Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 10 Index  Previous  Next 

Rig Veda Book 10 Hymn 99

कं नश्चित्रमिषण्यसि चिकित्वान पर्थुग्मानं वाश्रंवाव्र्धध्यै |
कत तस्य दातु शवसो वयुष्टौ तक्षद्वज्रं वर्त्रतुरमपिन्वत ||
स हि दयुता विद्युता वेति साम पर्थुं योनिमसुरत्वाससाद |
स सनीळेभिः परसहानो अस्य भरातुर्न रतेसप्तथस्य मायाः ||
स वाजं यातापदुष्पदा यन सवर्षाता परि षदत्सनिष्यन |
अनर्वा यच्छतदुरस्य वेदो घनञ्छिश्नदेवानभि वर्पसा भूत ||
स यह्व्यो.अवनीर्गोष्वर्वा जुहोति परधन्यासु सस्रिः |
अपादो यत्र युज्यासो.अरथा दरोण्यश्वास ईरते घर्तंवाः ||
स रुद्रेभिरशस्तवार रभ्वा हित्वी गयमारेवद्यागात |
वम्रस्य मन्ये मिथुना विवव्री अन्नमभीत्यारोदयन्मुषायन ||
स इद दासं तुवीरवं पतिर्दन षळक्षन्त्रिशीर्षाणं दमन्यत |
अस्य तरितो नवोजसा वर्धानो विपावराहमयोग्रया हन ||
स दरुह्वणे मनुष ऊर्ध्वसान आ साविषदर्शसानायशरुम |
स नर्तमो नहुषो.अस्मत सुजातः पुरो.अभिनदर्हन्दस्युहत्ये ||
सो अभ्रियो न यवस उदन्यन कषयाय गातुं विदन नो अस्मे |
उप यत सीददिन्दुं शरीरैः शयेनो.अयोपाष्टिर्हन्तिदस्यून ||
स वराधतः शवसानेभिरस्य कुत्साय शुष्णं कर्पणेपरादात |
अयं कविमनयच्छस्यमानमत्कं वो अस्यसनितोत नर्णाम ||
अयं दशस्यन नर्येभिरस्य दस्मो देवेभिर्वरुणो नमायी |
अयं कनीन रतुपा अवेद्यमिमीताररुं यश्चतुष्पात ||
अस्य सतोमेभिरौशिज रजिश्वा वरजं दरयद वर्षभेणपिप्रोः |
सुत्वा यद यजतो दीदयद गीः पुर इयानो अभिवर्पसा भूत ||
एवा महो असुर वक्षथाय वम्रकः पड्भिरुप सर्पदिन्द्रम |
स इयानः करति सवस्तिमस्मा इषमूर्जंसुक्षितिं विश्वमाभाः ||

kaṃ naścitramiṣaṇyasi cikitvān pṛthughmānaṃ vāśraṃvāvṛdhadhyai |
kat tasya dātu śavaso vyuṣṭau takṣadvajraṃ vṛtraturamapinvat ||
sa hi dyutā vidyutā veti sāma pṛthuṃ yonimasuratvāsasāda |
sa sanīḷebhiḥ prasahāno asya bhrāturna ṛtesaptathasya māyāḥ ||
sa vājaṃ yātāpaduṣpadā yan svarṣātā pari ṣadatsaniṣyan |
anarvā yacchatadurasya vedo ghnañchiśnadevānabhi varpasā bhūt ||
sa yahvyo.avanīrghoṣvarvā juhoti pradhanyāsu sasriḥ |
apādo yatra yujyāso.arathā droṇyaśvāsa īrate ghṛtaṃvāḥ ||
sa rudrebhiraśastavāra ṛbhvā hitvī ghayamāreavadyaāghāt |
vamrasya manye mithunā vivavrī annamabhītyārodayanmuṣāyan ||
sa id dāsaṃ tuvīravaṃ patirdan ṣaḷakṣantriśīrṣāṇaṃ damanyat |
asya trito nvojasā vṛdhāno vipāvarāhamayoaghrayā han ||
sa druhvaṇe manuṣa ūrdhvasāna ā sāviṣadarśasānāyaśarum |
sa nṛtamo nahuṣo.asmat sujātaḥ puro.abhinadarhandasyuhatye ||
so abhriyo na yavasa udanyan kṣayāya ghātuṃ vidan no asme |
upa yat sīdadinduṃ śarīraiḥ śyeno.ayopāṣṭirhantidasyūn ||
sa vrādhataḥ śavasānebhirasya kutsāya śuṣṇaṃ kṛpaṇeparādāt |
ayaṃ kavimanayacchasyamānamatkaṃ vo asyasanitota nṛṇām ||
ayaṃ daśasyan naryebhirasya dasmo devebhirvaruṇo namāyī |
ayaṃ kanīna ṛtupā avedyamimītāraruṃ yaścatuṣpāt ||
asya stomebhirauśija ṛjiśvā vrajaṃ darayad vṛṣabheṇapiproḥ |
sutvā yad yajato dīdayad ghīḥ pura iyāno abhivarpasā bhūt ||
evā maho asura vakṣathāya vamrakaḥ paḍbhirupa sarpadindram |
sa iyānaḥ karati svastimasmā iṣamūrjaṃsukṣitiṃ viśvamābhāḥ ||


Next: Hymn 100