसन्नाम्बु सन्मनुष्यमनॊ यथा
 6 नयस्यतां कलशस तात दीयतां वल्कलं मम
  इदम एवावगाहिष्ये तमसातीर्थम उत्तमम
 7 एवम उक्तॊ भरद्वाजॊ वाल्मीकेन महात्मना
  परायच्छत मुनेस तस्य वल्कलं नियतॊ गुरॊः
 8 स शिष्यहस्ताद आदाय वल्कलं नियतेन्द्रियः
  विचचार ह पश्यंस तत सर्वतॊ विपुलं वनम
 9 तस्याभ्याशे तु मिथुनं चरन्तम अनपायिनम
  ददर्श भगवांस तत्र करौञ्चयॊश चारुनिःस्वनम
 10 तस्मात तु मिथुनाद एकं पुमांसं पापनिश्चयः
   जघान वैरनिलयॊ निषादस तस्य पश्यतः
11 तं शॊणितपरीताङ्गं वेष्टमानं महीतले
   भार्या तु निहतं दृष्ट्वा रुराव करुणां गिरम
12 तथा तु तं दविजं दृष्ट्वा निषादेन निपातितम
   ऋषेर धर्मात्मनस तस्य कारुण्यं समपद्यत
13 ततः करुणवेदित्वाद अधर्मॊ ऽयम इति दविजः
   निशाम्य रुदतीं करौञ्चीम इदं वचनम अब्रवीत
14 मा निषाद परतिष्ठां तवम अगमः शाश्वतीं समाः
   यत करौञ्चमिथुनाद एकम अवधीः काममॊहितम
15 तस्यैवं बरुवतश चिन्ता बभूव हृदि वीक्षतः
   शॊकार्तेनास्य शकुनेः किम इदं वयाहृतं मया
16 चिन्तयन स महाप्राज्ञश चकार मतिमान मतिम
   शिष्यं चैवाब्रवीद वाक्यम इदं स मुनिपुंगवः
17 पादबद्धॊ ऽकषरसमस तन्त्रीलयसमन्वितः
   शॊकार्तस्य परवृत्तॊ मे शलॊकॊ भवतु नान्यथा
18 शिष्यस तु तस्य बरुवतॊ मुनेर वाक्यम अनुत्तमम
   परतिजग्राह संहृष्टस तस्य तुष्टॊ ऽभवद गुरुः
19 सॊ ऽभिषेकं ततः कृत्वा तीर्थे तस्मिन यथाविधि
   तम एव चिन्तयन्न अर्थम उपावर्तत वै मुनिः
20 भरद्वाजस ततः शिष्यॊ विनीतः शरुतवान गुरॊः
   कलशं पूर्णम आदाय पृष्ठतॊ ऽनुजगाम ह
21 स परविश्याश्रमपदं शिष्येण सह धर्मवित
   उपविष्टः कथाश चान्याश चकार धयानम आस्थितः
22 आजगाम ततॊ बरह्मा लॊककर्ता सवयंप्रभुः
   चतुर्मुखॊ महातेजा दरष्टुं तं मुनिपुंगवम
23 वाल्मीकिर अथ तं दृष्ट्वा सहसॊत्थाय वाग यतः
   पराञ्जलिः परयतॊ भूत्वा तस्थौ परमविस्मितः
24 पूजयाम आस तं देवं पाद्यार्घ्यासनवन्दनैः
   परणम्य विधिवच चैनं पृष्ट्वानामयम अव्ययम
25 अथॊपविश्य भगवान आसने परमार्चिते
   वाल्मीकये महर्षये संदिदेशासनं ततः
26 उपविष्टे तदा तस्मिन साक्षाल लॊकपितामहे
   तद गतेनैव मनसा वाल्मीकिर धयानम आस्थितः
27 पापात्मना कृतं कष्टं वैरग्रहणबुद्धिना
   यस तादृशं चारुरवं करौञ्चं हन्याद अकारणात
28 शॊचन्न एव मुहुः करौञ्चीम उपश्लॊकम इमं पुनः
   जगाव अन्तर्गतमना भूत्वा शॊकपरायणः
29 तम उवाच ततॊ बरह्मा परहसन मुनिपुंगवम
   शलॊक एव तवया बद्धॊ नात्र कार्या विचारणा
30 मच्छन्दाद एव ते बरह्मन परवृत्तेयं सरस्वती
   रामस्य चरितं कृत्स्नं कुरु तवम ऋषिसत्तम
31 धर्मात्मनॊ गुणवतॊ लॊके रामस्य धीमतः
   वृत्तं कथय धीरस्य यथा ते नारदाच छरुतम
32 रहस्यं च परकाशं च यद वृत्तं तस्य धीमतः
   रामस्य सह सौमित्रे राक्षसानां च सर्वशः
33 वैदेह्याश चैव यद वृत्तं परकाशं यदि वा रहः
   तच चाप्य अविदितं सर्वं विदितं ते भविष्यति
34 न ते वाग अनृता काव्ये का चिद अत्र भविष्यति
   कुरु राम कथां पुण्यां शलॊकबद्धां मनॊरमाम
35 यावत सथास्यन्ति गिरयः सरितश च महीतले
   तावद रामायणकथा लॊकेषु परचरिष्यति
36 यावद रामस्य च कथा तवत्कृता परचरिष्यति
   तावद ऊर्ध्वम अधश च तवं मल्लॊकेषु निवत्स्यसि
37 इत्य उक्त्वा भगवान बरह्मा तत्रैवान्तरधीयत
   ततः सशिष्यॊ वाल्मीकिर मुनिर विस्मयम आययौ
38 तस्य शिष्यास ततः सर्वे जगुः शलॊकम इमं पुनः
   मुहुर मुहुः परीयमाणाः पराहुश च भृशविस्मिताः
39 समाक्षरैश चतुर्भिर यः पादैर गीतॊ महर्षिणा
   सॊ ऽनुव्याहरणाद भूयः शॊकः शलॊकत्वम आगतः
40 तस्य बुद्धिर इयं जाता वाल्मीकेर भावितात्मनः
   कृत्स्नं रामायणं काव्यम ईदृशैः करवाण्य अहम
41 उदारवृत्तार्थपदैर मनॊरमैस; तदास्य रामस्य चकार कीर्तिमान
   समाक्षरैः शलॊकशतैर यशस्विनॊ; यशस्करं काव्यम उदारधीर मुनिः


Next: Chapter 3