Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 10 Index  Previous  Next 

Rig Veda Book 10 Hymn 152

शास इत्था महानस्यमित्रखादो अद्भुतः |
न यस्यहन्यते सखा न जीयते कदा चन ||
सवस्तिद विशस पतिर्व्र्त्रहा विम्र्धो वशी |
वर्षेन्द्रःपुर एतु नः सोमप अभयंकरः ||
वि रक्षो वि मर्धो जहि वि वर्त्रस्य हनू रुज |
वि मन्युमिन्द्र वर्त्रहन्नमित्रस्याभिदसतः ||
वि न इन्द्र मर्धो जहि नीचा यछ पर्तन्यतः |
यो अस्मानभिदासत्यधरं गमया तमः ||
अपेन्द्र दविषतो मनो.अप जिज्यासतो वधम |
वि मन्योःशर्म यछ वरीयो यवया वधम ||

śāsa itthā mahānasyamitrakhādo adbhutaḥ |
na yasyahanyate sakhā na jīyate kadā cana ||
svastida viśas patirvṛtrahā vimṛdho vaśī |
vṛṣendraḥpura etu naḥ somapa abhayaṃkaraḥ ||
vi rakṣo vi mṛdho jahi vi vṛtrasya hanū ruja |
vi manyumindra vṛtrahannamitrasyābhidasataḥ ||
vi na indra mṛdho jahi nīcā yacha pṛtanyataḥ |
yo asmānabhidāsatyadharaṃ ghamayā tamaḥ ||
apendra dviṣato mano.apa jijyāsato vadham |
vi manyoḥśarma yacha varīyo yavayā vadham ||


Next: Hymn 153