Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 10 Index  Previous  Next 

Rig Veda Book 10 Hymn 161

मुञ्चामि तवा हविषा जीवनाय कमज्ञातयक्ष्मादुतराजयक्ष्मात |
गराहिर्जग्राह यदि वैतदेनं तस्यािन्द्राग्नी पर मुमुक्तमेनम ||
यदि कषितायुर्यदि वा परेतो यदि मर्त्योरन्तिकं नीतेव |
तमा हरामि निरतेरुपस्थादस्पार्षमेनंशतशारदाय ||
सहस्राक्षेण शतशारदेन शतायुषा हविषाहार्षमेनम |
शतं यथेमं शरदो नयातीन्द्रो विश्वस्यदुरितस्य पारम ||
शतं जीव शरदो वर्धमानः शतं हेमन्ताञ्छतमुवसन्तान |
शतमिन्द्राग्नी सविता बर्हस्पतिः शतायुषाहविषेमं पुनर्दुः ||
आहार्षं तवाविदं तवा पुनरागाः पुनर्नव |
सर्वाङगसर्वं ते चक्षुः सर्वमायुश्च ते.अविदम ||

muñcāmi tvā haviṣā jīvanāya kamajñātayakṣmādutarājayakṣmāt |
ghrāhirjaghrāha yadi vaitadenaṃ tasyāindrāghnī pra mumuktamenam ||
yadi kṣitāyuryadi vā pareto yadi mṛtyorantikaṃ nītaeva |
tamā harāmi nirterupasthādaspārṣamenaṃśataśāradāya ||
sahasrākṣeṇa śataśāradena śatāyuṣā haviṣāhārṣamenam |
śataṃ yathemaṃ śarado nayātīndro viśvasyaduritasya pāram ||
śataṃ jīva śarado vardhamānaḥ śataṃ hemantāñchatamuvasantān |
śatamindrāghnī savitā bṛhaspatiḥ śatāyuṣāhaviṣemaṃ punarduḥ ||
āhārṣaṃ tvāvidaṃ tvā punarāghāḥ punarnava |
sarvāṅghasarvaṃ te cakṣuḥ sarvamāyuśca te.avidam ||


Next: Hymn 162