Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 10 Index  Previous  Next 

Rig Veda Book 10 Hymn 142

अयमग्ने जरिता तवे अभूदपि सहसः सूनो नह्यन्यदस्त्याप्यम |
भद्रं हि शर्म तरिवरूथमस्ति त आरेहिंसानामप दिद्युमा कर्धि ||
परवत ते अग्ने जनिमा पितूयतः साचीव विश्वा भुवना नय्र्ञ्जसे |
पर सप्तयः पर सनिषन्त नो धियः पुरश्चरन्तिपशुपा इव तमना ||
उत वा उ परि वर्णक्षि बप्सद बहोरग्न उलपस्य सवधावः |
उत खिल्या उर्वराणां भवन्ति मा ते हेतिं तविषींचुक्रुधाम ||
यदुद्वतो निवतो यासि बप्सत पर्थगेषि परगर्धिनीवसेना |
यदा ते वातो अनुवाति शोचिर्वप्तेव शमश्रु वपसिप्र भूम ||
परत्यस्य शरेणयो दद्र्श्र एकं नियानं बहवो रथासः |
बाहू यदग्ने अनुमर्म्र्जानो नयंं उत्तानामन्वेषिभूमिम ||
उत ते शुष्मा जिहतामुत ते अर्चिरुत ते अग्ने शशमानस्यवाजाः |
उच्छ्वञ्चस्व नि नम वर्धमान आ तवाद्य विश्वेवसवः सदन्तु ||
अपामिदं नययनं समुद्रस्य निवेशनम |
अन्यंक्र्णुष्वेतः पन्थां तेन याहि वशाननु ||
आयने ते परायणे दूर्वा रोहन्तु पुष्पिणिः |
हरदाश्चपुण्डरीकाणि समुद्रस्य गर्हा इमे ||

ayamaghne jaritā tve abhūdapi sahasaḥ sūno nahyanyadastyāpyam |
bhadraṃ hi śarma trivarūthamasti ta ārehiṃsānāmapa didyumā kṛdhi ||
pravat te aghne janimā pitūyataḥ sācīva viśvā bhuvanā nyṛñjase |
pra saptayaḥ pra saniṣanta no dhiyaḥ puraścarantipaśupā iva tmanā ||
uta vā u pari vṛṇakṣi bapsad bahoraghna ulapasya svadhāvaḥ |
uta khilyā urvarāṇāṃ bhavanti mā te hetiṃ taviṣīṃcukrudhāma ||
yadudvato nivato yāsi bapsat pṛthagheṣi praghardhinīvasenā |
yadā te vāto anuvāti śocirvapteva śmaśru vapasipra bhūma ||
pratyasya śreṇayo dadṛśra ekaṃ niyānaṃ bahavo rathāsaḥ |
bāhū yadaghne anumarmṛjāno nyaṃṃ uttānāmanveṣibhūmim ||
ut te śuṣmā jihatāmut te arcirut te aghne śaśamānasyavājāḥ |
ucchvañcasva ni nama vardhamāna ā tvādya viśvevasavaḥ sadantu ||
apāmidaṃ nyayanaṃ samudrasya niveśanam |
anyaṃkṛṇuṣvetaḥ panthāṃ tena yāhi vaśānanu ||
āyane te parāyaṇe dūrvā rohantu puṣpiṇiḥ |
hradāścapuṇḍarīkāṇi samudrasya ghṛhā ime ||


Next: Hymn 143