Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 10 Index  Previous  Next 

Rig Veda Book 10 Hymn 81

य इमा विश्वा भुवनानि जुह्वद रषिर्होता नयसीदत्पिता नः |
स आशिषा दरविणमिछमानः परथमछदवराना विवेश ||
किं सविदासीदधिष्ठनमारम्भणं कतमत सवित्कथासीत |
यतो भूमिं जनयन विश्वकर्म वि दयामौर्णोन महिना विश्वचक्षाः ||
विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोबाहुरुतविश्वतस्पात |
सं बाहुभ्यां धमति सं पतत्रैर्द्यावाभूमी जनयन देव एकः ||
किं सविद वनं क उ स वर्क्ष आस यतो दयावाप्र्थिवीनिष्टतक्षुः |
मनीषिणो मनसा पर्छतेदु तद यदध्यतिष्ठद भुवनानि धारयन ||
या ते धामानि परमाणि यावमा या मध्यमाविश्वकर्मन्नुतेमा |
शिक्षा सखिभ्यो हविषि सवधावःस्वयं यजस्व तन्वं वर्धानः ||
विश्वकर्मन हविषा वाव्र्धानः सवयं यजस्व पर्थिवीमुत दयाम |
मुह्यन्त्वन्ये अभितो जनास इहास्माकं मघवासूरिरस्तु ||
वाचस पतिं विश्वकर्माणमूतये मनोजुवं वाजे अद्याहुवेम |
स नो विश्वानि हवनानि जोषद विश्वशम्भूरवसेसाधुकर्मा ||

ya imā viśvā bhuvanāni juhvad ṛṣirhotā nyasīdatpitā naḥ |
sa āśiṣā draviṇamichamānaḥ prathamachadavarānā viveśa ||
kiṃ svidāsīdadhiṣṭhanamārambhaṇaṃ katamat svitkathāsīt |
yato bhūmiṃ janayan viśvakarma vi dyāmaurṇon mahinā viśvacakṣāḥ ||
viśvataścakṣuruta viśvatomukho viśvatobāhurutaviśvataspāt |
saṃ bāhubhyāṃ dhamati saṃ patatrairdyāvābhūmī janayan deva ekaḥ ||
kiṃ svid vanaṃ ka u sa vṛkṣa āsa yato dyāvāpṛthivīniṣṭatakṣuḥ |
manīṣiṇo manasā pṛchatedu tad yadadhyatiṣṭhad bhuvanāni dhārayan ||
yā te dhāmāni paramāṇi yāvamā yā madhyamāviśvakarmannutemā |
śikṣā sakhibhyo haviṣi svadhāvaḥsvayaṃ yajasva tanvaṃ vṛdhānaḥ ||
viśvakarman haviṣā vāvṛdhānaḥ svayaṃ yajasva pṛthivīmuta dyām |
muhyantvanye abhito janāsa ihāsmākaṃ maghavāsūrirastu ||
vācas patiṃ viśvakarmāṇamūtaye manojuvaṃ vāje adyāhuvema |
sa no viśvāni havanāni joṣad viśvaśambhūravasesādhukarmā ||


Next: Hymn 82