Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 10 Index  Previous  Next 

Rig Veda Book 10 Hymn 128

ममाग्ने वर्चो विहवेष्वस्तु वयं तवेन्धानास्तन्वम्पुषेम |
मह्यं नमन्तां परदिशश्चतस्रस्त्वयाध्यक्षेणप्र्तना जयेम ||
मम देवा विहवे सन्तु सर्व इन्द्रवन्तो मरुतो विष्णुरग्निः |
ममान्तरिक्षमुरुलोकमस्तु मह्यं वातः पवतांकामे अस्मिन ||
मयि देवा दरविणमा यजन्तां मय्याशीरस्तु मयिदेवहूतिः |
दैव्या होतारो वनुषन्त पूर्वे.अरिष्टाःस्याम तन्वा सुवीराः ||
मह्यं यजन्तु मम यानि हव्याकूतिः सत्या मनसो मे अस्तु |
एनो मा नि गां कतमच्चनाहं विश्वे देवासो अधिवोचता नः ||
देवीः षळ उर्वीरुरु नः कर्णोत विश्वे देवास इहवीरयध्वम |
मा हास्महि परजया मा तनूभिर्मा रधामद्विषते सोम राजन ||
अग्ने मन्युं परतिनुदन परेषामदब्धो गोपाः परि पाहि नस्त्वम |
परत्यञ्चो यन्तु निगुतः पुनस्ते.अमैषां चित्तम्प्रबुधां वि नेशत ||
धाता धातॄणां भुवनस्य यस पतिर्देवं तरातारमभिमातिषाहम |
इमं यज्ञमश्विनोभा बर्हस्पतिर्देवाः पान्तु यजमानं नयर्थात ||
उरुव्यचा नो महिषः शर्म यंसदस्मिन हवे पुरुहूतःपुरुक्षुः |
स नः परजायै हर्यश्व मर्ळयेन्द्र मा नोरीरिषो मा परा दाः ||
ये नः सपत्ना अप ते भवन्त्विन्द्राग्निभ्यामव बाधामहेतान |
वसवो रुद्रा आदित्या उपरिस्प्र्शं मोग्रं चेत्तारमधिराजमक्रन ||

mamāghne varco vihaveṣvastu vayaṃ tvendhānāstanvampuṣema |
mahyaṃ namantāṃ pradiśaścatasrastvayādhyakṣeṇapṛtanā jayema ||
mama devā vihave santu sarva indravanto maruto viṣṇuraghniḥ |
mamāntarikṣamurulokamastu mahyaṃ vātaḥ pavatāṃkāme asmin ||
mayi devā draviṇamā yajantāṃ mayyāśīrastu mayidevahūtiḥ |
daivyā hotāro vanuṣanta pūrve.ariṣṭāḥsyāma tanvā suvīrāḥ ||
mahyaṃ yajantu mama yāni havyākūtiḥ satyā manaso me astu |
eno mā ni ghāṃ katamaccanāhaṃ viśve devāso adhivocatā naḥ ||
devīḥ ṣaḷ urvīruru naḥ kṛṇota viśve devāsa ihavīrayadhvam |
mā hāsmahi prajayā mā tanūbhirmā radhāmadviṣate soma rājan ||
aghne manyuṃ pratinudan pareṣāmadabdho ghopāḥ pari pāhi nastvam |
pratyañco yantu nighutaḥ punaste.amaiṣāṃ cittamprabudhāṃ vi neśat ||
dhātā dhātṝṇāṃ bhuvanasya yas patirdevaṃ trātāramabhimātiṣāham |
imaṃ yajñamaśvinobhā bṛhaspatirdevāḥ pāntu yajamānaṃ nyarthāt ||
uruvyacā no mahiṣaḥ śarma yaṃsadasmin have puruhūtaḥpurukṣuḥ |
sa naḥ prajāyai haryaśva mṛḷayendra mā norīriṣo mā parā dāḥ ||
ye naḥ sapatnā apa te bhavantvindrāghnibhyāmava bādhāmahetān |
vasavo rudrā ādityā uparispṛśaṃ moghraṃ cettāramadhirājamakran ||


Next: Hymn 129