Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 10 Index  Previous  Next 

Rig Veda Book 10 Hymn 132

ईजानमिद दयौर्गूर्तावसुरीजानं भूमिरभिप्रभूषणि |
ईजानं देवावश्विनावभि सुम्नैरवर्धताम ||
ता वां मित्रावरुणा धारयत्क्षिती सुषुम्नेषितत्वतायजामसि |
युवोः कराणाय सख्यैरभि षयाम रक्षसः ||
अधा चिन नु यद दिधिषामहे वामभि परियं रेक्णःपत्यमानाः |
दद्वान वा यत पुष्यति रेक्णः सं वारन्नकिरस्य मघानि ||
असावन्यो असुर सूयत दयौस्त्वं विश्वेषां वरुणासिराजा |
मूर्धा रथस्य चाकन नैतावतैनसान्तकध्रुक ||
अस्मिन सवेतच्छकपूत एनो हिते मित्रे निगतान हन्ति वीरान |
अवोर्वा यद धात तनूष्ववः परियासु यज्ञियास्वर्वा ||
युवोर्हि मातादितिर्विचेतसा दयौर्न भूमिः पयसापुपूतनि |
अव परिया दिदिष्टन सूरो निनिक्त रश्मिभिः ||
युवं हयप्नराजावसीदतं तिष्ठद रथं नधूर्षदं वनर्षदम |
ता नः कणूकयन्तीर्न्र्मेधस्तत्रे अंहसः सुमेधस्तत्रे अंहसः ||

ījānamid dyaurghūrtāvasurījānaṃ bhūmirabhiprabhūṣaṇi |
ījānaṃ devāvaśvināvabhi sumnairavardhatām ||
tā vāṃ mitrāvaruṇā dhārayatkṣitī suṣumneṣitatvatāyajāmasi |
yuvoḥ krāṇāya sakhyairabhi ṣyāma rakṣasaḥ ||
adhā cin nu yad didhiṣāmahe vāmabhi priyaṃ rekṇaḥpatyamānāḥ |
dadvān vā yat puṣyati rekṇaḥ saṃ vārannakirasya maghāni ||
asāvanyo asura sūyata dyaustvaṃ viśveṣāṃ varuṇāsirājā |
mūrdhā rathasya cākan naitāvatainasāntakadhruk ||
asmin svetacchakapūta eno hite mitre nighatān hanti vīrān |
avorvā yad dhāt tanūṣvavaḥ priyāsu yajñiyāsvarvā ||
yuvorhi mātāditirvicetasā dyaurna bhūmiḥ payasāpupūtani |
ava priyā didiṣṭana sūro ninikta raśmibhiḥ ||
yuvaṃ hyapnarājāvasīdataṃ tiṣṭhad rathaṃ nadhūrṣadaṃ vanarṣadam |
tā naḥ kaṇūkayantīrnṛmedhastatre aṃhasaḥ sumedhastatre aṃhasaḥ ||


Next: Hymn 133