Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 10 Index  Previous  Next 

Rig Veda Book 10 Hymn 173

आ तवाहार्षमन्तरेधि धरुवस्तिष्ठाविचाचलिः |
विशस्त्वा सर्वा वाञ्छन्तु मा तवद राष्ट्रमधि भरशत ||
इहैवैधि माप चयोष्ठाः पर्वत इवाविचाचलिः |
इन्द्रैवेह धरुवस्तिष्ठेह राष्ट्रमु धारय ||
इममिन्द्रो अदीधरद धरुवं धरुवेण हविषा |
तस्मै सोमोधि बरवत तस्मा उ बरह्मणस पतिः ||
धरुवा दयौर्ध्रुवा पर्थिवी धरुवासः पर्वता इमे |
धरुवं विश्वमिदं जगद धरुवो राजा विशामयम ||
धरुवं ते राजा वरुणो धरुवं देवो बर्हस्पतिः |
धरुवं त इन्द्रश्चाग्निश्च राष्ट्रं धारयतां धरुवम ||
धरुवं धरुवेण हविषाभि सोमं मर्शामसि |
अथो तैन्द्रः केवलीर्विशो बलिह्र्तस करत ||

ā tvāhārṣamantaredhi dhruvastiṣṭhāvicācaliḥ |
viśastvā sarvā vāñchantu mā tvad rāṣṭramadhi bhraśat ||
ihaivaidhi māpa cyoṣṭhāḥ parvata ivāvicācaliḥ |
indraiveha dhruvastiṣṭheha rāṣṭramu dhāraya ||
imamindro adīdharad dhruvaṃ dhruveṇa haviṣā |
tasmai somoadhi bravat tasmā u brahmaṇas patiḥ ||
dhruvā dyaurdhruvā pṛthivī dhruvāsaḥ parvatā ime |
dhruvaṃ viśvamidaṃ jaghad dhruvo rājā viśāmayam ||
dhruvaṃ te rājā varuṇo dhruvaṃ devo bṛhaspatiḥ |
dhruvaṃ ta indraścāghniśca rāṣṭraṃ dhārayatāṃ dhruvam ||
dhruvaṃ dhruveṇa haviṣābhi somaṃ mṛśāmasi |
atho taindraḥ kevalīrviśo balihṛtas karat ||


Next: Hymn 174