Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 10 Index  Previous  Next 

Rig Veda Book 10 Hymn 87

रक्षोहणं वाजिनमा जिघर्मि मित्रं परथिष्ठमुपयामि शर्म |
शिशानो अग्निः करतुभिः समिद्धः स नोदिवा स रिषः पातु नक्तम ||
अयोदंष्ट्रो अर्चिषा यातुधानानुप सप्र्श जातवेदःसमिद्धः |
आ जिह्वया मुरदेवान रभस्व करव्यादो वर्क्त्व्यपि धत्स्वासन ||
उभोभयाविन्नुप धेहि दंष्ट्रा हिंस्रः शिशानो.अवरम्परं च |
उतान्तरिक्षे परि याहि राजञ जम्भैः सन्धेह्यभि यातुधानान ||
यज्ञैरिषूः संनममानो अग्ने वाचा शल्यानशनिभिर्दिहानः |
ताभिर्विध्य हर्दये यातुधानान परतीचो बाहून्प्रति भंध्येषाम ||
अग्ने तवचं यातुधानस्य भिन्धि हिंस्राशनिर्हरसाहन्त्वेनम |
पर पर्वाणि जातवेदः शर्णीहि करव्यात्क्रविष्णुर्वि चिनोतु वर्क्णम ||
यत्रेदानीं पश्यसि जातवेदस्तिष्ठन्तमग्न उत वाचरन्तम |
यद वान्तरिक्षे पथिभिः पतन्तं तमस्ताविध्य शर्वा शिशानः ||
उतालब्धं सप्र्णुहि जातवेद आलेभानाद रष्टिभिर्यातुधानात |
अग्ने पूर्वो नि जहि शोशुचान आमादःक्ष्विङकास्तमदन्त्वेनीः ||
इह पर बरूहि यतमः सो अग्ने यो यातुधानो य इदंक्र्णोति |
तमा रभस्व समिधा यविष्ठ नर्चक्षसश्चक्षुषे रन्धयैनम ||
तीक्ष्णेनाग्ने चक्षुषा रक्ष यज्ञं पराञ्चं वसुभ्यःप्र णय परचेतः |
हिंस्रं रक्षांस्यभि शोशुचानम्मा तवा दभन यातुधाना नर्चक्षः ||
नर्चक्षा रक्षः परि पश्य विक्षु तस्य तरीणि परतिश्र्णीह्यग्रा |
तस्याग्ने पर्ष्टीर्हरसा शर्णीहि तरेधामूलं यातुधानस्य वर्श्च ||
तरिर्यातुधानः परसितिं त एत्व रतं यो अग्ने अन्र्तेन हन्ति |
तमर्चिषा सफूर्जयञ जातवेदः समक्षमेनं गर्णतेनि वरंधि ||
तदग्ने चक्षुः परति धेहि रेभे शफारुजं येनपश्यसि यातुधानम |
अथर्ववज्ज्योतिषा दैव्येन सत्यन्धूर्वन्तमचितं नयोष ||
यदग्ने अद्य मिथुना शपातो यद वाचस्त्र्ष्टं जनयन्तरेभाः |
मन्योर्मनसः शरव्या जायते या तया विध्यह्र्दये यातुधानान ||
परा शर्णीहि तपसा यातुधानान पराग्ने रक्षो हरसाश्र्णीहि |
परार्चिषा मूरदेवाञ्छ्र्णीहि परासुत्र्पो अभिशोशुचानः ||
पराद्य देवा वर्जिनं शर्णन्तु परत्यगेनं शपथा यन्तुत्र्ष्टाः |
वाचास्तेनं शरव रछन्तु मर्मन विश्वस्यैतुप्रसितिं यातुधानः ||
यः पौरुषेयेण करविषा समङकते यो अश्वेयेन पशुनायातुधानः |
यो अघ्न्याया भरति कषीरमग्ने तेषांशीर्षाणि हरसापि वर्श्च ||
संवत्सरीणं पय उस्रियायास्तस्य माशीद यातुधानोन्र्चक्षः |
पीयूषमग्ने यतमस्तित्र्प्सात तं परत्यञ्चमर्चिषा विध्य मर्मन ||
विषं गवां यातुधानाः पिबन्त्वा वर्श्च्यन्तामदितयेदुरेवाः |
परैनान देवः सविता ददातु परा भागमोषधीनां जयन्ताम ||
सनादग्ने मर्णसि यातुधानान न तवा रक्षांसि पर्तनासुजिग्युः |
अनु दह सहमूरान करव्यादो मा ते हेत्या मुक्षतदैव्यायाः ||
तवं नो अग्ने अधरादुदक्तात तवं पश्चादुत रक्षापुरस्तात |
परति ते ते अजरासस्तपिष्ठा अघशंसंशोशुचतो दहन्तु ||
पश्चात पुरस्तादधरादुदक्तात कविः काव्येन परि पाहिराजन |
सखे सखायमजरो जरिम्णे.अग्ने मर्तानमर्त्यस्त्वं नः ||
परि तवाग्ने पुरं वयं विप्रं सहस्य धीमहि |
धर्षद्वर्णं दिवे-दिवे हन्तारं भङगुरावताम ||
विषेण भङगुरावतः परति षम रक्षसो दह |
अग्नेतिग्मेन शोचिषा तपुरग्राभिरषटिभिः ||
परत्यग्ने मिथुन दह यातुधाना किमीदिना |
सं तवाशिशामि जाब्र्ह्यदब्धं विप्र मन्मभिः ||
परत्यग्ने हरसा हरः शर्णीहि विश्वतः परति |
यातुधानस्य रक्षसो बलं वि रुज वीर्यम ||

rakṣohaṇaṃ vājinamā jigharmi mitraṃ prathiṣṭhamupayāmi śarma |
śiśāno aghniḥ kratubhiḥ samiddhaḥ sa nodivā sa riṣaḥ pātu naktam ||
ayodaṃṣṭro arciṣā yātudhānānupa spṛśa jātavedaḥsamiddhaḥ |
ā jihvayā muradevān rabhasva kravyādo vṛktvyapi dhatsvāsan ||
ubhobhayāvinnupa dhehi daṃṣṭrā hiṃsraḥ śiśāno.avaramparaṃ ca |
utāntarikṣe pari yāhi rājañ jambhaiḥ sandhehyabhi yātudhānān ||
yajñairiṣūḥ saṃnamamāno aghne vācā śalyānaśanibhirdihānaḥ |
tābhirvidhya hṛdaye yātudhānān pratīco bāhūnprati bhaṃdhyeṣām ||
aghne tvacaṃ yātudhānasya bhindhi hiṃsrāśanirharasāhantvenam |
pra parvāṇi jātavedaḥ śṛṇīhi kravyātkraviṣṇurvi cinotu vṛkṇam ||
yatredānīṃ paśyasi jātavedastiṣṭhantamaghna uta vācarantam |
yad vāntarikṣe pathibhiḥ patantaṃ tamastāvidhya śarvā śiśānaḥ ||
utālabdhaṃ spṛṇuhi jātaveda ālebhānād ṛṣṭibhiryātudhānāt |
aghne pūrvo ni jahi śośucāna āmādaḥkṣviṅkāstamadantvenīḥ ||
iha pra brūhi yatamaḥ so aghne yo yātudhāno ya idaṃkṛṇoti |
tamā rabhasva samidhā yaviṣṭha nṛcakṣasaścakṣuṣe randhayainam ||
tīkṣṇenāghne cakṣuṣā rakṣa yajñaṃ prāñcaṃ vasubhyaḥpra ṇaya pracetaḥ |
hiṃsraṃ rakṣāṃsyabhi śośucānammā tvā dabhan yātudhānā nṛcakṣaḥ ||
nṛcakṣā rakṣaḥ pari paśya vikṣu tasya trīṇi pratiśṛṇīhyaghrā |
tasyāghne pṛṣṭīrharasā śṛṇīhi tredhāmūlaṃ yātudhānasya vṛśca ||
triryātudhānaḥ prasitiṃ ta etv ṛtaṃ yo aghne anṛtena hanti |
tamarciṣā sphūrjayañ jātavedaḥ samakṣamenaṃ ghṛṇateni vṛṃdhi ||
tadaghne cakṣuḥ prati dhehi rebhe śaphārujaṃ yenapaśyasi yātudhānam |
atharvavajjyotiṣā daivyena satyandhūrvantamacitaṃ nyoṣa ||
yadaghne adya mithunā śapāto yad vācastṛṣṭaṃ janayantarebhāḥ |
manyormanasaḥ śaravyā jāyate yā tayā vidhyahṛdaye yātudhānān ||
parā śṛṇīhi tapasā yātudhānān parāghne rakṣo harasāśṛṇīhi |
parārciṣā mūradevāñchṛṇīhi parāsutṛpo abhiśośucānaḥ ||
parādya devā vṛjinaṃ śṛṇantu pratyaghenaṃ śapathā yantutṛṣṭāḥ |
vācāstenaṃ śarava ṛchantu marman viśvasyaituprasitiṃ yātudhānaḥ ||
yaḥ pauruṣeyeṇa kraviṣā samaṅkte yo aśveyena paśunāyātudhānaḥ |
yo aghnyāyā bharati kṣīramaghne teṣāṃśīrṣāṇi harasāpi vṛśca ||
saṃvatsarīṇaṃ paya usriyāyāstasya māśīd yātudhānonṛcakṣaḥ |
pīyūṣamaghne yatamastitṛpsāt taṃ pratyañcamarciṣā vidhya marman ||
viṣaṃ ghavāṃ yātudhānāḥ pibantvā vṛścyantāmaditayedurevāḥ |
parainān devaḥ savitā dadātu parā bhāghamoṣadhīnāṃ jayantām ||
sanādaghne mṛṇasi yātudhānān na tvā rakṣāṃsi pṛtanāsujighyuḥ |
anu daha sahamūrān kravyādo mā te hetyā mukṣatadaivyāyāḥ ||
tvaṃ no aghne adharādudaktāt tvaṃ paścāduta rakṣāpurastāt |
prati te te ajarāsastapiṣṭhā aghaśaṃsaṃśośucato dahantu ||
paścāt purastādadharādudaktāt kaviḥ kāvyena pari pāhirājan |
sakhe sakhāyamajaro jarimṇe.aghne martānamartyastvaṃ naḥ ||
pari tvāghne puraṃ vayaṃ vipraṃ sahasya dhīmahi |
dhṛṣadvarṇaṃ dive-dive hantāraṃ bhaṅghurāvatām ||
viṣeṇa bhaṅghurāvataḥ prati ṣma rakṣaso daha |
aghnetighmena śociṣā tapuraghrābhirṣṭibhiḥ ||
pratyaghne mithuna daha yātudhānā kimīdinā |
saṃ tvāśiśāmi jābṛhyadabdhaṃ vipra manmabhiḥ ||
pratyaghne harasā haraḥ śṛṇīhi viśvataḥ prati |
yātudhānasya rakṣaso balaṃ vi ruja vīryam ||


Next: Hymn 88