Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 10 Index  Previous  Next 

Rig Veda Book 10 Hymn 109

ते.अवदन परथमा बरह्मकिल्बिषे.अकूपारः सलिलोमातरिश्वा |
वीळुहरास्तप उग्रो मयोभूरापो देवीःप्रथमजा रतेन ||
सोमो राजा परथमो बरह्मजायां पुनः परायछदह्र्णीयमानः |
अन्वर्तिता वरुणो मित्र आसीदग्निर्होताहस्तग्र्ह्या निनाय ||
हस्तेनैव गराह्य आधिरस्या बरह्मजायेयमिति चेदवोचन |
न दूताय परह्ये तस्थ एषा तथा राष्ट्रं गुपितंक्षत्रियस्य ||
देवा एतस्यामवदन्त पूर्वे सप्तर्षयस्तपसे ये निषेदुः |
भीमा जाया बराह्मणस्योपनीता दुर्धां दधातिपरमे वयोमन ||
बरह्मचारी चरति वेविषद विषः स देवानां भवत्येकमङगम |
तेन जायामन्वविन्दद बर्हस्पतिः सोमेन नीतांजुह्वं न देवाः ||
पुनर्वै देवा अददुः पुनर्मनुष्या उत |
राजानःसत्यं कर्ण्वाना बरह्मजायां पुनर्ददुः ||
पुनर्दाय बरह्मजायां कर्त्वी देवैर्निकिल्बिषम |
ऊर्जम्प्र्थिव्या भक्त्वायोरुगायमुपासते ||

te.avadan prathamā brahmakilbiṣe.akūpāraḥ salilomātariśvā |
vīḷuharāstapa ughro mayobhūrāpo devīḥprathamajā ṛtena ||
somo rājā prathamo brahmajāyāṃ punaḥ prāyachadahṛṇīyamānaḥ |
anvartitā varuṇo mitra āsīdaghnirhotāhastaghṛhyā nināya ||
hastenaiva ghrāhya ādhirasyā brahmajāyeyamiti cedavocan |
na dūtāya prahye tastha eṣā tathā rāṣṭraṃ ghupitaṃkṣatriyasya ||
devā etasyāmavadanta pūrve saptaṛṣayastapase ye niṣeduḥ |
bhīmā jāyā brāhmaṇasyopanītā durdhāṃ dadhātiparame vyoman ||
brahmacārī carati veviṣad viṣaḥ sa devānāṃ bhavatyekamaṅgham |
tena jāyāmanvavindad bṛhaspatiḥ somena nītāṃjuhvaṃ na devāḥ ||
punarvai devā adaduḥ punarmanuṣyā uta |
rājānaḥsatyaṃ kṛṇvānā brahmajāyāṃ punardaduḥ ||
punardāya brahmajāyāṃ kṛtvī devairnikilbiṣam |
ūrjampṛthivyā bhaktvāyorughāyamupāsate ||


Next: Hymn 110