Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 10 Index  Previous  Next 

Rig Veda Book 10 Hymn 133

परो षवस्मै पुरोरथमिन्द्राय शूषमर्चत |
अभीके चिदुलोकक्र्त संगे समत्सु वर्त्रहास्माकं बोधि चोदितानभन्तामन्यकेषां जयाका अधि धन्वसु ||
तवं सिन्धून्रवास्र्जो.अधराचो अहन्नहिम |
अशत्रुरिन्द्रजज्ञिषे विश्वं पुष्यसि वार्यं तं तवा परि षवजामहेनभन्तामन्यकेषां जयाका अधि धन्वसु ||
वि षु विश्वा अरातयो.अर्यो नशन्त नो धियः |
अस्तासिशत्रवे वधं यो न इन्द्र जिघांसति या ते रातिर्ददिर्वसु नभन्तामन्यकेषां जयाका अधि धन्वसु ||
यो न इन्द्राभितो जनो वर्कायुरादिदेशति |
अधस्पदं तमीं कर्धि विबाधो असि सासहिर्नभन्तामन्यकेषां जयाकाधि धन्वसु ||
यो न इन्द्राभिदासति सनाभिर्यश्च निष्ट्यः |
अव तस्यबलं तिर महीव दयौरध तमना नभन्तामन्यकेषांज्याका अधि धन्वसु ||
वयमिन्द्र तवायवः सखित्वमा रभामहे |
रतस्य नःपथा नयाति विश्वानि दुरिता नभन्तामन्यकेषांज्याका अधि धन्वसु ||
अस्मभ्यं सु तवमिन्द्र तां शिक्ष या दोहते परति वरंजरित्रे |
अछिद्रोध्नी पीपयद यथा नः सहस्रधारापयसा मही गौः ||

pro ṣvasmai purorathamindrāya śūṣamarcata |
abhīke cidulokakṛt saṃghe samatsu vṛtrahāsmākaṃ bodhi coditānabhantāmanyakeṣāṃ jyākā adhi dhanvasu ||
tvaṃ sindhūnravāsṛjo.adharāco ahannahim |
aśatrurindrajajñiṣe viśvaṃ puṣyasi vāryaṃ taṃ tvā pari ṣvajāmahenabhantāmanyakeṣāṃ jyākā adhi dhanvasu ||
vi ṣu viśvā arātayo.aryo naśanta no dhiyaḥ |
astāsiśatrave vadhaṃ yo na indra jighāṃsati yā te rātirdadirvasu nabhantāmanyakeṣāṃ jyākā adhi dhanvasu ||
yo na indrābhito jano vṛkāyurādideśati |
adhaspadaṃ tamīṃ kṛdhi vibādho asi sāsahirnabhantāmanyakeṣāṃ jyākāadhi dhanvasu ||
yo na indrābhidāsati sanābhiryaśca niṣṭyaḥ |
ava tasyabalaṃ tira mahīva dyauradha tmanā nabhantāmanyakeṣāṃjyākā adhi dhanvasu ||
vayamindra tvāyavaḥ sakhitvamā rabhāmahe |
ṛtasya naḥpathā nayāti viśvāni duritā nabhantāmanyakeṣāṃjyākā adhi dhanvasu ||
asmabhyaṃ su tvamindra tāṃ śikṣa yā dohate prati varaṃjaritre |
achidrodhnī pīpayad yathā naḥ sahasradhārāpayasā mahī ghauḥ ||


Next: Hymn 134