Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 10 Index  Previous  Next 

Rig Veda Book 10 Hymn 136

केश्यग्निं केशी विषं केशी बिभर्ति रोदसी |
केशीविश्वं सवर्द्र्शे केशीदं जयोतिरुच्यते ||
मुनयो वातरशनाः पिशङगा वसते मला |
वातस्यानुध्राजिं यन्ति यद देवासो अविक्षत ||
उन्मदिता मौनेयन वाताना तस्थिमा वयम |
शरीरेदस्माकं यूयं मर्तासो अभि पश्यथ ||
अन्तरिक्षेण पतति विश्वा रूपावचाकशत |
मुनिर्देवस्य-देवस्य सौक्र्त्याय सखा हितः ||
वातस्याश्वो वायोः सखाथो देवेषितो मुनिः |
उभौसमुद्रावा कषेति यश्च पूर्व उतापरः ||
अप्सरसां गन्धर्वाणां मर्गाणां चरणे चरन |
केशीकेतस्य विद्वान सखा सवादुर्मदिन्तमः ||
वायुरस्मा उपामन्थत पिनष्टि समा कुनन्नमा |
केशीविषस्य पात्रेण यद रुद्रेणापिबत सह ||

keśyaghniṃ keśī viṣaṃ keśī bibharti rodasī |
keśīviśvaṃ svardṛśe keśīdaṃ jyotirucyate ||
munayo vātaraśanāḥ piśaṅghā vasate malā |
vātasyānudhrājiṃ yanti yad devāso avikṣata ||
unmaditā mauneyana vātānā tasthimā vayam |
śarīredasmākaṃ yūyaṃ martāso abhi paśyatha ||
antarikṣeṇa patati viśvā rūpāvacākaśat |
munirdevasya-devasya saukṛtyāya sakhā hitaḥ ||
vātasyāśvo vāyoḥ sakhātho deveṣito muniḥ |
ubhausamudrāvā kṣeti yaśca pūrva utāparaḥ ||
apsarasāṃ ghandharvāṇāṃ mṛghāṇāṃ caraṇe caran |
keśīketasya vidvān sakhā svādurmadintamaḥ ||
vāyurasmā upāmanthat pinaṣṭi smā kunannamā |
keśīviṣasya pātreṇa yad rudreṇāpibat saha ||


Next: Hymn 137